Bhagavata Purana

Adhyaya - 23

Married Life of Kardama and Devahuti

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पितृभ्यां प्रस्थिते साध्वी पतिं इङ्‌कितकोविदा । नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥ १ ॥
pitṛbhyāṃ prasthite sādhvī patiṃ iṅ‌kitakovidā | nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum || 1 ||

Adhyaya:    23

Shloka :    1

मैत्रेय उवाच ।
विश्रम्भेणात्मशौचेन गौरवेण दमेन च । शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ २ ॥
viśrambheṇātmaśaucena gauraveṇa damena ca | śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ || 2 ||

Adhyaya:    23

Shloka :    2

विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् । अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३ ॥
visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobhamaghaṃ madam | apramattodyatā nityaṃ tejīyāṃsamatoṣayat || 3 ||

Adhyaya:    23

Shloka :    3

स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् । दैवाद्‍गरीयसः पत्युः आशासानां महाशिषः ॥ ४ ॥
sa vai devarṣivaryastāṃ mānavīṃ samanuvratām | daivād‍garīyasaḥ patyuḥ āśāsānāṃ mahāśiṣaḥ || 4 ||

Adhyaya:    23

Shloka :    4

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया । प्रेमगद्‍गदया वाचा पीडितः कृपयाब्रवीत् ॥ ५ ॥
kālena bhūyasā kṣāmāṃ karśitāṃ vratacaryayā | premagad‍gadayā vācā pīḍitaḥ kṛpayābravīt || 5 ||

Adhyaya:    23

Shloka :    5

तुष्टोऽहमद्य तव मानवि मानदायाः शुश्रूषया परमया परया च भक्त्या । यो देहिनामयमतीव सुहृत्स्वदेहो नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ ६ ॥
tuṣṭo'hamadya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā | yo dehināmayamatīva suhṛtsvadeho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe || 6 ||

Adhyaya:    23

Shloka :    6

कर्दम उवाच -
ये मे स्वधर्मनिरतस्य तपःसमाधि विद्यात्मयोगविजिता भगवत्प्रसादाः । तानेव ते मदनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७ ॥
ye me svadharmaniratasya tapaḥsamādhi vidyātmayogavijitā bhagavatprasādāḥ | tāneva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmyabhayānaśokān || 7 ||

Adhyaya:    23

Shloka :    7

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ विभ्रंशितार्थरचनाः किमुरुक्रमस्य । सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान् दिव्यान् नरैर्दुरधिगान् नृपविक्रियाभिः ॥ ८ ॥
anye punarbhagavato bhruva udvijṛmbha vibhraṃśitārtharacanāḥ kimurukramasya | siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narairduradhigān nṛpavikriyābhiḥ || 8 ||

Adhyaya:    23

Shloka :    8

एवं ब्रुवाणमबलाखिलयोगमाया विद्याविचक्षणमवेक्ष्य गताधिरासीत् । सम्प्रश्रयप्रणयविह्वलया गिरेषद् व्रीडावलोकविलसद् हसिताननाह ॥ ९ ॥
evaṃ bruvāṇamabalākhilayogamāyā vidyāvicakṣaṇamavekṣya gatādhirāsīt | sampraśrayapraṇayavihvalayā gireṣad vrīḍāvalokavilasad hasitānanāha || 9 ||

Adhyaya:    23

Shloka :    9

राद्धं बत द्विजवृषैतदमोघयोग मायाधिपे त्वयि विभो तदवैमि भर्तः । यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद्‍गरीयसि गुणः प्रसवः सतीनाम् ॥ १० ॥
rāddhaṃ bata dvijavṛṣaitadamoghayoga māyādhipe tvayi vibho tadavaimi bhartaḥ | yaste'bhyadhāyi samayaḥ sakṛdaṅgasaṅgo bhūyād‍garīyasi guṇaḥ prasavaḥ satīnām || 10 ||

Adhyaya:    23

Shloka :    10

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा । सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व ॥ ११ ॥
tatretikṛtyamupaśikṣa yathopadeśaṃ yenaiṣa me karśito'tiriraṃsayā''tmā | siddhyeta te kṛtamanobhavadharṣitāyā dīnastadīśa bhavanaṃ sadṛśaṃ vicakṣva || 11 ||

Adhyaya:    23

Shloka :    11

प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः । विमानं कामगं क्षत्तः तर्ह्येवाविरचीकरत् ॥ १२ ॥
priyāyāḥ priyamanvicchan kardamo yogamāsthitaḥ | vimānaṃ kāmagaṃ kṣattaḥ tarhyevāviracīkarat || 12 ||

