| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः । दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥
nirvedavādinīmevaṃ manorduhitaraṃ muniḥ . dayāluḥ śālinīmāha śuklābhivyāhṛtaṃ smaran .. 1 ..
मैत्रेय उवाच -
मा खिदो राजपुत्रीत्थं आत्मानं प्रत्यनिन्दिते । भगवान् तेऽक्षरो गर्भं अदूरात्सम्प्रपत्स्यते ॥ २ ॥
mā khido rājaputrītthaṃ ātmānaṃ pratyanindite . bhagavān te'kṣaro garbhaṃ adūrātsamprapatsyate .. 2 ..
ऋषिरुवाच -
धृतव्रतासि भद्रं ते दमेन नियमेन च । तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥
dhṛtavratāsi bhadraṃ te damena niyamena ca . tapodraviṇadānaiśca śraddhayā ceśvaraṃ bhaja .. 3 ..
स त्वयाऽऽराधितः शुक्लो वितन्वन् मामकं यशः । छेत्ता ते हृदयग्रन्थिं औदर्यो ब्रह्मभावनः ॥ ४ ॥
sa tvayā''rādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ . chettā te hṛdayagranthiṃ audaryo brahmabhāvanaḥ .. 4 ..
देवहूत्यपि सन्देशं गौरवेण प्रजापतेः । सम्यक् श्रद्धाय पुरुषं कूटस्थं अभजद्गुरुम् ॥ ५ ॥
devahūtyapi sandeśaṃ gauraveṇa prajāpateḥ . samyak śraddhāya puruṣaṃ kūṭasthaṃ abhajadgurum .. 5 ..
मैत्रेय उवाच -
तस्यां बहुतिथे काले भगवान् मधुसूदनः । कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥
tasyāṃ bahutithe kāle bhagavān madhusūdanaḥ . kārdamaṃ vīryamāpanno jajñe'gniriva dāruṇi .. 6 ..
अवादयन् तदा व्योम्नि वादित्राणि घनाघनाः । गायन्ति तं स्म गन्धर्वा नृत्यन्ति अप्सरसो मुदा ॥ ७ ॥
avādayan tadā vyomni vāditrāṇi ghanāghanāḥ . gāyanti taṃ sma gandharvā nṛtyanti apsaraso mudā .. 7 ..
पेतुः सुमनसो दिव्याः खेचरैः अपवर्जिताः । प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८ ॥
petuḥ sumanaso divyāḥ khecaraiḥ apavarjitāḥ . praseduśca diśaḥ sarvā ambhāṃsi ca manāṃsi ca .. 8 ..
तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् । स्वयम्भूः साकं ऋषिभिः मरीच्यादिभिरभ्ययात् ॥ ९ ॥
tatkardamāśramapadaṃ sarasvatyā pariśritam . svayambhūḥ sākaṃ ṛṣibhiḥ marīcyādibhirabhyayāt .. 9 ..
भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् । तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥
bhagavantaṃ paraṃ brahma sattvenāṃśena śatruhan . tattvasaṅkhyānavijñaptyai jātaṃ vidvānajaḥ svarāṭ .. 10 ..
सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् । प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११ ॥
sabhājayan viśuddhena cetasā taccikīrṣitam . prahṛṣyamāṇairasubhiḥ kardamaṃ cedamabhyadhāt .. 11 ..
त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः । यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥
tvayā me'pacitistāta kalpitā nirvyalīkataḥ . yanme sañjagṛhe vākyaṃ bhavānmānada mānayan .. 12 ..
ब्रह्मोवाच -
एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः । बाढं इति अनुमन्येत गौरवेण गुरोर्वचः ॥ १३ ॥
etāvatyeva śuśrūṣā kāryā pitari putrakaiḥ . bāḍhaṃ iti anumanyeta gauraveṇa gurorvacaḥ .. 13 ..
