| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

स्वायम्भुवस्य च मनोः वंशः परमसम्मतः । कथ्यतां भगवन्यत्र मैथुनेनैधिरे प्रजाः ॥ १ ॥
svāyambhuvasya ca manoḥ vaṃśaḥ paramasammataḥ . kathyatāṃ bhagavanyatra maithunenaidhire prajāḥ .. 1 ..
विदुर उवाच ।
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै । यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २ ॥
priyavratottānapādau sutau svāyambhuvasya vai . yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm .. 2 ..
तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता । पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥
tasya vai duhitā brahman devahūtīti viśrutā . patnī prajāpateruktā kardamasya tvayānagha .. 3 ..
तस्यां स वै महायोगी युक्तायां योगलक्षणैः । ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥
tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ . sasarja katidhā vīryaṃ tanme śuśrūṣave vada .. 4 ..
रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः । यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥
ruciryo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ . yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm .. 5 ..
प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः । सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥
prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ . sarasvatyāṃ tapastepe sahasrāṇāṃ samā daśa .. 6 ..
मैत्रेय उवाच -
ततः समाधियुक्तेन क्रियायोगेन कर्दमः । सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥
tataḥ samādhiyuktena kriyāyogena kardamaḥ . samprapede hariṃ bhaktyā prapannavaradāśuṣam .. 7 ..
तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८ ॥
tāvatprasanno bhagavān puṣkarākṣaḥ kṛte yuge . darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhadvapuḥ .. 8 ..
स तं विरजमर्काभं सितपद्मोत्पलस्रजम् । स्निग्धनीलालकव्रात वक्त्राब्जं विरजोऽम्बरम् ॥ ९ ॥
sa taṃ virajamarkābhaṃ sitapadmotpalasrajam . snigdhanīlālakavrāta vaktrābjaṃ virajo'mbaram .. 9 ..
किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् । श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १० ॥
kirīṭinaṃ kuṇḍalinaṃ śaṅkhacakragadādharam . śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam .. 10 ..
विन्यस्तचरणाम्भोजं अंसदेशे गरुत्मतः । दृष्ट्वा खेऽवस्थितं वक्षः श्रियं कौस्तुभकन्धरम् ॥ ११ ॥
vinyastacaraṇāmbhojaṃ aṃsadeśe garutmataḥ . dṛṣṭvā khe'vasthitaṃ vakṣaḥ śriyaṃ kaustubhakandharam .. 11 ..
जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः । गीर्भिस्त्वभ्यगृणात्प्रीति स्वभावात्मा कृताञ्जलिः ॥ १२ ॥
jātaharṣo'patanmūrdhnā kṣitau labdhamanorathaḥ . gīrbhistvabhyagṛṇātprīti svabhāvātmā kṛtāñjaliḥ .. 12 ..
जुष्टं बताद्याखिलसत्त्वराशेः सांसिध्यमक्ष्णोस्तव दर्शनान्नः । यद्दर्शनं जन्मभिरीड्य सद्भिः आशासते योगिनो रूढयोगाः ॥ १३ ॥
juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsidhyamakṣṇostava darśanānnaḥ . yaddarśanaṃ janmabhirīḍya sadbhiḥ āśāsate yogino rūḍhayogāḥ .. 13 ..
ऋषिरुवाच -
ये मायया ते हतमेधसस्त्वत् पादारविन्दं भवसिन्धुपोतम् । उपासते कामलवाय तेषां रासीश कामान् निरयेऽपि ये स्युः ॥ १४ ॥
ye māyayā te hatamedhasastvat pādāravindaṃ bhavasindhupotam . upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye'pi ye syuḥ .. 14 ..
तथा स चाहं परिवोढुकामः समानशीलां गृहमेधधेनुम् । उपेयिवान् मूलमशेषमूलं दुराशयः कामदुघाङ्घ्रिपस्य ॥ १५ ॥
tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum . upeyivān mūlamaśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya .. 15 ..
