Bhagavata Purana

Adhyaya - 21

Kardama's penance - Vishnu Boon

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
स्वायम्भुवस्य च मनोः वंशः परमसम्मतः । कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः ॥ १ ॥
svāyambhuvasya ca manoḥ vaṃśaḥ paramasammataḥ | kathyatāṃ bhagavanyatra maithunenaidhire prajāḥ || 1 ||

Adhyaya:    21

Shloka :    1

विदुर उवाच ।
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै । यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २ ॥
priyavratottānapādau sutau svāyambhuvasya vai | yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm || 2 ||

Adhyaya:    21

Shloka :    2

तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता । पत्‍नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥
tasya vai duhitā brahman devahūtīti viśrutā | pat‍nī prajāpateruktā kardamasya tvayānagha || 3 ||

Adhyaya:    21

Shloka :    3

तस्यां स वै महायोगी युक्तायां योगलक्षणैः । ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥
tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ | sasarja katidhā vīryaṃ tanme śuśrūṣave vada || 4 ||

Adhyaya:    21

Shloka :    4

रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः । यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥
ruciryo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ | yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm || 5 ||

Adhyaya:    21

Shloka :    5

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः । सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥
prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ | sarasvatyāṃ tapastepe sahasrāṇāṃ samā daśa || 6 ||

Adhyaya:    21

Shloka :    6

मैत्रेय उवाच -
ततः समाधियुक्तेन क्रियायोगेन कर्दमः । सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥
tataḥ samādhiyuktena kriyāyogena kardamaḥ | samprapede hariṃ bhaktyā prapannavaradāśuṣam || 7 ||

Adhyaya:    21

Shloka :    7

तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८ ॥
tāvatprasanno bhagavān puṣkarākṣaḥ kṛte yuge | darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhadvapuḥ || 8 ||

Adhyaya:    21

Shloka :    8

स तं विरजमर्काभं सितपद्मोत्पलस्रजम् । स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥
sa taṃ virajamarkābhaṃ sitapadmotpalasrajam | snigdhanīlālakavrāta vaktrābjaṃ virajo'mbaram || 9 ||

Adhyaya:    21

Shloka :    9

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् । श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १० ॥
kirīṭinaṃ kuṇḍalinaṃ śaṅkhacakragadādharam | śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam || 10 ||

Adhyaya:    21

Shloka :    10

विन्यस्तचरणाम्भोजं अंसदेशे गरुत्मतः । दृष्ट्वा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम् ॥ ११ ॥
vinyastacaraṇāmbhojaṃ aṃsadeśe garutmataḥ | dṛṣṭvā khe'vasthitaṃ vakṣaḥ śriyaṃ kaustubhakandharam || 11 ||

Adhyaya:    21

Shloka :    11

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः । गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा कृताञ्जलिः ॥ १२ ॥
jātaharṣo'patanmūrdhnā kṣitau labdhamanorathaḥ | gīrbhistvabhyagṛṇātprīti svabhāvātmā kṛtāñjaliḥ || 12 ||

Adhyaya:    21

Shloka :    12

जुष्टं बताद्याखिलसत्त्वराशेः सांसिध्यमक्ष्णोस्तव दर्शनान्नः । यद्दर्शनं जन्मभिरीड्य सद्‌भिः आशासते योगिनो रूढयोगाः ॥ १३ ॥
juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsidhyamakṣṇostava darśanānnaḥ | yaddarśanaṃ janmabhirīḍya sad‌bhiḥ āśāsate yogino rūḍhayogāḥ || 13 ||

Adhyaya:    21

Shloka :    13

ऋषिरुवाच -
ये मायया ते हतमेधसस्त्वत् पादारविन्दं भवसिन्धुपोतम् । उपासते कामलवाय तेषां रासीश कामान् निरयेऽपि ये स्युः ॥ १४ ॥
ye māyayā te hatamedhasastvat pādāravindaṃ bhavasindhupotam | upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye'pi ye syuḥ || 14 ||

Adhyaya:    21

Shloka :    14

तथा स चाहं परिवोढुकामः समानशीलां गृहमेधधेनुम् । उपेयिवान् मूलमशेषमूलं दुराशयः कामदुघाङ्‌घ्रिपस्य ॥ १५ ॥
tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum | upeyivān mūlamaśeṣamūlaṃ durāśayaḥ kāmadughāṅ‌ghripasya || 15 ||

