Bhagavata Purana

Adhyaya - 2

Dialogue between Uddhava and Vidura

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच ।
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ १ ॥
iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām | prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ || 1 ||

Adhyaya:    2

Shloka :    1

यः पञ्चहायनो मात्रा प्रातराशाय याचितः । तन्नैच्छत् रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥
yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ | tannaicchat racayan yasya saparyāṃ bālalīlayā || 2 ||

Adhyaya:    2

Shloka :    2

स कथं सेवया तस्य कालेन जरसं गतः । पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादौ अनुस्मरन् ॥ ३ ॥
sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ | pṛṣṭo vārtāṃ pratibrūyād bhartuḥ pādau anusmaran || 3 ||

Adhyaya:    2

Shloka :    3

स मुहूर्तं अभूत्तूष्णीं कृष्णाङ्‌घ्रिसुधया भृशम् । तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४ ॥
sa muhūrtaṃ abhūttūṣṇīṃ kṛṣṇāṅ‌ghrisudhayā bhṛśam | tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ || 4 ||

Adhyaya:    2

Shloka :    4

पुलकोद् भिन्नसर्वाङ्गो मुञ्चन्मीलद्‌दृशा शुचः । पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः ॥ ५ ॥
pulakod bhinnasarvāṅgo muñcanmīlad‌dṛśā śucaḥ | pūrṇārtho lakṣitastena snehaprasarasamplutaḥ || 5 ||

Adhyaya:    2

Shloka :    5

शनकैः भगवल्लोकान् नृलोकं पुनरागतः । विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ ६ ॥
śanakaiḥ bhagavallokān nṛlokaṃ punarāgataḥ | vimṛjya netre viduraṃ prītyāhoddhava utsmayan || 6 ||

Adhyaya:    2

Shloka :    6

उद्धव उवाच ।
कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह । किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥
kṛṣṇadyumaṇi nimloce gīrṇeṣvajagareṇa ha | kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣvaham || 7 ||

Adhyaya:    2

Shloka :    7

दुर्भगो बत लोकोऽयं यदवो नितरामपि । ये संवसन्तो न विदुः हरिं मीना इवोडुपम् ॥ ८ ॥
durbhago bata loko'yaṃ yadavo nitarāmapi | ye saṃvasanto na viduḥ hariṃ mīnā ivoḍupam || 8 ||

Adhyaya:    2

Shloka :    8

इङ्‌गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः । सात्वतां ऋषभं सर्वे भूतावासममंसत ॥ ९ ॥
iṅ‌gitajñāḥ puruprauḍhā ekārāmāśca sātvatāḥ | sātvatāṃ ṛṣabhaṃ sarve bhūtāvāsamamaṃsata || 9 ||

Adhyaya:    2

Shloka :    9

देवस्य मायया स्पृष्टा ये चान्यद् असदाश्रिताः । भ्राम्यते धीर्न तद्वाक्यैः आत्मन्युप्तात्मनो हरौ ॥ १० ॥
devasya māyayā spṛṣṭā ye cānyad asadāśritāḥ | bhrāmyate dhīrna tadvākyaiḥ ātmanyuptātmano harau || 10 ||

Adhyaya:    2

Shloka :    10

प्रदर्श्या तप्ततपसां अवितृप्तदृशां नृणाम् । आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥
pradarśyā taptatapasāṃ avitṛptadṛśāṃ nṛṇām | ādāyāntaradhādyastu svabimbaṃ lokalocanam || 11 ||

Adhyaya:    2

Shloka :    11

यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥
yanmartyalīlaupayikaṃ svayoga māyābalaṃ darśayatā gṛhītam | vismāpanaṃ svasya ca saubhagarddheḥ paraṃ padaṃ bhūṣaṇabhūṣaṇāṅgam || 12 ||

Adhyaya:    2

Shloka :    12

यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः । कार्त्स्न्येन चाद्येह गतं विधातुः अर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥
yaddharmasūnorbata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ | kārtsnyena cādyeha gataṃ vidhātuḥ arvāksṛtau kauśalamityamanyata || 13 ||

Adhyaya:    2

Shloka :    13

यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः । व्रजस्त्रियो दृग्भिरनुप्रवृत्त धियोऽवतस्थुः किल कृत्यशेषाः ॥ १४ ॥
yasyānurāgaplutahāsarāsa līlāvalokapratilabdhamānāḥ | vrajastriyo dṛgbhiranupravṛtta dhiyo'vatasthuḥ kila kṛtyaśeṣāḥ || 14 ||

Adhyaya:    2

Shloka :    14

स्वशान्तरूपेष्वितरैः स्वरूपैः अभ्यर्द्यमानेष्वनुकम्पितात्मा । परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्निः ॥ १५ ॥
svaśāntarūpeṣvitaraiḥ svarūpaiḥ abhyardyamāneṣvanukampitātmā | parāvareśo mahadaṃśayukto hyajo'pi jāto bhagavān yathāgniḥ || 15 ||

Adhyaya:    2

Shloka :    15

मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे । व्रजे च वासोऽरिभयादिव स्वयं पुराद् व्यवात्सीद् यत् अनन्तवीर्यः ॥ १६ ॥
māṃ khedayatyetadajasya janma viḍambanaṃ yadvasudevagehe | vraje ca vāso'ribhayādiva svayaṃ purād vyavātsīd yat anantavīryaḥ || 16 ||

Adhyaya:    2

Shloka :    16

दुनोति चेतः स्मरतो ममैतद् यदाह पादावभिवन्द्य पित्रोः । ताताम्ब कंसाद् उरुशंकितानां प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥
dunoti cetaḥ smarato mamaitad yadāha pādāvabhivandya pitroḥ | tātāmba kaṃsād uruśaṃkitānāṃ prasīdataṃ no'kṛtaniṣkṛtīnām || 17 ||

