Bhagavata Purana

Adhyaya - 24

Kapila Incarnation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः । दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥
nirvedavādinīmevaṃ manorduhitaraṃ muniḥ | dayāluḥ śālinīmāha śuklābhivyāhṛtaṃ smaran || 1 ||

Adhyaya:    24

Shloka :    1

मैत्रेय उवाच -
मा खिदो राजपुत्रीत्थं आत्मानं प्रत्यनिन्दिते । भगवान् तेऽक्षरो गर्भं अदूरात्सम्प्रपत्स्यते ॥ २ ॥
mā khido rājaputrītthaṃ ātmānaṃ pratyanindite | bhagavān te'kṣaro garbhaṃ adūrātsamprapatsyate || 2 ||

Adhyaya:    24

Shloka :    2

ऋषिरुवाच -
धृतव्रतासि भद्रं ते दमेन नियमेन च । तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥
dhṛtavratāsi bhadraṃ te damena niyamena ca | tapodraviṇadānaiśca śraddhayā ceśvaraṃ bhaja || 3 ||

Adhyaya:    24

Shloka :    3

स त्वयाऽऽराधितः शुक्लो वितन्वन् मामकं यशः । छेत्ता ते हृदयग्रन्थिं औदर्यो ब्रह्मभावनः ॥ ४ ॥
sa tvayā''rādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ | chettā te hṛdayagranthiṃ audaryo brahmabhāvanaḥ || 4 ||

Adhyaya:    24

Shloka :    4

देवहूत्यपि सन्देशं गौरवेण प्रजापतेः । सम्यक् श्रद्धाय पुरुषं कूटस्थं अभजद्‍गुरुम् ॥ ५ ॥
devahūtyapi sandeśaṃ gauraveṇa prajāpateḥ | samyak śraddhāya puruṣaṃ kūṭasthaṃ abhajad‍gurum || 5 ||

Adhyaya:    24

Shloka :    5

मैत्रेय उवाच -
तस्यां बहुतिथे काले भगवान् मधुसूदनः । कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥
tasyāṃ bahutithe kāle bhagavān madhusūdanaḥ | kārdamaṃ vīryamāpanno jajñe'gniriva dāruṇi || 6 ||

Adhyaya:    24

Shloka :    6

अवादयन् तदा व्योम्नि वादित्राणि घनाघनाः । गायन्ति तं स्म गन्धर्वा नृत्यन्ति अप्सरसो मुदा ॥ ७ ॥
avādayan tadā vyomni vāditrāṇi ghanāghanāḥ | gāyanti taṃ sma gandharvā nṛtyanti apsaraso mudā || 7 ||

Adhyaya:    24

Shloka :    7

पेतुः सुमनसो दिव्याः खेचरैः अपवर्जिताः । प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८ ॥
petuḥ sumanaso divyāḥ khecaraiḥ apavarjitāḥ | praseduśca diśaḥ sarvā ambhāṃsi ca manāṃsi ca || 8 ||

Adhyaya:    24

Shloka :    8

तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् । स्वयम्भूः साकं ऋषिभिः मरीच्यादिभिरभ्ययात् ॥ ९ ॥
tatkardamāśramapadaṃ sarasvatyā pariśritam | svayambhūḥ sākaṃ ṛṣibhiḥ marīcyādibhirabhyayāt || 9 ||

Adhyaya:    24

Shloka :    9

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् । तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥
bhagavantaṃ paraṃ brahma sattvenāṃśena śatruhan | tattvasaṅkhyānavijñaptyai jātaṃ vidvānajaḥ svarāṭ || 10 ||

Adhyaya:    24

Shloka :    10

सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् । प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११ ॥
sabhājayan viśuddhena cetasā taccikīrṣitam | prahṛṣyamāṇairasubhiḥ kardamaṃ cedamabhyadhāt || 11 ||

Adhyaya:    24

Shloka :    11

त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः । यन्मे सञ्जगृहे वाक्यं भवान्मानद मानयन् ॥ १२ ॥
tvayā me'pacitistāta kalpitā nirvyalīkataḥ | yanme sañjagṛhe vākyaṃ bhavānmānada mānayan || 12 ||

Adhyaya:    24

Shloka :    12

ब्रह्मोवाच -
एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः । बाढं इति अनुमन्येत गौरवेण गुरोर्वचः ॥ १३ ॥
etāvatyeva śuśrūṣā kāryā pitari putrakaiḥ | bāḍhaṃ iti anumanyeta gauraveṇa gurorvacaḥ || 13 ||

Adhyaya:    24

Shloka :    13

इमा दुहितरः सभ्य तव वत्स सुमध्यमाः । सर्गमेतं प्रभावैः स्वैः बृंहयिष्यन्ति अनेकधा ॥ १४ ॥
imā duhitaraḥ sabhya tava vatsa sumadhyamāḥ | sargametaṃ prabhāvaiḥ svaiḥ bṛṃhayiṣyanti anekadhā || 14 ||

Adhyaya:    24

Shloka :    14

अतस्त्वं ऋषिमुख्येभ्यो यथाशीलं यथारुचि । आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५ ॥
atastvaṃ ṛṣimukhyebhyo yathāśīlaṃ yathāruci | ātmajāḥ paridehyadya vistṛṇīhi yaśo bhuvi || 15 ||

Adhyaya:    24

Shloka :    15

वेदाहमाद्यं पुरुषं अवतीर्णं स्वमायया । भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६ ॥
vedāhamādyaṃ puruṣaṃ avatīrṇaṃ svamāyayā | bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune || 16 ||