प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं कामहतोऽनुबद्धः । अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥
prajāpateste vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato'nubaddhaḥ . ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam .. 16 ..
लोकांश्च लोकानुगतान् पशूंश्च हित्वा श्रितास्ते चरणातपत्रम् । परस्परं त्वद्गुणवादसीधु पीयूषनिर्यापितदेहधर्माः ॥ १७ ॥
lokāṃśca lokānugatān paśūṃśca hitvā śritāste caraṇātapatram . parasparaṃ tvadguṇavādasīdhu pīyūṣaniryāpitadehadharmāḥ .. 17 ..
न तेऽजराक्षभ्रमिरायुरेषां त्रयोदशारं त्रिशतं षष्टिपर्व । षण्नेम्यनन्तच्छदि यत्त्रिणाभि करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥
na te'jarākṣabhramirāyureṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva . ṣaṇnemyanantacchadi yattriṇābhi karālasroto jagadācchidya dhāvat .. 18 ..
एकः स्वयं सन्जगतः सिसृक्षया अद्वितीययात्मन् अधि योगमायया । सृजस्यदः पासि पुनर्ग्रसिष्यसे यथोर्णनाभिः भगवन् स्वशक्तिभिः ॥ १९ ॥
ekaḥ svayaṃ sanjagataḥ sisṛkṣayā advitīyayātman adhi yogamāyayā . sṛjasyadaḥ pāsi punargrasiṣyase yathorṇanābhiḥ bhagavan svaśaktibhiḥ .. 19 ..
नैतद्बताधीश पदं तवेप्सितं यन्मायया नस्तनुषे भूतसूक्ष्मम् । अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या तनुवा विलक्षितः ॥ २० ॥
naitadbatādhīśa padaṃ tavepsitaṃ yanmāyayā nastanuṣe bhūtasūkṣmam . anugrahāyāstvapi yarhi māyayā lasattulasyā tanuvā vilakṣitaḥ .. 20 ..
तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम् । नमाम्यभीक्ष्णं नमनीयपाद सरोजमल्पीयसि कामवर्षम् ॥ २१ ॥
taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram . namāmyabhīkṣṇaṃ namanīyapāda sarojamalpīyasi kāmavarṣam .. 21 ..
इत्यव्यलीकं प्रणुतोऽब्जनाभः तं आबभाषे वचसामृतेन । सुपर्णपक्षोपरि रोचमानः प्रेमस्मित उद्वीक्षणविभ्रमद्भ्रूः ॥ २२ ॥
ityavyalīkaṃ praṇuto'bjanābhaḥ taṃ ābabhāṣe vacasāmṛtena . suparṇapakṣopari rocamānaḥ premasmita udvīkṣaṇavibhramadbhrūḥ .. 22 ..
ऋषिरुवाच ।
विदित्वा तव चैत्यं मे पुरैव समयोजि तत् । यदर्थं आत्मनियमैः त्वयैवाहं समर्चितः ॥ २३ ॥
viditvā tava caityaṃ me puraiva samayoji tat . yadarthaṃ ātmaniyamaiḥ tvayaivāhaṃ samarcitaḥ .. 23 ..
श्रीभगवानुवाच -
न वै जातु मृषैव स्यात् प्रजाध्यक्ष मदर्हणम् । भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ २४ ॥
na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam . bhavadvidheṣvatitarāṃ mayi saṅgṛbhitātmanām .. 24 ..
प्रजापतिसुतः सम्राट् मनुर्विख्यातमङ्गलः । ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५ ॥
prajāpatisutaḥ samrāṭ manurvikhyātamaṅgalaḥ . brahmāvartaṃ yo'dhivasan śāsti saptārṇavāṃ mahīm .. 25 ..
स चेह विप्र राजर्षिः महिष्या शतरूपया । आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६ ॥
sa ceha vipra rājarṣiḥ mahiṣyā śatarūpayā . āyāsyati didṛkṣustvāṃ paraśvo dharmakovidaḥ .. 26 ..