Adhyaya:    21

Shloka :    15

प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः । अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥
prajāpateste vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato'nubaddhaḥ | ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam || 16 ||

Adhyaya:    21

Shloka :    16

लोकांश्च लोकानुगतान् पशूंश्च हित्वा श्रितास्ते चरणातपत्रम् । परस्परं त्वद्‍गुणवादसीधु पीयूषनिर्यापितदेहधर्माः ॥ १७ ॥
lokāṃśca lokānugatān paśūṃśca hitvā śritāste caraṇātapatram | parasparaṃ tvad‍guṇavādasīdhu pīyūṣaniryāpitadehadharmāḥ || 17 ||

Adhyaya:    21

Shloka :    17

न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व । षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥
na te'jarākṣabhramirāyureṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva | ṣaṇnemyanantacchadi yattriṇābhi karālasroto jagadācchidya dhāvat || 18 ||

Adhyaya:    21

Shloka :    18

एकः स्वयं सन्जगतः सिसृक्षया अद्वितीययात्मन् अधि योगमायया । सृजस्यदः पासि पुनर्ग्रसिष्यसे यथोर्णनाभिः भगवन् स्वशक्तिभिः ॥ १९ ॥
ekaḥ svayaṃ sanjagataḥ sisṛkṣayā advitīyayātman adhi yogamāyayā | sṛjasyadaḥ pāsi punargrasiṣyase yathorṇanābhiḥ bhagavan svaśaktibhiḥ || 19 ||

Adhyaya:    21

Shloka :    19

नैतद्‍बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम् । अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या तनुवा विलक्षितः ॥ २० ॥
naitad‍batādhīśa padaṃ tavepsitaṃ yanmāyayā nastanuṣe bhūtasūkṣmam | anugrahāyāstvapi yarhi māyayā lasattulasyā tanuvā vilakṣitaḥ || 20 ||

Adhyaya:    21

Shloka :    20

तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम् । नमाम्यभीक्ष्णं नमनीयपाद सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥
taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram | namāmyabhīkṣṇaṃ namanīyapāda sarojamalpīyasi kāmavarṣam || 21 ||

Adhyaya:    21

Shloka :    21

इत्यव्यलीकं प्रणुतोऽब्जनाभः तं आबभाषे वचसामृतेन । सुपर्णपक्षोपरि रोचमानः प्रेमस्मित उद्‌वीक्षणविभ्रमद्‍भ्रूः ॥ २२ ॥
ityavyalīkaṃ praṇuto'bjanābhaḥ taṃ ābabhāṣe vacasāmṛtena | suparṇapakṣopari rocamānaḥ premasmita ud‌vīkṣaṇavibhramad‍bhrūḥ || 22 ||

Adhyaya:    21

Shloka :    22

ऋषिरुवाच ।
विदित्वा तव चैत्यं मे पुरैव समयोजि तत् । यदर्थं आत्मनियमैः त्वयैवाहं समर्चितः ॥ २३ ॥
viditvā tava caityaṃ me puraiva samayoji tat | yadarthaṃ ātmaniyamaiḥ tvayaivāhaṃ samarcitaḥ || 23 ||

Adhyaya:    21

Shloka :    23

श्रीभगवानुवाच -
न वै जातु मृषैव स्यात् प्रजाध्यक्ष मदर्हणम् । भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ २४ ॥
na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam | bhavadvidheṣvatitarāṃ mayi saṅgṛbhitātmanām || 24 ||

Adhyaya:    21

Shloka :    24

प्रजापतिसुतः सम्राट् मनुर्विख्यातमङ्गलः । ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥
prajāpatisutaḥ samrāṭ manurvikhyātamaṅgalaḥ | brahmāvartaṃ yo'dhivasan śāsti saptārṇavāṃ mahīm || 25 ||

Adhyaya:    21

Shloka :    25

स चेह विप्र राजर्षिः महिष्या शतरूपया । आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६ ॥
sa ceha vipra rājarṣiḥ mahiṣyā śatarūpayā | āyāsyati didṛkṣustvāṃ paraśvo dharmakovidaḥ || 26 ||

Adhyaya:    21

Shloka :    26

आत्मजां असितापाङ्गीं वयःशीलगुणान्विताम् । मृगयन्तीं पतिं दास्यति अनुरूपाय ते प्रभो ॥ २७ ॥
ātmajāṃ asitāpāṅgīṃ vayaḥśīlaguṇānvitām | mṛgayantīṃ patiṃ dāsyati anurūpāya te prabho || 27 ||