Adhyaya:    23

Shloka :    12

मैत्रेय उवाच -
सर्वकामदुघं दिव्यं सर्वरत्‍नसमन्वितम् । सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३ ॥
sarvakāmadughaṃ divyaṃ sarvarat‍nasamanvitam | sarvarddhyupacayodarkaṃ maṇistambhairupaskṛtam || 13 ||

Adhyaya:    23

Shloka :    13

दिव्योपकरणोपेतं सर्वकालसुखावहम् । पट्टिकाभिः पताकाभिः विचित्राभिः अलङ्कृतम् ॥ १४ ॥
divyopakaraṇopetaṃ sarvakālasukhāvaham | paṭṭikābhiḥ patākābhiḥ vicitrābhiḥ alaṅkṛtam || 14 ||

Adhyaya:    23

Shloka :    14

स्रग्भिर्विचित्रमाल्याभिः मञ्जुशिञ्जत् षडङ्‌घ्रिभिः । दुकूलक्षौमकौशेयैः नानावस्त्रैः विराजितम् ॥ १५ ॥
sragbhirvicitramālyābhiḥ mañjuśiñjat ṣaḍaṅ‌ghribhiḥ | dukūlakṣaumakauśeyaiḥ nānāvastraiḥ virājitam || 15 ||

Adhyaya:    23

Shloka :    15

उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक् । क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ॥ १६ ॥
uparyupari vinyasta nilayeṣu pṛthakpṛthak | kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ || 16 ||

Adhyaya:    23

Shloka :    16

तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम् । महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ १७ ॥
tatra tatra vinikṣipta nānāśilpopaśobhitam | mahāmarakatasthalyā juṣṭaṃ vidrumavedibhiḥ || 17 ||

Adhyaya:    23

Shloka :    17

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् । शिखरेषु इन्द्रनीलेषु हेमकुम्भैः अधिश्रितम् ॥ १८ ॥
dvāḥsu vidrumadehalyā bhātaṃ vajrakapāṭavat | śikhareṣu indranīleṣu hemakumbhaiḥ adhiśritam || 18 ||

Adhyaya:    23

Shloka :    18

चक्षुष्मत् पद्मरागाग्र्यैः वज्रभित्तिषु निर्मितैः । जुष्टं विचित्रवैतानैः महार्हैः हेमतोरणैः ॥ १९ ॥
cakṣuṣmat padmarāgāgryaiḥ vajrabhittiṣu nirmitaiḥ | juṣṭaṃ vicitravaitānaiḥ mahārhaiḥ hematoraṇaiḥ || 19 ||

Adhyaya:    23

Shloka :    19

हंसपारावतव्रातैः तत्र तत्र निकूजितम् । कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च ॥ २० ॥
haṃsapārāvatavrātaiḥ tatra tatra nikūjitam | kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca || 20 ||

Adhyaya:    23

Shloka :    20

विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः । यथोपजोषं रचितैः विस्मापनम् इवात्मनः ॥ २१ ॥
vihārasthānaviśrāma saṃveśaprāṅgaṇājiraiḥ | yathopajoṣaṃ racitaiḥ vismāpanam ivātmanaḥ || 21 ||

Adhyaya:    23

Shloka :    21

ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा । सर्वभूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ २२ ॥
īdṛggṛhaṃ tatpaśyantīṃ nātiprītena cetasā | sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam || 22 ||

Adhyaya:    23

Shloka :    22

निमज्ज्यास्मिन् ह्रदे भीरु विमानं इदमारुह । इदं शुक्लकृतं तीर्थं आशिषां यापकं नृणाम् ॥ २३ ॥
nimajjyāsmin hrade bhīru vimānaṃ idamāruha | idaṃ śuklakṛtaṃ tīrthaṃ āśiṣāṃ yāpakaṃ nṛṇām || 23 ||

Adhyaya:    23

Shloka :    23

सा तद्‍भर्तुः समादाय वचः कुवलयेक्षणा । सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४ ॥
sā tad‍bhartuḥ samādāya vacaḥ kuvalayekṣaṇā | sarajaṃ bibhratī vāso veṇībhūtāṃśca mūrdhajān || 24 ||

Adhyaya:    23

Shloka :    24

अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् । आविवेश सरस्वत्याः सरः शिवजलाशयम् ॥ २५ ॥
aṅgaṃ ca malapaṅkena sañchannaṃ śabalastanam | āviveśa sarasvatyāḥ saraḥ śivajalāśayam || 25 ||

Adhyaya:    23

Shloka :    25

सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः । सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः ॥ २६ ॥
sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ | sarvāḥ kiśoravayaso dadarśotpalagandhayaḥ || 26 ||

Adhyaya:    23

Shloka :    26

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः । वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ॥ २७ ॥
tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ | vayaṃ karmakarīstubhyaṃ śādhi naḥ karavāma kim || 27 ||