आत्मजां असितापाङ्गीं वयःशीलगुणान्विताम् । मृगयन्तीं पतिं दास्यति अनुरूपाय ते प्रभो ॥ २७ ॥
ātmajāṃ asitāpāṅgīṃ vayaḥśīlaguṇānvitām . mṛgayantīṃ patiṃ dāsyati anurūpāya te prabho .. 27 ..
समाहितं ते हृदयं यत्र इमान् परिवत्सरान् । सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८ ॥
samāhitaṃ te hṛdayaṃ yatra imān parivatsarān . sā tvāṃ brahman nṛpavadhūḥ kāmamāśu bhajiṣyati .. 28 ..
या ते आत्मभृतं वीर्यं नवधा प्रसविष्यति । वीर्ये त्वदीये ऋषय आधास्यन्ति अञ्जसात्मनः ॥ २९ ॥
yā te ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati . vīrye tvadīye ṛṣaya ādhāsyanti añjasātmanaḥ .. 29 ..
त्वं च सम्यग् अनुष्ठाय निदेशं मे उशत्तमः । मयि तीर्थीकृताशेष क्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥
tvaṃ ca samyag anuṣṭhāya nideśaṃ me uśattamaḥ . mayi tīrthīkṛtāśeṣa kriyārtho māṃ prapatsyase .. 30 ..
कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् । मय्यात्मानं सह जगद् द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१ ॥
kṛtvā dayāṃ ca jīveṣu dattvā cābhayamātmavān . mayyātmānaṃ saha jagad drakṣyasyātmani cāpi mām .. 31 ..
सहाहं स्वांशकलया त्वद्वीर्येण महामुने । तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥
sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune . tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām .. 32 ..
एवं तं अनुभाष्याथ भगवान् प्रत्यगक्षजः । जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३ ॥
evaṃ taṃ anubhāṣyātha bhagavān pratyagakṣajaḥ . jagāma bindusarasaḥ sarasvatyā pariśritāt .. 33 ..
मैत्रेय उवाच -
निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुतसिद्धमार्गः । आकर्णयन् पत्ररथेन्द्रपक्षैः उच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥
nirīkṣatastasya yayāvaśeṣa siddheśvarābhiṣṭutasiddhamārgaḥ . ākarṇayan patrarathendrapakṣaiḥ uccāritaṃ stomamudīrṇasāma .. 34 ..
अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः । आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥
atha samprasthite śukle kardamo bhagavān ṛṣiḥ . āste sma bindusarasi taṃ kālaṃ pratipālayan .. 35 ..
मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् । आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६ ॥
manuḥ syandanamāsthāya śātakaumbhaparicchadam . āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm .. 36 ..
तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् । उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥ ३७ ॥
tasmin sudhanvannahani bhagavān yatsamādiśat . upāyādāśramapadaṃ muneḥ śāntavratasya tat .. 37 ..
यस्मिन्भगवतो नेत्रान् न्यपतन् अश्रुबिन्दवः । कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥
yasminbhagavato netrān nyapatan aśrubindavaḥ . kṛpayā samparītasya prapanne'rpitayā bhṛśam .. 38 ..
तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् । पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥
tadvai bindusaro nāma sarasvatyā pariplutam . puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam .. 39 ..
पुण्यद्रुमलताजालैः कूजत् पुण्यमृगद्विजैः । सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥
puṇyadrumalatājālaiḥ kūjat puṇyamṛgadvijaiḥ . sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam .. 40 ..
मत्त-द्विजगणैर्घुष्टं मत्तभ्रमर विभ्रमम् । मत्त-बर्हिनटाटोपं आह्वयन् मत्तकोकिलम् ॥ ४१ ॥
matta-dvijagaṇairghuṣṭaṃ mattabhramara vibhramam . matta-barhinaṭāṭopaṃ āhvayan mattakokilam .. 41 ..
कदम्ब चम्पकाशोक करञ्ज बकुलासनैः । कुन्दमन्दारकुटजैः चूतपोतैः अलङ्कृतम् ॥ ४२ ॥
kadamba campakāśoka karañja bakulāsanaiḥ . kundamandārakuṭajaiḥ cūtapotaiḥ alaṅkṛtam .. 42 ..