Adhyaya:    21

Shloka :    27

समाहितं ते हृदयं यत्र इमान् परिवत्सरान् । सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८ ॥
samāhitaṃ te hṛdayaṃ yatra imān parivatsarān | sā tvāṃ brahman nṛpavadhūḥ kāmamāśu bhajiṣyati || 28 ||

Adhyaya:    21

Shloka :    28

या ते आत्मभृतं वीर्यं नवधा प्रसविष्यति । वीर्ये त्वदीये ऋषय आधास्यन्ति अञ्जसात्मनः ॥ २९ ॥
yā te ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati | vīrye tvadīye ṛṣaya ādhāsyanti añjasātmanaḥ || 29 ||

Adhyaya:    21

Shloka :    29

त्वं च सम्यग् अनुष्ठाय निदेशं मे उशत्तमः । मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥
tvaṃ ca samyag anuṣṭhāya nideśaṃ me uśattamaḥ | mayi tīrthīkṛtāśeṣa kriyārtho māṃ prapatsyase || 30 ||

Adhyaya:    21

Shloka :    30

कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् । मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥
kṛtvā dayāṃ ca jīveṣu dattvā cābhayamātmavān | mayyātmānaṃ saha jagad drakṣyasyātmani cāpi mām || 31 ||

Adhyaya:    21

Shloka :    31

सहाहं स्वांशकलया त्वद्वीर्येण महामुने । तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥
sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune | tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām || 32 ||

Adhyaya:    21

Shloka :    32

एवं तं अनुभाष्याथ भगवान् प्रत्यगक्षजः । जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३ ॥
evaṃ taṃ anubhāṣyātha bhagavān pratyagakṣajaḥ | jagāma bindusarasaḥ sarasvatyā pariśritāt || 33 ||

Adhyaya:    21

Shloka :    33

मैत्रेय उवाच -
निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः । आकर्णयन् पत्ररथेन्द्रपक्षैः उच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥
nirīkṣatastasya yayāvaśeṣa siddheśvarābhiṣṭutasiddhamārgaḥ | ākarṇayan patrarathendrapakṣaiḥ uccāritaṃ stomamudīrṇasāma || 34 ||

Adhyaya:    21

Shloka :    34

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः । आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥
atha samprasthite śukle kardamo bhagavān ṛṣiḥ | āste sma bindusarasi taṃ kālaṃ pratipālayan || 35 ||

Adhyaya:    21

Shloka :    35

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् । आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६ ॥
manuḥ syandanamāsthāya śātakaumbhaparicchadam | āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm || 36 ||

Adhyaya:    21

Shloka :    36

तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् । उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥ ३७ ॥
tasmin sudhanvannahani bhagavān yatsamādiśat | upāyādāśramapadaṃ muneḥ śāntavratasya tat || 37 ||

Adhyaya:    21

Shloka :    37

यस्मिन्भगवतो नेत्रान् न्यपतन् अश्रुबिन्दवः । कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥
yasminbhagavato netrān nyapatan aśrubindavaḥ | kṛpayā samparītasya prapanne'rpitayā bhṛśam || 38 ||

Adhyaya:    21

Shloka :    38

तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् । पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥
tadvai bindusaro nāma sarasvatyā pariplutam | puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam || 39 ||

Adhyaya:    21

Shloka :    39

पुण्यद्रुमलताजालैः कूजत् पुण्यमृगद्विजैः । सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥
puṇyadrumalatājālaiḥ kūjat puṇyamṛgadvijaiḥ | sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam || 40 ||

Adhyaya:    21

Shloka :    40

मत्त-द्विजगणैर्घुष्टं मत्तभ्रमर विभ्रमम् । मत्त-बर्हिनटाटोपं आह्वयन् मत्तकोकिलम् ॥ ४१ ॥
matta-dvijagaṇairghuṣṭaṃ mattabhramara vibhramam | matta-barhinaṭāṭopaṃ āhvayan mattakokilam || 41 ||

Adhyaya:    21

Shloka :    41

कदम्ब चम्पकाशोक करञ्ज बकुलासनैः । कुन्दमन्दारकुटजैः चूतपोतैः अलङ्कृतम् ॥ ४२ ॥
kadamba campakāśoka karañja bakulāsanaiḥ | kundamandārakuṭajaiḥ cūtapotaiḥ alaṅkṛtam || 42 ||