Adhyaya:    23

Shloka :    27

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् । दुकूले निर्मले नूत्‍ने ददुरस्यै च मानदाः ॥ २८ ॥
snānena tāṃ mahārheṇa snāpayitvā manasvinīm | dukūle nirmale nūt‍ne dadurasyai ca mānadāḥ || 28 ||

Adhyaya:    23

Shloka :    28

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च । अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९ ॥
bhūṣaṇāni parārdhyāni varīyāṃsi dyumanti ca | annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam || 29 ||

Adhyaya:    23

Shloka :    29

अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् । विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥
athādarśe svamātmānaṃ sragviṇaṃ virajāmbaram | virajaṃ kṛtasvastyayanaṃ kanyābhirbahumānitam || 30 ||

Adhyaya:    23

Shloka :    30

स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् । निष्कग्रीवं वलयिनं कूजत् काञ्चननूपुरम् ॥ ३१ ॥
snātaṃ kṛtaśiraḥsnānaṃ sarvābharaṇabhūṣitam | niṣkagrīvaṃ valayinaṃ kūjat kāñcananūpuram || 31 ||

Adhyaya:    23

Shloka :    31

श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्‍नया । हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२ ॥
śroṇyoradhyastayā kāñcyā kāñcanyā bahurat‍nayā | hāreṇa ca mahārheṇa rucakena ca bhūṣitam || 32 ||

Adhyaya:    23

Shloka :    32

सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा । पद्मकोशस्पृधा नीलैः अलकैश्च लसन्मुखम् ॥ ३३ ॥
sudatā subhruvā ślakṣṇa snigdhāpāṅgena cakṣuṣā | padmakośaspṛdhā nīlaiḥ alakaiśca lasanmukham || 33 ||

Adhyaya:    23

Shloka :    33

यदा सस्मार ऋषभं ऋषीणां दयितं पतिम् । तत्र चास्ते सह स्त्रीभिः यत्रास्ते स प्रजापतिः ॥ ३४ ॥
yadā sasmāra ṛṣabhaṃ ṛṣīṇāṃ dayitaṃ patim | tatra cāste saha strībhiḥ yatrāste sa prajāpatiḥ || 34 ||

Adhyaya:    23

Shloka :    34

भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा । निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५ ॥
bhartuḥ purastādātmānaṃ strīsahasravṛtaṃ tadā | niśāmya tadyogagatiṃ saṃśayaṃ pratyapadyata || 35 ||

Adhyaya:    23

Shloka :    35

स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् । आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ३६ ॥
sa tāṃ kṛtamalasnānāṃ vibhrājantīmapūrvavat | ātmano bibhratīṃ rūpaṃ saṃvītarucirastanīm || 36 ||

Adhyaya:    23

Shloka :    36

विद्याधरीसहस्रेण सेव्यमानां सुवाससम् । जातभावो विमानं तद् आरोहयद् अमित्रहन् ॥ ३७ ॥
vidyādharīsahasreṇa sevyamānāṃ suvāsasam | jātabhāvo vimānaṃ tad ārohayad amitrahan || 37 ||

Adhyaya:    23

Shloka :    37

तस्मिन् अलुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिरुपचीर्णवपुर्विमाने । बभ्राज उत्कचकुमुद्‍गणवानपीच्यः ताराभिरावृत इव उडुपतिः नभःस्थः ॥ ३८ ॥
tasmin aluptamahimā priyayānurakto vidyādharībhirupacīrṇavapurvimāne | babhrāja utkacakumud‍gaṇavānapīcyaḥ tārābhirāvṛta iva uḍupatiḥ nabhaḥsthaḥ || 38 ||

Adhyaya:    23

Shloka :    38

तेनाष्टलोकपविहारकुलाचलेन्द्र द्रोणीष्वनङ्गसखमारुतसौभगासु । सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी ॥ ३९ ॥
tenāṣṭalokapavihārakulācalendra droṇīṣvanaṅgasakhamārutasaubhagāsu | siddhairnuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī || 39 ||

Adhyaya:    23

Shloka :    39

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके । मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ ४० ॥
vaiśrambhake surasane nandane puṣpabhadrake | mānase caitrarathye ca sa reme rāmayā rataḥ || 40 ||

Adhyaya:    23

Shloka :    40

भ्राजिष्णुना विमानेन कामगेन महीयसा । वैमानिकानत्यशेत चरन् लोकान् यथानिलः ॥ ४१ ॥
bhrājiṣṇunā vimānena kāmagena mahīyasā | vaimānikānatyaśeta caran lokān yathānilaḥ || 41 ||

