Bhagavata Purana

Adhyaya - 20

Various Creations of Brahma

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः । कानि अन्वतिष्ठद् द्वाराणि मार्गाय अवर जन्मनाम् ॥ १ ॥
mahīṃ pratiṣṭhāmadhyasya saute svāyambhuvo manuḥ | kāni anvatiṣṭhad dvārāṇi mārgāya avara janmanām || 1 ||

Adhyaya:    20

Shloka :    1

शौनक उवाच -
क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् । यस्तत्याजाग्रजं कृष्णे सापत्यं अघवानिति ॥ २ ॥
kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt | yastatyājāgrajaṃ kṛṣṇe sāpatyaṃ aghavāniti || 2 ||

Adhyaya:    20

Shloka :    2

द्वैपायनादनवरो महित्वे तस्य देहजः । सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३ ॥
dvaipāyanādanavaro mahitve tasya dehajaḥ | sarvātmanā śritaḥ kṛṣṇaṃ tatparāṃścāpyanuvrataḥ || 3 ||

Adhyaya:    20

Shloka :    3

किं अन्वपृच्छन् मैत्रेयं विरजास्तीर्थसेवया । उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥
kiṃ anvapṛcchan maitreyaṃ virajāstīrthasevayā | upagamya kuśāvarta āsīnaṃ tattvavittamam || 4 ||

Adhyaya:    20

Shloka :    4

तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः । आपो गाङ्‌गा इवाघघ्नीः हरेः पादाम्बुजाश्रयाः ॥ ५ ॥
tayoḥ saṃvadatoḥ sūta pravṛttā hyamalāḥ kathāḥ | āpo gāṅ‌gā ivāghaghnīḥ hareḥ pādāmbujāśrayāḥ || 5 ||

Adhyaya:    20

Shloka :    5

ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः । रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥
tā naḥ kīrtaya bhadraṃ te kīrtanyodārakarmaṇaḥ | rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban || 6 ||

Adhyaya:    20

Shloka :    6

एवं उग्रश्रवाः पृष्ट ऋषिभिः नैमिषायनैः । भगवति अर्पिताध्यात्मः तान् आह श्रूयतामिति ॥ ७ ॥
evaṃ ugraśravāḥ pṛṣṭa ṛṣibhiḥ naimiṣāyanaiḥ | bhagavati arpitādhyātmaḥ tān āha śrūyatāmiti || 7 ||

Adhyaya:    20

Shloka :    7

हरेर्धृतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात् । लीलां हिरण्याक्षमवज्ञया हतं सञ्जातहर्षो मुनिमाह भारतः ॥ ८ ॥
harerdhṛtakroḍatanoḥ svamāyayā niśamya goruddharaṇaṃ rasātalāt | līlāṃ hiraṇyākṣamavajñayā hataṃ sañjātaharṣo munimāha bhārataḥ || 8 ||

Adhyaya:    20

Shloka :    8

सूत उवाच -
प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् । किं आरभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥
prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn | kiṃ ārabhata me brahman prabrūhyavyaktamārgavit || 9 ||

Adhyaya:    20

Shloka :    9

विदुर उवाच -
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः । ते वै ब्रह्मण आदेशात् कथं एतद् अभावयन् ॥ १० ॥
ye marīcyādayo viprā yastu svāyambhuvo manuḥ | te vai brahmaṇa ādeśāt kathaṃ etad abhāvayan || 10 ||

Adhyaya:    20

Shloka :    10

सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु । आहो स्वित्संहताः सर्व इदं स्म समकल्पयन् ॥ ११ ॥
sadvitīyāḥ kimasṛjan svatantrā uta karmasu | āho svitsaṃhatāḥ sarva idaṃ sma samakalpayan || 11 ||

Adhyaya:    20

Shloka :    11

दैवेन दुर्वितर्क्येण परेणानिमिषेण च । जातक्षोभाद् भगवतो महान् आसीद्‌ गुणत्रयात् ॥ १२ ॥
daivena durvitarkyeṇa pareṇānimiṣeṇa ca | jātakṣobhād bhagavato mahān āsīd‌ guṇatrayāt || 12 ||

Adhyaya:    20

Shloka :    12

मैत्रेय उवाच -
रजःप्रधानान् महतः त्रिलिङ्‌गो दैवचोदितात् । जातः ससर्ज भूतादिः वियदादीनि पञ्चशः ॥ १३ ॥
rajaḥpradhānān mahataḥ triliṅ‌go daivacoditāt | jātaḥ sasarja bhūtādiḥ viyadādīni pañcaśaḥ || 13 ||