Adhyaya:    21

Shloka :    42

कारण्डवैः प्लवैर्हंसैः कुररैः जलकुक्कुटैः । सारसैः चक्रवाकैश्च चकोरैः वल्गु कूजितम् ॥ ४३ ॥
kāraṇḍavaiḥ plavairhaṃsaiḥ kuraraiḥ jalakukkuṭaiḥ | sārasaiḥ cakravākaiśca cakoraiḥ valgu kūjitam || 43 ||

Adhyaya:    21

Shloka :    43

तथैव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः । गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिर्वृतम् ॥ ४४ ॥
tathaiva hariṇaiḥ kroḍaiḥ śvāvit gavaya kuñjaraiḥ | gopucchaiḥ haribhiḥ markaiḥ nakulaiḥ nābhibhirvṛtam || 44 ||

Adhyaya:    21

Shloka :    44

प्रविश्य तत्तीर्थवरं आदिराजः सहात्मजः । ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥
praviśya tattīrthavaraṃ ādirājaḥ sahātmajaḥ | dadarśa munimāsīnaṃ tasmin hutahutāśanam || 45 ||

Adhyaya:    21

Shloka :    45

विद्योतमानं वपुषा तपसि उग्रयुजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् । तद्व्याहृतामृतकला पीयूषश्रवणेन च ॥ ४६ ॥
vidyotamānaṃ vapuṣā tapasi ugrayujā ciram | nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt | tadvyāhṛtāmṛtakalā pīyūṣaśravaṇena ca || 46 ||

Adhyaya:    21

Shloka :    46

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् । उपसंश्रित्य मलिनं यथार्हणं असंस्कृतम् ॥ ४७ ॥
prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam | upasaṃśritya malinaṃ yathārhaṇaṃ asaṃskṛtam || 47 ||

Adhyaya:    21

Shloka :    47

अथोटजमुपायातं नृदेवं प्रणतं पुरः । सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ ४८ ॥
athoṭajamupāyātaṃ nṛdevaṃ praṇataṃ puraḥ | saparyayā paryagṛhṇāt pratinandyānurūpayā || 48 ||

Adhyaya:    21

Shloka :    48

गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः । स्मरन् भगवदादेशं इत्याह श्लक्ष्णया गिरा ॥ ४९ ॥
gṛhītārhaṇamāsīnaṃ saṃyataṃ prīṇayan muniḥ | smaran bhagavadādeśaṃ ityāha ślakṣṇayā girā || 49 ||

Adhyaya:    21

Shloka :    49

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५० ॥
nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te | vadhāya cāsatāṃ yastvaṃ hareḥ śaktirhi pālinī || 50 ||

Adhyaya:    21

Shloka :    50

योऽर्केन्दु अग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ ५१ ॥
yo'rkendu agnīndravāyūnāṃ yamadharmapracetasām | rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ || 51 ||

Adhyaya:    21

Shloka :    51

न यदा रथमास्थाय जैत्रं मणिगणार्पितम् । विस्फूर्जत् चण्डकोदण्डो रथेन त्रासयन् अघान् ॥ ५२ ॥
na yadā rathamāsthāya jaitraṃ maṇigaṇārpitam | visphūrjat caṇḍakodaṇḍo rathena trāsayan aghān || 52 ||

Adhyaya:    21

Shloka :    52

स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः । विकर्षन् बृहतीं सेनां पर्यटसि अंशुमानिव ॥ ५३ ॥
svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ | vikarṣan bṛhatīṃ senāṃ paryaṭasi aṃśumāniva || 53 ||

Adhyaya:    21

Shloka :    53

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः । भगवद् रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४ ॥
tadaiva setavaḥ sarve varṇāśramanibandhanāḥ | bhagavad racitā rājan bhidyeran bata dasyubhiḥ || 54 ||

Adhyaya:    21

Shloka :    54

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः । शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५ ॥
adharmaśca samedheta lolupairvyaṅkuśairnṛbhiḥ | śayāne tvayi loko'yaṃ dasyugrasto vinaṅkṣyati || 55 ||

Adhyaya:    21

Shloka :    55

अथापि पृच्छे त्वां वीर यदर्थं त्वं इहागतः । तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥
athāpi pṛcche tvāṃ vīra yadarthaṃ tvaṃ ihāgataḥ | tadvayaṃ nirvyalīkena pratipadyāmahe hṛdā || 56 ||

Adhyaya:    21

Shloka :    56

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ekaviṃśo'dhyāyaḥ || 21 ||

Adhyaya:    21

Shloka :    57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In