इमा दुहितरः सभ्य तव वत्स सुमध्यमाः । सर्गमेतं प्रभावैः स्वैः बृंहयिष्यन्ति अनेकधा ॥ १४ ॥
imā duhitaraḥ sabhya tava vatsa sumadhyamāḥ . sargametaṃ prabhāvaiḥ svaiḥ bṛṃhayiṣyanti anekadhā .. 14 ..
अतस्त्वं ऋषिमुख्येभ्यो यथाशीलं यथारुचि । आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥
atastvaṃ ṛṣimukhyebhyo yathāśīlaṃ yathāruci . ātmajāḥ paridehyadya vistṛṇīhi yaśo bhuvi .. 15 ..
वेदाहमाद्यं पुरुषं अवतीर्णं स्वमायया । भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥
vedāhamādyaṃ puruṣaṃ avatīrṇaṃ svamāyayā . bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune .. 16 ..
ज्ञानविज्ञानयोगेन कर्मणां उद्धरन्जटाः । हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७ ॥
jñānavijñānayogena karmaṇāṃ uddharanjaṭāḥ . hiraṇyakeśaḥ padmākṣaḥ padmamudrāpadāmbujaḥ .. 17 ..
एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः । अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥
eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ . avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati .. 18 ..
अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः । लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥
ayaṃ siddhagaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ . loke kapila ityākhyāṃ gantā te kīrtivardhanaḥ .. 19 ..
तौ आवाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः । हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥
tau āvāśvāsya jagatsraṣṭā kumāraiḥ sahanāradaḥ . haṃso haṃsena yānena tridhāmaparamaṃ yayau .. 20 ..
मैत्रेय उवाच -
गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः । यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः ॥ २१ ॥
gate śatadhṛtau kṣattaḥ kardamastena coditaḥ . yathoditaṃ svaduhitṝḥ prādādviśvasṛjāṃ tataḥ .. 21 ..
मरीचये कलां प्रादाद् अनसूयां अथात्रये । श्रद्धां अङ्गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ २२ ॥
marīcaye kalāṃ prādād anasūyāṃ athātraye . śraddhāṃ aṅgirase'yacchat pulastyāya havirbhuvam .. 22 ..
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् । ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥
pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm . khyātiṃ ca bhṛgave'yacchad vasiṣṭhāyāpyarundhatīm .. 23 ..
अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते । विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥
atharvaṇe'dadācchāntiṃ yayā yajño vitanyate . viprarṣabhān kṛtodvāhān sadārān samalālayat .. 24 ..
ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् । प्रातिष्ठन् नन्दिमापन्नाः स्वं स्वमाश्रम मण्डलम् ॥ २५ ॥
tatasta ṛṣayaḥ kṣattaḥ kṛtadārā nimantrya tam . prātiṣṭhan nandimāpannāḥ svaṃ svamāśrama maṇḍalam .. 25 ..
स चावतीर्णं त्रियुगं आज्ञाय विबुधर्षभम् । विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
sa cāvatīrṇaṃ triyugaṃ ājñāya vibudharṣabham . vivikta upasaṅgamya praṇamya samabhāṣata .. 26 ..
अहो पापच्यमानानां निरये स्वैरमङ्गलैः । कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७ ॥
aho pāpacyamānānāṃ niraye svairamaṅgalaiḥ . kālena bhūyasā nūnaṃ prasīdantīha devatāḥ .. 27 ..
बहुजन्मविपक्वेन सम्यग् योगसमाधिना । द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८ ॥
bahujanmavipakvena samyag yogasamādhinā . draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam .. 28 ..
स एव भगवानद्य हेलनं न गणय्य नः । गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९ ॥
sa eva bhagavānadya helanaṃ na gaṇayya naḥ . gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ .. 29 ..
स्वीयं वाक्यमृतं कर्तुमं अतीर्णोऽसि मे गृहे । चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः ॥ ३० ॥
svīyaṃ vākyamṛtaṃ kartumaṃ atīrṇo'si me gṛhe . cikīrṣurbhagavān jñānaṃ bhaktānāṃ mānavardhanaḥ .. 30 ..
तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव । यानि यानि च रोचन्ते स्वजनानां अरूपिणः ॥ ३१ ॥
tānyeva te'bhirūpāṇi rūpāṇi bhagavaṃstava . yāni yāni ca rocante svajanānāṃ arūpiṇaḥ .. 31 ..
त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् । ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥
tvāṃ sūribhistattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham . aiśvaryavairāgyayaśo'vabodha vīryaśriyā pūrtamahaṃ prapadye .. 32 ..
परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् । आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥
paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam . ātmānubhūtyānugataprapañcaṃ svacchandaśaktiṃ kapilaṃ prapadye .. 33 ..
आ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः । परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४ ॥
ā smābhipṛcche'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ . parivrajatpadavīmāsthito'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ .. 34 ..
मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके । अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥
mayā proktaṃ hi lokasya pramāṇaṃ satyalaukike . athājani mayā tubhyaṃ yadavocamṛtaṃ mune .. 35 ..
श्रीभगवानुवाच -
एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् । प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥
etanme janma loke'smin mumukṣūṇāṃ durāśayāt . prasaṅkhyānāya tattvānāṃ sammatāyātmadarśane .. 36 ..
एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा । तं प्रवर्तयितुं देहं इमं विद्धि मया भृतम् ॥ ३७ ॥
eṣa ātmapatho'vyakto naṣṭaḥ kālena bhūyasā . taṃ pravartayituṃ dehaṃ imaṃ viddhi mayā bhṛtam .. 37 ..
गच्छ कामं मयाऽऽपृष्टो मयि सन्न्यस्तकर्मणा । जित्वा सुदुर्जयं मृत्युं अमृतत्वाय मां भज ॥ ३८ ॥
gaccha kāmaṃ mayā''pṛṣṭo mayi sannyastakarmaṇā . jitvā sudurjayaṃ mṛtyuṃ amṛtatvāya māṃ bhaja .. 38 ..
मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् । आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥
māmātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam . ātmanyevātmanā vīkṣya viśoko'bhayamṛcchasi .. 39 ..
मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥
mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām . vitariṣye yayā cāsau bhayaṃ cātitariṣyati .. 40 ..
एवं समुदितस्तेन कपिलेन प्रजापतिः । दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥
evaṃ samuditastena kapilena prajāpatiḥ . dakṣiṇīkṛtya taṃ prīto vanameva jagāma ha .. 41 ..
मैत्रेय उवाच -
व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः । निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः ॥ ४२ ॥
vrataṃ sa āsthito maunaṃ ātmaikaśaraṇo muniḥ . niḥsaṅgo vyacarat kṣoṇīṃ anagniraniketanaḥ .. 42 ..
मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् । गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥
mano brahmaṇi yuñjāno yattat sadasataḥ param . guṇāvabhāse viguṇa ekabhaktyānubhāvite .. 43 ..
निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् । प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४४ ॥
nirahaṅkṛtirnirmamaśca nirdvandvaḥ samadṛk svadṛk . pratyakpraśāntadhīrdhīraḥ praśāntormirivodadhiḥ .. 44 ..
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४५ ॥
vāsudeve bhagavati sarvajñe pratyagātmani . pareṇa bhaktibhāvena labdhātmā muktabandhanaḥ .. 45 ..
आत्मानं सर्वभूतेषु भगवन्तं अवस्थितम् । अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥
ātmānaṃ sarvabhūteṣu bhagavantaṃ avasthitam . apaśyatsarvabhūtāni bhagavatyapi cātmani .. 46 ..
इच्छाद्वेषविहीनेन सर्वत्र समचेतसा । भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ ४७ ॥
icchādveṣavihīnena sarvatra samacetasā . bhagavadbhaktiyuktena prāptā bhāgavatī gatiḥ .. 47 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe caturviṃśo'dhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In