Adhyaya:    20

Shloka :    13

तानि चैकैकशः स्रष्टुं असमर्थानि भौतिकम् । संहत्य दैवयोगेन हैमं अण्डं अवासृजन् ॥ १४ ॥
tāni caikaikaśaḥ sraṣṭuṃ asamarthāni bhautikam | saṃhatya daivayogena haimaṃ aṇḍaṃ avāsṛjan || 14 ||

Adhyaya:    20

Shloka :    14

सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः । साग्रं वै वर्षसाहस्रं अन्ववात्सीत् तं ईश्वरः ॥ १५ ॥
so'śayiṣṭābdhisalile āṇḍakośo nirātmakaḥ | sāgraṃ vai varṣasāhasraṃ anvavātsīt taṃ īśvaraḥ || 15 ||

Adhyaya:    20

Shloka :    15

तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति । सर्वजीवनिकायौको यत्र स्वयं अभूत्स्वराट् ॥ १६ ॥
tasya nābherabhūtpadmaṃ sahasrārkorudīdhiti | sarvajīvanikāyauko yatra svayaṃ abhūtsvarāṭ || 16 ||

Adhyaya:    20

Shloka :    16

सोऽनुविष्टो भगवता यः शेते सलिलाशये । लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥
so'nuviṣṭo bhagavatā yaḥ śete salilāśaye | lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā || 17 ||

Adhyaya:    20

Shloka :    17

ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः । तामिस्रं अन्धतामिस्रं तमो मोहो महातमः ॥ १८ ॥
sasarja cchāyayāvidyāṃ pañcaparvāṇamagrataḥ | tāmisraṃ andhatāmisraṃ tamo moho mahātamaḥ || 18 ||

Adhyaya:    20

Shloka :    18

विससर्जात्मनः कायं नाभिनन्दन् तमोमयम् । जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्‍भवाम् ॥ १९ ॥
visasarjātmanaḥ kāyaṃ nābhinandan tamomayam | jagṛhuryakṣarakṣāṃsi rātriṃ kṣuttṛṭsamud‍bhavām || 19 ||

Adhyaya:    20

Shloka :    19

क्षुत्तृड्भ्यां उपसृष्टास्ते तं जग्धुमभिदुद्रुवुः । मा रक्षतैनं जक्षध्वं इति ऊचुः क्षुत्तृडर्दिताः ॥ २० ॥
kṣuttṛḍbhyāṃ upasṛṣṭāste taṃ jagdhumabhidudruvuḥ | mā rakṣatainaṃ jakṣadhvaṃ iti ūcuḥ kṣuttṛḍarditāḥ || 20 ||

Adhyaya:    20

Shloka :    20

देवस्तानाह संविग्नो मा मां जक्षत रक्षत । अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥
devastānāha saṃvigno mā māṃ jakṣata rakṣata | aho me yakṣarakṣāṃsi prajā yūyaṃ babhūvitha || 21 ||

Adhyaya:    20

Shloka :    21

देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् । ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः ॥ २२ ॥
devatāḥ prabhayā yā yā dīvyan pramukhato'sṛjat | te ahārṣurdevayanto visṛṣṭāṃ tāṃ prabhāmahaḥ || 22 ||

Adhyaya:    20

Shloka :    22

देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् । ते एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥
devo'devāñjaghanataḥ sṛjati smātilolupān | te enaṃ lolupatayā maithunāyābhipedire || 23 ||

Adhyaya:    20

Shloka :    23

ततो हसन् स भगवान् असुरैर्निरपत्रपैः । अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥
tato hasan sa bhagavān asurairnirapatrapaiḥ | anvīyamānastarasā kruddho bhītaḥ parāpatat || 24 ||

Adhyaya:    20

Shloka :    24

स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् । अनुग्रहाय भक्तानां अनुरूपात्मदर्शनम् ॥ २५ ॥
sa upavrajya varadaṃ prapannārtiharaṃ harim | anugrahāya bhaktānāṃ anurūpātmadarśanam || 25 ||

Adhyaya:    20

Shloka :    25

पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः । ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥
pāhi māṃ paramātmaṃste preṣaṇenāsṛjaṃ prajāḥ | tā imā yabhituṃ pāpā upākrāmanti māṃ prabho || 26 ||

