| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः । कानि अन्वतिष्ठद् द्वाराणि मार्गाय अवर जन्मनाम् ॥ १ ॥
mahīṃ pratiṣṭhāmadhyasya saute svāyambhuvo manuḥ . kāni anvatiṣṭhad dvārāṇi mārgāya avara janmanām .. 1 ..
शौनक उवाच -
क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् । यस्तत्याजाग्रजं कृष्णे सापत्यं अघवानिति ॥ २ ॥
kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt . yastatyājāgrajaṃ kṛṣṇe sāpatyaṃ aghavāniti .. 2 ..
द्वैपायनादनवरो महित्वे तस्य देहजः । सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३ ॥
dvaipāyanādanavaro mahitve tasya dehajaḥ . sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃścāpyanuvrataḥ .. 3 ..
किं अन्वपृच्छन् मैत्रेयं विरजास्तीर्थसेवया । उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥
kiṃ anvapṛcchan maitreyaṃ virajāstīrthasevayā . upagamya kuśāvarta āsīnaṃ tattvavittamam .. 4 ..
तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः । आपो गाङ्गा इवाघघ्नीः हरेः पादाम्बुजाश्रयाः ॥ ५ ॥
tayoḥ saṃvadatoḥ sūta pravṛttā hyamalāḥ kathāḥ . āpo gāṅgā ivāghaghnīḥ hareḥ pādāmbujāśrayāḥ .. 5 ..
ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः । रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥
tā naḥ kīrtaya bhadraṃ te kīrtanyodārakarmaṇaḥ . rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban .. 6 ..
एवं उग्रश्रवाः पृष्ट ऋषिभिः नैमिषायनैः । भगवति अर्पिताध्यात्मः तान् आह श्रूयतामिति ॥ ७ ॥
evaṃ ugraśravāḥ pṛṣṭa ṛṣibhiḥ naimiṣāyanaiḥ . bhagavati arpitādhyātmaḥ tān āha śrūyatāmiti .. 7 ..
हरेर्धृतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात् । लीलां हिरण्याक्षमवज्ञया हतं सञ्जातहर्षो मुनिमाह भारतः ॥ ८ ॥
harerdhṛtakroḍatanoḥ svamāyayā niśamya goruddharaṇaṃ rasātalāt . līlāṃ hiraṇyākṣamavajñayā hataṃ sañjātaharṣo munimāha bhārataḥ .. 8 ..
सूत उवाच -
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् । किं आरभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥
prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn . kiṃ ārabhata me brahman prabrūhyavyaktamārgavit .. 9 ..
विदुर उवाच -
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः । ते वै ब्रह्मण आदेशात् कथं एतद् अभावयन् ॥ १० ॥
ye marīcyādayo viprā yastu svāyambhuvo manuḥ . te vai brahmaṇa ādeśāt kathaṃ etad abhāvayan .. 10 ..
सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु । आहो स्वित्संहताः सर्व इदं स्म समकल्पयन् ॥ ११ ॥
sadvitīyāḥ kimasṛjan svatantrā uta karmasu . āho svitsaṃhatāḥ sarva idaṃ sma samakalpayan .. 11 ..
दैवेन दुर्वितर्क्येण परेणानिमिषेण च । जातक्षोभाद् भगवतो महान् आसीद् गुणत्रयात् ॥ १२ ॥
daivena durvitarkyeṇa pareṇānimiṣeṇa ca . jātakṣobhād bhagavato mahān āsīd guṇatrayāt .. 12 ..
मैत्रेय उवाच -
रजःप्रधानान् महतः त्रिलिङ्गो दैवचोदितात् । जातः ससर्ज भूतादिः वियदादीनि पञ्चशः ॥ १३ ॥
rajaḥpradhānān mahataḥ triliṅgo daivacoditāt . jātaḥ sasarja bhūtādiḥ viyadādīni pañcaśaḥ .. 13 ..
तानि चैकैकशः स्रष्टुं असमर्थानि भौतिकम् । संहत्य दैवयोगेन हैमं अण्डं अवासृजन् ॥ १४ ॥
tāni caikaikaśaḥ sraṣṭuṃ asamarthāni bhautikam . saṃhatya daivayogena haimaṃ aṇḍaṃ avāsṛjan .. 14 ..
सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः । साग्रं वै वर्षसाहस्रं अन्ववात्सीत् तं ईश्वरः ॥ १५ ॥
so'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ . sāgraṃ vai varṣasāhasraṃ anvavātsīt taṃ īśvaraḥ .. 15 ..
तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति । सर्वजीवनिकायौको यत्र स्वयं अभूत्स्वराट् ॥ १६ ॥
tasya nābherabhūtpadmaṃ sahasrārkorudīdhiti . sarvajīvanikāyauko yatra svayaṃ abhūtsvarāṭ .. 16 ..
