| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः । ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ १ ॥
niśamyātmabhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ . tataḥ sarve nyavartanta tridivāya divaukasaḥ .. 1 ..
दितिस्तु भर्तुरादेशाद् अपत्यपरिशङ्किनी । पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥
ditistu bharturādeśād apatyapariśaṅkinī . pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau .. 2 ..
उत्पाता बहवस्तत्र निपेतुर्जायमानयोः । दिवि भुव्यन्तरिक्षे च लोकस्य उरु भयावहाः ॥ ३ ॥
utpātā bahavastatra nipeturjāyamānayoḥ . divi bhuvyantarikṣe ca lokasya uru bhayāvahāḥ .. 3 ..
सहाचला भुवश्चेलुः दिशः सर्वाः प्रजज्वलुः । स उल्काश्च अशनयः पेतुः, केतवश्चार्तिहेतवः ॥ ४ ॥
sahācalā bhuvaśceluḥ diśaḥ sarvāḥ prajajvaluḥ . sa ulkāśca aśanayaḥ petuḥ, ketavaścārtihetavaḥ .. 4 ..
ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन्मुहुः । उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥
vavau vāyuḥ suduḥsparśaḥ phūtkārānīrayanmuhuḥ . unmūlayan nagapatīn vātyānīko rajodhvajaḥ .. 5 ..
उद्धसत् तडिदम्भोद घटया नष्टभागणे । व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् ॥ ६ ॥
uddhasat taḍidambhoda ghaṭayā naṣṭabhāgaṇe . vyomni praviṣṭatamasā na sma vyādṛśyate padam .. 6 ..
चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः । सोदपानाश्च सरितः चुक्षुभुः शुष्कपङ्कजाः ॥ ७ ॥
cukrośa vimanā vārdhirudūrmiḥ kṣubhitodaraḥ . sodapānāśca saritaḥ cukṣubhuḥ śuṣkapaṅkajāḥ .. 7 ..
मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः । निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ ८ ॥
muhuḥ paridhayo'bhūvan sarāhvoḥ śaśisūryayoḥ . nirghātā rathanirhrādā vivarebhyaḥ prajajñire .. 8 ..
अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् । सृगाल उलूक टङ्कारैः प्रणेदुः अशिवं शिवाः ॥ ९ ॥
antargrāmeṣu mukhato vamantyo vahnimulbaṇam . sṛgāla ulūka ṭaṅkāraiḥ praṇeduḥ aśivaṃ śivāḥ .. 9 ..
सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधा वाचो ग्रामसिंहाः ततस्ततः ॥ १० ॥
saṅgītavad rodanavad unnamayya śirodharām . vyamuñcan vividhā vāco grāmasiṃhāḥ tatastataḥ .. 10 ..
खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् । खार्कार रभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥
kharāśca karkaśaiḥ kṣattaḥ khurairghnanto dharātalam . khārkāra rabhasā mattāḥ paryadhāvan varūthaśaḥ .. 11 ..
रुदन्तो रासभत्रस्ता नीडाद् उदपतन्खगाः । घोषेऽरण्ये च पशवः शकृन् मूत्रमकुर्वत ॥ १२ ॥
rudanto rāsabhatrastā nīḍād udapatankhagāḥ . ghoṣe'raṇye ca paśavaḥ śakṛn mūtramakurvata .. 12 ..
गावः अत्रसन् असृग्दोहाः तोयदाः पूयवर्षिणः । व्यरुदन् देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् ॥ १३ ॥
gāvaḥ atrasan asṛgdohāḥ toyadāḥ pūyavarṣiṇaḥ . vyarudan devaliṅgāni drumāḥ peturvinānilam .. 13 ..
ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः । अतिचेरुः वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥
grahān puṇyatamānanye bhagaṇāṃścāpi dīpitāḥ . aticeruḥ vakragatyā yuyudhuśca parasparam .. 14 ..
दृष्ट्वा अन्यांश्च महोत्पातान् अतत्-तत्त्वविदः प्रजाः । ब्रह्मपुत्रान् ऋते भीता मेनिरे विश्वसंप्लवम् ॥ १५ ॥
dṛṣṭvā anyāṃśca mahotpātān atat-tattvavidaḥ prajāḥ . brahmaputrān ṛte bhītā menire viśvasaṃplavam .. 15 ..
तौ आदिदैत्यौ सहसा व्यज्यमान आत्मपौरुषौ । ववृधातेऽश्मसारेण कायेन अद्रिपती इव ॥ १६ ॥
tau ādidaityau sahasā vyajyamāna ātmapauruṣau . vavṛdhāte'śmasāreṇa kāyena adripatī iva .. 16 ..
दिविस्पृशौ हेमकिरीटकोटिभिः निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कंपयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ॥ १७ ॥
divispṛśau hemakirīṭakoṭibhiḥ niruddhakāṣṭhau sphuradaṅgadābhujau . gāṃ kaṃpayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkamatītya tasthatuḥ .. 17 ..