Adhyaya:    20

Shloka :    26

त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः । त्वमेकः क्लेशदस्तेषां अनासन्न पदां तव ॥ २७ ॥
tvamekaḥ kila lokānāṃ kliṣṭānāṃ kleśanāśanaḥ | tvamekaḥ kleśadasteṣāṃ anāsanna padāṃ tava || 27 ||

Adhyaya:    20

Shloka :    27

सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः । विमुञ्चात्मतनुं घोरां इत्युक्तो विमुमोच ह ॥ २८ ॥
so'vadhāryāsya kārpaṇyaṃ viviktādhyātmadarśanaḥ | vimuñcātmatanuṃ ghorāṃ ityukto vimumoca ha || 28 ||

Adhyaya:    20

Shloka :    28

तां क्वणच्चरणाम्भोजां मदविह्वल लोचनाम् । काञ्चीकलापविलसद् दुकूलत् छन्न रोधसम् ॥ २९ ॥
tāṃ kvaṇaccaraṇāmbhojāṃ madavihvala locanām | kāñcīkalāpavilasad dukūlat channa rodhasam || 29 ||

Adhyaya:    20

Shloka :    29

अन्योन्यश्लेषयोत्तुङ्‌ग निरन्तरपयोधराम् । सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम् ॥ ३० ॥
anyonyaśleṣayottuṅ‌ga nirantarapayodharām | sunāsāṃ sudvijāṃ snigdha hāsalīlāvalokanām || 30 ||

Adhyaya:    20

Shloka :    30

गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् । उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१ ॥
gūhantīṃ vrīḍayātmānaṃ nīlālakavarūthinīm | upalabhyāsurā dharma sarve sammumuhuḥ striyam || 31 ||

Adhyaya:    20

Shloka :    31

अहो रूपमहो धैर्यं अहो अस्या नवं वयः । मध्ये कामयमानानां अकामेव विसर्पति ॥ ३२ ॥
aho rūpamaho dhairyaṃ aho asyā navaṃ vayaḥ | madhye kāmayamānānāṃ akāmeva visarpati || 32 ||

Adhyaya:    20

Shloka :    32

वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् । अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ ३३ ॥
vitarkayanto bahudhā tāṃ sandhyāṃ pramadākṛtim | abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ || 33 ||

Adhyaya:    20

Shloka :    33

कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि । रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥
kāsi kasyāsi rambhoru ko vārthaste'tra bhāmini | rūpadraviṇapaṇyena durbhagānno vibādhase || 34 ||

Adhyaya:    20

Shloka :    34

या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव । उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ ३५ ॥
yā vā kācittvamabale diṣṭyā sandarśanaṃ tava | utsunoṣīkṣamāṇānāṃ kandukakrīḍayā manaḥ || 35 ||

Adhyaya:    20

Shloka :    35

नैकत्र ते जयति शालिनि पादपद्मं घ्नन्त्या मुहुः करतलेन पतत्पतङ्‌गम् । मध्यं विषीदति बृहत्स्तनभारभीतं शान्तेव दृष्टिरमला सुशिखासमूहः ॥ ३६ ॥
naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṅ‌gam | madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭiramalā suśikhāsamūhaḥ || 36 ||

Adhyaya:    20

Shloka :    36

इति सायन्तनीं सन्ध्यां असुराः प्रमदायतीम् । प्रलोभयन्तीं जगृहुः मत्वा मूढधियः स्त्रियम् ॥ ३७ ॥
iti sāyantanīṃ sandhyāṃ asurāḥ pramadāyatīm | pralobhayantīṃ jagṛhuḥ matvā mūḍhadhiyaḥ striyam || 37 ||

Adhyaya:    20

Shloka :    37

प्रहस्य भावगम्भीरं जिघ्रन्ति आत्मानमात्मना । कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥
prahasya bhāvagambhīraṃ jighranti ātmānamātmanā | kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān || 38 ||

Adhyaya:    20

Shloka :    38

विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् । ते एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९ ॥
visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām | te eva cādaduḥ prītyā viśvāvasupurogamāḥ || 39 ||