Adhyaya:    2

Shloka :    17

को वा अमुष्याङ्‌घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान् विजिघ्रन् । यो विस्फुरद्‍भ्रूविटपेन भूमेः भारं कृतान्तेन तिरश्चकार ॥ १८ ॥
ko vā amuṣyāṅ‌ghrisarojareṇuṃ vismartumīśīta pumān vijighran | yo visphurad‍bhrūviṭapena bhūmeḥ bhāraṃ kṛtāntena tiraścakāra || 18 ||

Adhyaya:    2

Shloka :    18

दृष्टा भवद्‌भिः ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः । यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस्तद्विरहं सहेत ॥ १९ ॥
dṛṣṭā bhavad‌bhiḥ nanu rājasūye caidyasya kṛṣṇaṃ dviṣato'pi siddhiḥ | yāṃ yoginaḥ saṃspṛhayanti samyag yogena kastadvirahaṃ saheta || 19 ||

Adhyaya:    2

Shloka :    19

तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् । नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य ॥ २० ॥
tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam | netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtāḥ padamāpurasya || 20 ||

Adhyaya:    2

Shloka :    20

स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः । बलिं हरद्‌भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः ॥ २१ ॥
svayaṃ tvasāmyātiśayastryadhīśaḥ svārājyalakṣmyāptasamastakāmaḥ | baliṃ harad‌bhiściralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ || 21 ||

Adhyaya:    2

Shloka :    21

तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम् । तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति ॥ २२ ॥
tattasya kaiṅkaryamalaṃ bhṛtānno viglāpayatyaṅga yadugrasenam | tiṣṭhanniṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayaddeva nidhārayeti || 22 ||

Adhyaya:    2

Shloka :    22

अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी । लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ २३ ॥
aho bakī yaṃ stanakālakūṭaṃ jighāṃsayāpāyayadapyasādhvī | lebhe gatiṃ dhātryucitāṃ tato'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema || 23 ||

Adhyaya:    2

Shloka :    23

मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान् । ये संयुगेऽचक्षत तार्क्ष्यपुत्र मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥
manye'surān bhāgavatāṃstryadhīśe saṃrambhamārgābhiniviṣṭacittān | ye saṃyuge'cakṣata tārkṣyaputra maṃse sunābhāyudhamāpatantam || 24 ||

Adhyaya:    2

Shloka :    24

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने । चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ॥ २५ ॥
vasudevasya devakyāṃ jāto bhojendrabandhane | cikīrṣurbhagavānasyāḥ śamajenābhiyācitaḥ || 25 ||

Adhyaya:    2

Shloka :    25

ततो नन्दव्रजमितः पित्रा कंसाद् विबिभ्यता । एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६ ॥
tato nandavrajamitaḥ pitrā kaṃsād vibibhyatā | ekādaśa samāstatra gūḍhārciḥ sabalo'vasat || 26 ||

Adhyaya:    2

Shloka :    26

परीतो वत्सपैर्वत्सान् चारयन् व्यहरद्विभुः । यमुनोपवने कूजद् द्विजसङ्कुलिताङ्‌घ्रिपे ॥ २७ ॥
parīto vatsapairvatsān cārayan vyaharadvibhuḥ | yamunopavane kūjad dvijasaṅkulitāṅ‌ghripe || 27 ||

Adhyaya:    2

Shloka :    27

कौमारीं दर्शयन् चेष्टां प्रेक्षणीयां व्रजौकसाम् । रुदन्निव हसन्मुग्ध बालसिंहावलोकनः ॥ २८ ॥
kaumārīṃ darśayan ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām | rudanniva hasanmugdha bālasiṃhāvalokanaḥ || 28 ||

Adhyaya:    2

Shloka :    28

स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् । चारयन्ननुगान् गोपान् रणद् वेणुररीरमत् ॥ २९ ॥
sa eva godhanaṃ lakṣmyā niketaṃ sitagovṛṣam | cārayannanugān gopān raṇad veṇurarīramat || 29 ||

Adhyaya:    2

Shloka :    29

प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः । लीलया व्यनुदत्तान् तान् बालः क्रीडनकानिव ॥ ३० ॥
prayuktān bhojarājena māyinaḥ kāmarūpiṇaḥ | līlayā vyanudattān tān bālaḥ krīḍanakāniva || 30 ||

Adhyaya:    2

Shloka :    30

विपन्नान् विषपानेन निगृह्य भुजगाधिपम् । उत्थाप्यापाययद् गावः तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥
vipannān viṣapānena nigṛhya bhujagādhipam | utthāpyāpāyayad gāvaḥ tattoyaṃ prakṛtisthitam || 31 ||

Adhyaya:    2

Shloka :    31

अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः । वित्तस्य चोरुभारस्य चिकीर्षन् सद्व्ययं विभुः ॥ ३२ ॥
ayājayad gosavena goparājaṃ dvijottamaiḥ | vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ || 32 ||

Adhyaya:    2

Shloka :    32

वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वलः । गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥
varṣatīndre vrajaḥ kopād bhagnamāne'tivihvalaḥ | gotralīlātapatreṇa trāto bhadrānugṛhṇatā || 33 ||

Adhyaya:    2

Shloka :    33

शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् । गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४ ॥
śaracchaśikarairmṛṣṭaṃ mānayan rajanīmukham | gāyan kalapadaṃ reme strīṇāṃ maṇḍalamaṇḍanaḥ || 34 ||

Adhyaya:    2

Shloka :    34

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे द्वितीयोऽध्यायः ॥ २ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viduroddhavasaṃvāde dvitīyo'dhyāyaḥ || 2 ||

Adhyaya:    2

Shloka :    35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In