प्रजापतिर्नाम तयोरकार्षीद् यः प्राक् स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ॥ १८ ॥
prajāpatirnāma tayorakārṣīd yaḥ prāk svadehādyamayorajāyata . taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣamasūta sāgrataḥ .. 18 ..
चक्रे हिरण्यकशिपुः दोर्भ्यां ब्रह्मवरेण च । वशे सपालान् लोकान् त्रीन् अकुतोमृत्युरुद्धतः ॥ १९ ॥
cakre hiraṇyakaśipuḥ dorbhyāṃ brahmavareṇa ca . vaśe sapālān lokān trīn akutomṛtyuruddhataḥ .. 19 ..
हिरण्याक्षो अनुजस्तस्य प्रियः प्रीतिकृदन्वहम् । गदापाणिर्दिवं यातो युयुत्सुः मृगयन् रणम् ॥ २० ॥
hiraṇyākṣo anujastasya priyaḥ prītikṛdanvaham . gadāpāṇirdivaṃ yāto yuyutsuḥ mṛgayan raṇam .. 20 ..
तं वीक्ष्य दुःसहजवं रणत् काञ्चन नूपुरम् । वैजयन्त्या स्रजा जुष्टं अंस न्यस्त महागदम् ॥ २१ ॥
taṃ vīkṣya duḥsahajavaṃ raṇat kāñcana nūpuram . vaijayantyā srajā juṣṭaṃ aṃsa nyasta mahāgadam .. 21 ..
मनोवीर्यवर उत्सिक्तं असृण्यं अकुतोभयम् । भीता निलिल्यिरे देवाः तार्क्ष्य त्रस्तः इवाहयः ॥ २२ ॥
manovīryavara utsiktaṃ asṛṇyaṃ akutobhayam . bhītā nililyire devāḥ tārkṣya trastaḥ ivāhayaḥ .. 22 ..
स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् । स-इन्द्रान् देवगणान् क्षीबान् अपश्यन् व्यनदद्भृशम् ॥ २३ ॥
sa vai tirohitān dṛṣṭvā mahasā svena daityarāṭ . sa-indrān devagaṇān kṣībān apaśyan vyanadadbhṛśam .. 23 ..
ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिस्वनम् । विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः ॥ २४ ॥
tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīmanisvanam . vijagāhe mahāsattvo vārdhiṃ matta iva dvipaḥ .. 24 ..
तस्मिन्प्रविष्टे वरुणस्य सैनिका यादोगणाः सन्नधियः ससाध्वसाः । अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ २५ ॥
tasminpraviṣṭe varuṇasya sainikā yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ . ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ .. 25 ..
स वर्षपूगान् उदधौ महाबलः चरन् महोर्मीन् श्वसनेरितान्मुहुः । मौर्व्याभिजघ्ने गदया विभावरीं आसेदिवान् तात पुरीं प्रचेतसः ॥ २६ ॥
sa varṣapūgān udadhau mahābalaḥ caran mahormīn śvasaneritānmuhuḥ . maurvyābhijaghne gadayā vibhāvarīṃ āsedivān tāta purīṃ pracetasaḥ .. 26 ..
तत्रोपलभ्यासुरलोकपालकं यादोगणानां ऋषभं प्रचेतसम् । स्मयन् प्रलब्धुं प्रणिपत्य नीचवत् जगाद मे देह्यधिराज संयुगम् ॥ २७ ॥
tatropalabhyāsuralokapālakaṃ yādogaṇānāṃ ṛṣabhaṃ pracetasam . smayan pralabdhuṃ praṇipatya nīcavat jagāda me dehyadhirāja saṃyugam .. 27 ..
त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा वीर्यापहो दुर्मदवीरमानिनाम् । विजित्य लोकेऽखिलदैत्यदानवान् यद् राजसूयेन पुरायजत्प्रभो ॥ २८ ॥
tvaṃ lokapālo'dhipatirbṛhacchravā vīryāpaho durmadavīramāninām . vijitya loke'khiladaityadānavān yad rājasūyena purāyajatprabho .. 28 ..
स एवं उत्सिक्त मदेन विद्विषा दृढं प्रलब्धो भगवान् अपां पतिः । रोषं समुत्थं शमयन् स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ॥ २९ ॥
sa evaṃ utsikta madena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ . roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocadaṅgopaśamaṃ gatā vayam .. 29 ..
पश्यामि नान्यं पुरुषात् पुरातनाद् यः संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यति असुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ॥ ३० ॥
paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇamārgakovidam . ārādhayiṣyati asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ .. 30 ..
तं वीरमारादभिपद्य विस्मयः शयिष्यसे वीरशये श्वभिर्वृतः । यस्त्वद्विधानां असतां प्रशान्तये रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥
taṃ vīramārādabhipadya vismayaḥ śayiṣyase vīraśaye śvabhirvṛtaḥ . yastvadvidhānāṃ asatāṃ praśāntaye rūpāṇi dhatte sadanugrahecchayā .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe saptadaśo'dhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In