Adhyaya:    20

Shloka :    39

सृष्ट्वा भूतपिशाचांश्च भगवान् आत्मतन्द्रिणा । दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥
sṛṣṭvā bhūtapiśācāṃśca bhagavān ātmatandriṇā | digvāsaso muktakeśān vīkṣya cāmīlayad dṛśau || 40 ||

Adhyaya:    20

Shloka :    40

जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः । निद्रां इन्द्रियविक्लेदो यया भूतेषु दृश्यते । येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥
jagṛhustadvisṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ | nidrāṃ indriyavikledo yayā bhūteṣu dṛśyate | yenocchiṣṭāndharṣayanti tamunmādaṃ pracakṣate || 41 ||

Adhyaya:    20

Shloka :    41

ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः । साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः ॥ ४२ ॥
ūrjasvantaṃ manyamāna ātmānaṃ bhagavānajaḥ | sādhyān gaṇān pitṛgaṇān parokṣeṇāsṛjatprabhuḥ || 42 ||

Adhyaya:    20

Shloka :    42

ते आत्मसर्गं तं कायं पितरः प्रतिपेदिरे । साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥
te ātmasargaṃ taṃ kāyaṃ pitaraḥ pratipedire | sādhyebhyaśca pitṛbhyaśca kavayo yadvitanvate || 43 ||

Adhyaya:    20

Shloka :    43

सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् । तेभ्योऽददात् तं आत्मानं अन्तर्धानाख्यमद्‍भुतम् ॥ ४४ ॥
siddhān vidyādharāṃścaiva tirodhānena so'sṛjat | tebhyo'dadāt taṃ ātmānaṃ antardhānākhyamad‍bhutam || 44 ||

Adhyaya:    20

Shloka :    44

स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः । मानयन्नात्मनात्मानं आत्माभासं विलोकयन् ॥ ४५ ॥
sa kinnarān kimpuruṣān pratyātmyenāsṛjatprabhuḥ | mānayannātmanātmānaṃ ātmābhāsaṃ vilokayan || 45 ||

Adhyaya:    20

Shloka :    45

ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना । मिथुनीभूय गायन्तः तं एवोषसि कर्मभिः ॥ ४६ ॥
te tu tajjagṛhū rūpaṃ tyaktaṃ yatparameṣṭhinā | mithunībhūya gāyantaḥ taṃ evoṣasi karmabhiḥ || 46 ||

Adhyaya:    20

Shloka :    46

देहेन वै भोगवता शयानो बहुचिन्तया । सर्गेऽनुपचिते क्रोधात् उत्ससर्ज ह तद्वपुः ॥ ४७ ॥
dehena vai bhogavatā śayāno bahucintayā | sarge'nupacite krodhāt utsasarja ha tadvapuḥ || 47 ||

Adhyaya:    20

Shloka :    47

येऽहीयन्तामुतः केशा अहयस्तेऽङ्‌ग जज्ञिरे । सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८ ॥
ye'hīyantāmutaḥ keśā ahayaste'ṅ‌ga jajñire | sarpāḥ prasarpataḥ krūrā nāgā bhogorukandharāḥ || 48 ||

Adhyaya:    20

Shloka :    48

स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः । तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥
sa ātmānaṃ manyamānaḥ kṛtakṛtyamivātmabhūḥ | tadā manūn sasarjānte manasā lokabhāvanān || 49 ||

Adhyaya:    20

Shloka :    49

तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥
tebhyaḥ so'sṛjatsvīyaṃ puraṃ puruṣamātmavān | tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim || 50 ||

Adhyaya:    20

Shloka :    50

अहो एतत् जगत्स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकं अन्नमदाम हे ॥ ५१ ॥
aho etat jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam | pratiṣṭhitāḥ kriyā yasmin sākaṃ annamadāma he || 51 ||

Adhyaya:    20

Shloka :    51

तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिः हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥
tapasā vidyayā yukto yogena susamādhinā | ṛṣīn ṛṣiḥ hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ || 52 ||

Adhyaya:    20

Shloka :    52

तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः । यत्तत् समाधियोगर्द्धि तपोविद्याविरक्तिमत् ॥ ५३ ॥
tebhyaścaikaikaśaḥ svasya dehasyāṃśamadādajaḥ | yattat samādhiyogarddhi tapovidyāviraktimat || 53 ||

Adhyaya:    20

Shloka :    53

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विंशोऽध्यायः ॥ २० ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viṃśo'dhyāyaḥ || 20 ||

Adhyaya:    20

Shloka :    54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In