कारण्डवैः प्लवैर्हंसैः कुररैः जलकुक्कुटैः । सारसैः चक्रवाकैश्च चकोरैः वल्गु कूजितम् ॥ ४३ ॥
kāraṇḍavaiḥ plavairhaṃsaiḥ kuraraiḥ jalakukkuṭaiḥ . sārasaiḥ cakravākaiśca cakoraiḥ valgu kūjitam .. 43 ..
तथैव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः । गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिर्वृतम् ॥ ४४ ॥
tathaiva hariṇaiḥ kroḍaiḥ śvāvit gavaya kuñjaraiḥ . gopucchaiḥ haribhiḥ markaiḥ nakulaiḥ nābhibhirvṛtam .. 44 ..
प्रविश्य तत्तीर्थवरं आदिराजः सहात्मजः । ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥
praviśya tattīrthavaraṃ ādirājaḥ sahātmajaḥ . dadarśa munimāsīnaṃ tasmin hutahutāśanam .. 45 ..
विद्योतमानं वपुषा तपसि उग्रयुजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् । तद्व्याहृतामृतकला पीयूषश्रवणेन च ॥ ४६ ॥
vidyotamānaṃ vapuṣā tapasi ugrayujā ciram . nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt . tadvyāhṛtāmṛtakalā pīyūṣaśravaṇena ca .. 46 ..
प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् । उपसंश्रित्य मलिनं यथार्हणं असंस्कृतम् ॥ ४७ ॥
prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam . upasaṃśritya malinaṃ yathārhaṇaṃ asaṃskṛtam .. 47 ..
अथोटजमुपायातं नृदेवं प्रणतं पुरः । सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ ४८ ॥
athoṭajamupāyātaṃ nṛdevaṃ praṇataṃ puraḥ . saparyayā paryagṛhṇāt pratinandyānurūpayā .. 48 ..
गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः । स्मरन् भगवदादेशं इत्याह श्लक्ष्णया गिरा ॥ ४९ ॥
gṛhītārhaṇamāsīnaṃ saṃyataṃ prīṇayan muniḥ . smaran bhagavadādeśaṃ ityāha ślakṣṇayā girā .. 49 ..
नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५० ॥
nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te . vadhāya cāsatāṃ yastvaṃ hareḥ śaktirhi pālinī .. 50 ..
योऽर्केन्दु अग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ ५१ ॥
yo'rkendu agnīndravāyūnāṃ yamadharmapracetasām . rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ .. 51 ..
न यदा रथमास्थाय जैत्रं मणिगणार्पितम् । विस्फूर्जत् चण्डकोदण्डो रथेन त्रासयन् अघान् ॥ ५२ ॥
na yadā rathamāsthāya jaitraṃ maṇigaṇārpitam . visphūrjat caṇḍakodaṇḍo rathena trāsayan aghān .. 52 ..
स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः । विकर्षन् बृहतीं सेनां पर्यटसि अंशुमानिव ॥ ५३ ॥
svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ . vikarṣan bṛhatīṃ senāṃ paryaṭasi aṃśumāniva .. 53 ..
तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः । भगवद् रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४ ॥
tadaiva setavaḥ sarve varṇāśramanibandhanāḥ . bhagavad racitā rājan bhidyeran bata dasyubhiḥ .. 54 ..
अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः । शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५ ॥
adharmaśca samedheta lolupairvyaṅkuśairnṛbhiḥ . śayāne tvayi loko'yaṃ dasyugrasto vinaṅkṣyati .. 55 ..
अथापि पृच्छे त्वां वीर यदर्थं त्वं इहागतः । तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥
athāpi pṛcche tvāṃ vīra yadarthaṃ tvaṃ ihāgataḥ . tadvayaṃ nirvyalīkena pratipadyāmahe hṛdā .. 56 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ekaviṃśo'dhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In