सोऽनुविष्टो भगवता यः शेते सलिलाशये । लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥
so'nuviṣṭo bhagavatā yaḥ śete salilāśaye . lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā .. 17 ..
ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः । तामिस्रं अन्धतामिस्रं तमो मोहो महातमः ॥ १८ ॥
sasarja cchāyayāvidyāṃ pañcaparvāṇamagrataḥ . tāmisraṃ andhatāmisraṃ tamo moho mahātamaḥ .. 18 ..
विससर्जात्मनः कायं नाभिनन्दन् तमोमयम् । जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ १९ ॥
visasarjātmanaḥ kāyaṃ nābhinandan tamomayam . jagṛhuryakṣarakṣāṃsi rātriṃ kṣuttṛṭsamudbhavām .. 19 ..
क्षुत्तृड्भ्यां उपसृष्टास्ते तं जग्धुमभिदुद्रुवुः । मा रक्षतैनं जक्षध्वं इति ऊचुः क्षुत्तृडर्दिताः ॥ २० ॥
kṣuttṛḍbhyāṃ upasṛṣṭāste taṃ jagdhumabhidudruvuḥ . mā rakṣatainaṃ jakṣadhvaṃ iti ūcuḥ kṣuttṛḍarditāḥ .. 20 ..
देवस्तानाह संविग्नो मा मां जक्षत रक्षत । अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥
devastānāha saṃvigno mā māṃ jakṣata rakṣata . aho me yakṣarakṣāṃsi prajā yūyaṃ babhūvitha .. 21 ..
देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् । ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः ॥ २२ ॥
devatāḥ prabhayā yā yā dīvyan pramukhato'sṛjat . te ahārṣurdevayanto visṛṣṭāṃ tāṃ prabhāmahaḥ .. 22 ..
देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् । ते एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥
devo'devāñjaghanataḥ sṛjati smātilolupān . te enaṃ lolupatayā maithunāyābhipedire .. 23 ..
ततो हसन् स भगवान् असुरैर्निरपत्रपैः । अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥
tato hasan sa bhagavān asurairnirapatrapaiḥ . anvīyamānastarasā kruddho bhītaḥ parāpatat .. 24 ..
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् । अनुग्रहाय भक्तानां अनुरूपात्मदर्शनम् ॥ २५ ॥
sa upavrajya varadaṃ prapannārtiharaṃ harim . anugrahāya bhaktānāṃ anurūpātmadarśanam .. 25 ..
पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः । ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥
pāhi māṃ paramātmaṃste preṣaṇenāsṛjaṃ prajāḥ . tā imā yabhituṃ pāpā upākrāmanti māṃ prabho .. 26 ..
त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः । त्वमेकः क्लेशदस्तेषां अनासन्न पदां तव ॥ २७ ॥
tvamekaḥ kila lokānāṃ kliṣṭānāṃ kleśanāśanaḥ . tvamekaḥ kleśadasteṣāṃ anāsanna padāṃ tava .. 27 ..
सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः । विमुञ्चात्मतनुं घोरां इत्युक्तो विमुमोच ह ॥ २८ ॥
so'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ . vimuñcātmatanuṃ ghorāṃ ityukto vimumoca ha .. 28 ..
तां क्वणच्चरणाम्भोजां मदविह्वल लोचनाम् । काञ्चीकलापविलसद् दुकूलत् छन्न रोधसम् ॥ २९ ॥
tāṃ kvaṇaccaraṇāmbhojāṃ madavihvala locanām . kāñcīkalāpavilasad dukūlat channa rodhasam .. 29 ..
अन्योन्यश्लेषयोत्तुङ्ग निरन्तरपयोधराम् । सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम् ॥ ३० ॥
anyonyaśleṣayottuṅga nirantarapayodharām . sunāsāṃ sudvijāṃ snigdha hāsalīlāvalokanām .. 30 ..
गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् । उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१ ॥
gūhantīṃ vrīḍayātmānaṃ nīlālakavarūthinīm . upalabhyāsurā dharma sarve sammumuhuḥ striyam .. 31 ..
अहो रूपमहो धैर्यं अहो अस्या नवं वयः । मध्ये कामयमानानां अकामेव विसर्पति ॥ ३२ ॥
aho rūpamaho dhairyaṃ aho asyā navaṃ vayaḥ . madhye kāmayamānānāṃ akāmeva visarpati .. 32 ..
वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् । अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ ३३ ॥
vitarkayanto bahudhā tāṃ sandhyāṃ pramadākṛtim . abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ .. 33 ..
कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि । रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥
kāsi kasyāsi rambhoru ko vārthaste'tra bhāmini . rūpadraviṇapaṇyena durbhagānno vibādhase .. 34 ..