Adhyaya:    23

Shloka :    41

किं दुरापादनं तेषां पुंसां उद्दामचेतसाम् । यैराश्रितस्तीर्थपदः चरणो व्यसनात्ययः ॥ ४२ ॥
kiṃ durāpādanaṃ teṣāṃ puṃsāṃ uddāmacetasām | yairāśritastīrthapadaḥ caraṇo vyasanātyayaḥ || 42 ||

Adhyaya:    23

Shloka :    42

प्रेक्षयित्वा भुवो गोलं पत्‍न्यै यावान् स्वसंस्थया । बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३ ॥
prekṣayitvā bhuvo golaṃ pat‍nyai yāvān svasaṃsthayā | bahvāścaryaṃ mahāyogī svāśramāya nyavartata || 43 ||

Adhyaya:    23

Shloka :    43

विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ ४४ ॥
vibhajya navadhā''tmānaṃ mānavīṃ suratotsukām | rāmāṃ niramayan reme varṣapūgān muhūrtavat || 44 ||

Adhyaya:    23

Shloka :    44

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता । न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ ४५ ॥
tasmin vimāna utkṛṣṭāṃ śayyāṃ ratikarīṃ śritā | na cābudhyata taṃ kālaṃ patyāpīcyena saṅgatā || 45 ||

Adhyaya:    23

Shloka :    45

एवं योगानुभावेन दम्पत्यो रममाणयोः । शतं व्यतीयुः शरदः कामलालसयोर्मनाक् ॥ ४६ ॥
evaṃ yogānubhāvena dampatyo ramamāṇayoḥ | śataṃ vyatīyuḥ śaradaḥ kāmalālasayormanāk || 46 ||

Adhyaya:    23

Shloka :    46

तस्यां आधत्त रेतस्तां भावयन् आत्मनाऽऽत्मवित् । नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः ॥ ४७ ॥
tasyāṃ ādhatta retastāṃ bhāvayan ātmanā''tmavit | nodhā vidhāya rūpaṃ svaṃ sarvasaṅkalpavidvibhuḥ || 47 ||

Adhyaya:    23

Shloka :    47

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः । सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ॥ ४८ ॥
ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ | sarvāstāścārusarvāṅgyo lohitotpalagandhayaḥ || 48 ||

Adhyaya:    23

Shloka :    48

पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती बहिः । स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९ ॥
patiṃ sā pravrajiṣyantaṃ tadā''lakṣyośatī bahiḥ | smayamānā viklavena hṛdayena vidūyatā || 49 ||

Adhyaya:    23

Shloka :    49

लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया । उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥ ५० ॥
likhantyadhomukhī bhūmiṃ padā nakhamaṇiśriyā | uvāca lalitāṃ vācaṃ nirudhyāśrukalāṃ śanaiḥ || 50 ||

Adhyaya:    23

Shloka :    50

सर्वं तद्‍भगवान् मह्यं उपोवाह प्रतिश्रुतम् । अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१ ॥
sarvaṃ tad‍bhagavān mahyaṃ upovāha pratiśrutam | athāpi me prapannāyā abhayaṃ dātumarhasi || 51 ||

Adhyaya:    23

Shloka :    51

देवहूतिरुवाच -
ब्रह्मन् दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः । कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२ ॥
brahman duhitṛbhistubhyaṃ vimṛgyāḥ patayaḥ samāḥ | kaścitsyānme viśokāya tvayi pravrajite vanam || 52 ||

Adhyaya:    23

Shloka :    52

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो । इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ॥ ५३ ॥
etāvatālaṃ kālena vyatikrāntena me prabho | indriyārthaprasaṅgena parityaktaparātmanaḥ || 53 ||

Adhyaya:    23

Shloka :    53

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः । अजानन्त्या परं भावं तथाप्यस्तु अभयाय मे ॥ ५४ ॥
indriyārtheṣu sajjantyā prasaṅgastvayi me kṛtaḥ | ajānantyā paraṃ bhāvaṃ tathāpyastu abhayāya me || 54 ||

Adhyaya:    23

Shloka :    54

सङ्गो यः संसृतेर्हेतुः असत्सु विहितोऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ ५५ ॥
saṅgo yaḥ saṃsṛterhetuḥ asatsu vihito'dhiyā | sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate || 55 ||

Adhyaya:    23

Shloka :    55

नेह यत्कर्म धर्माय न विरागाय कल्पते । न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ॥ ५६ ॥
neha yatkarma dharmāya na virāgāya kalpate | na tīrthapadasevāyai jīvannapi mṛto hi saḥ || 56 ||

Adhyaya:    23

Shloka :    56

साहं भगवतो नूनं वञ्चिता मायया दृढम् । यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७ ॥
sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham | yattvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt || 57 ||

Adhyaya:    23

Shloka :    57

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe trayoviṃśo'dhyāyaḥ || 23 ||

Adhyaya:    23

Shloka :    58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In