या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव । उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ ३५ ॥
yā vā kācittvamabale diṣṭyā sandarśanaṃ tava . utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ .. 35 ..
नैकत्र ते जयति शालिनि पादपद्मं घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् । मध्यं विषीदति बृहत्स्तनभारभीतं शान्तेव दृष्टिरमला सुशिखासमूहः ॥ ३६ ॥
naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṅgam . madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭiramalā suśikhāsamūhaḥ .. 36 ..
इति सायन्तनीं सन्ध्यां असुराः प्रमदायतीम् । प्रलोभयन्तीं जगृहुः मत्वा मूढधियः स्त्रियम् ॥ ३७ ॥
iti sāyantanīṃ sandhyāṃ asurāḥ pramadāyatīm . pralobhayantīṃ jagṛhuḥ matvā mūḍhadhiyaḥ striyam .. 37 ..
प्रहस्य भावगम्भीरं जिघ्रन्ति आत्मानमात्मना । कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥
prahasya bhāvagambhīraṃ jighranti ātmānamātmanā . kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān .. 38 ..
विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् । ते एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९ ॥
visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām . te eva cādaduḥ prītyā viśvāvasupurogamāḥ .. 39 ..
सृष्ट्वा भूतपिशाचांश्च भगवान् आत्मतन्द्रिणा । दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥
sṛṣṭvā bhūtapiśācāṃśca bhagavān ātmatandriṇā . digvāsaso muktakeśān vīkṣya cāmīlayad dṛśau .. 40 ..
जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः । निद्रां इन्द्रियविक्लेदो यया भूतेषु दृश्यते । येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥
jagṛhustadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ . nidrāṃ indriyavikledo yayā bhūteṣu dṛśyate . yenocchiṣṭāndharṣayanti tamunmādaṃ pracakṣate .. 41 ..
ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः । साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः ॥ ४२ ॥
ūrjasvantaṃ manyamāna ātmānaṃ bhagavānajaḥ . sādhyān gaṇān pitṛgaṇān parokṣeṇāsṛjatprabhuḥ .. 42 ..
ते आत्मसर्गं तं कायं पितरः प्रतिपेदिरे । साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥
te ātmasargaṃ taṃ kāyaṃ pitaraḥ pratipedire . sādhyebhyaśca pitṛbhyaśca kavayo yadvitanvate .. 43 ..
सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् । तेभ्योऽददात् तं आत्मानं अन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥
siddhān vidyādharāṃścaiva tirodhānena so'sṛjat . tebhyo'dadāt taṃ ātmānaṃ antardhānākhyamadbhutam .. 44 ..
स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः । मानयन्नात्मनात्मानं आत्माभासं विलोकयन् ॥ ४५ ॥
sa kinnarān kimpuruṣān pratyātmyenāsṛjatprabhuḥ . mānayannātmanātmānaṃ ātmābhāsaṃ vilokayan .. 45 ..
ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना । मिथुनीभूय गायन्तः तं एवोषसि कर्मभिः ॥ ४६ ॥
te tu tajjagṛhū rūpaṃ tyaktaṃ yatparameṣṭhinā . mithunībhūya gāyantaḥ taṃ evoṣasi karmabhiḥ .. 46 ..
देहेन वै भोगवता शयानो बहुचिन्तया । सर्गेऽनुपचिते क्रोधात् उत्ससर्ज ह तद्वपुः ॥ ४७ ॥
dehena vai bhogavatā śayāno bahucintayā . sarge'nupacite krodhāt utsasarja ha tadvapuḥ .. 47 ..
येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे । सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८ ॥
ye'hīyantāmutaḥ keśā ahayaste'ṅga jajñire . sarpāḥ prasarpataḥ krūrā nāgā bhogorukandharāḥ .. 48 ..
स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः । तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥
sa ātmānaṃ manyamānaḥ kṛtakṛtyamivātmabhūḥ . tadā manūn sasarjānte manasā lokabhāvanān .. 49 ..
तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥
tebhyaḥ so'sṛjatsvīyaṃ puraṃ puruṣamātmavān . tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim .. 50 ..
अहो एतत् जगत्स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकं अन्नमदाम हे ॥ ५१ ॥
aho etat jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam . pratiṣṭhitāḥ kriyā yasmin sākaṃ annamadāma he .. 51 ..
तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिः हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥
tapasā vidyayā yukto yogena susamādhinā . ṛṣīn ṛṣiḥ hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ .. 52 ..
तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः । यत्तत् समाधियोगर्द्धि तपोविद्याविरक्तिमत् ॥ ५३ ॥
tebhyaścaikaikaśaḥ svasya dehasyāṃśamadādajaḥ . yattat samādhiyogarddhi tapovidyāviraktimat .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विंशोऽध्यायः ॥ २० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viṃśo'dhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In