Adhyaya:    24

Shloka :    16

ज्ञानविज्ञानयोगेन कर्मणां उद्धरन्जटाः । हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७ ॥
jñānavijñānayogena karmaṇāṃ uddharanjaṭāḥ | hiraṇyakeśaḥ padmākṣaḥ padmamudrāpadāmbujaḥ || 17 ||

Adhyaya:    24

Shloka :    17

एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः । अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८ ॥
eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ | avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati || 18 ||

Adhyaya:    24

Shloka :    18

अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः । लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥
ayaṃ siddhagaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ | loke kapila ityākhyāṃ gantā te kīrtivardhanaḥ || 19 ||

Adhyaya:    24

Shloka :    19

तौ आवाश्वास्य जगत्स्रष्टा कुमारैः सहनारदः । हंसो हंसेन यानेन त्रिधामपरमं ययौ ॥ २० ॥
tau āvāśvāsya jagatsraṣṭā kumāraiḥ sahanāradaḥ | haṃso haṃsena yānena tridhāmaparamaṃ yayau || 20 ||

Adhyaya:    24

Shloka :    20

मैत्रेय उवाच -
गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः । यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः ॥ २१ ॥
gate śatadhṛtau kṣattaḥ kardamastena coditaḥ | yathoditaṃ svaduhitṝḥ prādādviśvasṛjāṃ tataḥ || 21 ||

Adhyaya:    24

Shloka :    21

मरीचये कलां प्रादाद् अनसूयां अथात्रये । श्रद्धां अङ्‌गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ २२ ॥
marīcaye kalāṃ prādād anasūyāṃ athātraye | śraddhāṃ aṅ‌girase'yacchat pulastyāya havirbhuvam || 22 ||

Adhyaya:    24

Shloka :    22

पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् । ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥
pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm | khyātiṃ ca bhṛgave'yacchad vasiṣṭhāyāpyarundhatīm || 23 ||

Adhyaya:    24

Shloka :    23

अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते । विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥
atharvaṇe'dadācchāntiṃ yayā yajño vitanyate | viprarṣabhān kṛtodvāhān sadārān samalālayat || 24 ||

Adhyaya:    24

Shloka :    24

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् । प्रातिष्ठन् नन्दिमापन्नाः स्वं स्वमाश्रम मण्डलम् ॥ २५ ॥
tatasta ṛṣayaḥ kṣattaḥ kṛtadārā nimantrya tam | prātiṣṭhan nandimāpannāḥ svaṃ svamāśrama maṇḍalam || 25 ||

Adhyaya:    24

Shloka :    25

स चावतीर्णं त्रियुगं आज्ञाय विबुधर्षभम् । विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
sa cāvatīrṇaṃ triyugaṃ ājñāya vibudharṣabham | vivikta upasaṅgamya praṇamya samabhāṣata || 26 ||

Adhyaya:    24

Shloka :    26

अहो पापच्यमानानां निरये स्वैरमङ्गलैः । कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७ ॥
aho pāpacyamānānāṃ niraye svairamaṅgalaiḥ | kālena bhūyasā nūnaṃ prasīdantīha devatāḥ || 27 ||

Adhyaya:    24

Shloka :    27

बहुजन्मविपक्वेन सम्यग् योगसमाधिना । द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८ ॥
bahujanmavipakvena samyag yogasamādhinā | draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam || 28 ||

Adhyaya:    24

Shloka :    28

स एव भगवानद्य हेलनं न गणय्य नः । गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९ ॥
sa eva bhagavānadya helanaṃ na gaṇayya naḥ | gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ || 29 ||

Adhyaya:    24

Shloka :    29

स्वीयं वाक्यमृतं कर्तुमं अतीर्णोऽसि मे गृहे । चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः ॥ ३० ॥
svīyaṃ vākyamṛtaṃ kartumaṃ atīrṇo'si me gṛhe | cikīrṣurbhagavān jñānaṃ bhaktānāṃ mānavardhanaḥ || 30 ||

Adhyaya:    24

Shloka :    30

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव । यानि यानि च रोचन्ते स्वजनानां अरूपिणः ॥ ३१ ॥
tānyeva te'bhirūpāṇi rūpāṇi bhagavaṃstava | yāni yāni ca rocante svajanānāṃ arūpiṇaḥ || 31 ||

Adhyaya:    24

Shloka :    31

त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् । ऐश्वर्यवैराग्ययशोऽवबोध वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२ ॥
tvāṃ sūribhistattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham | aiśvaryavairāgyayaśo'vabodha vīryaśriyā pūrtamahaṃ prapadye || 32 ||

Adhyaya:    24

Shloka :    32

परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् । आत्मानुभूत्यानुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥
paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam | ātmānubhūtyānugataprapañcaṃ svacchandaśaktiṃ kapilaṃ prapadye || 33 ||

Adhyaya:    24

Shloka :    33

आ स्माभिपृच्छेऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्तकामः । परिव्रजत्पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४ ॥
ā smābhipṛcche'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ | parivrajatpadavīmāsthito'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ || 34 ||

Adhyaya:    24

Shloka :    34

मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके । अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥
mayā proktaṃ hi lokasya pramāṇaṃ satyalaukike | athājani mayā tubhyaṃ yadavocamṛtaṃ mune || 35 ||

Adhyaya:    24

Shloka :    35

श्रीभगवानुवाच -
एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् । प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६ ॥
etanme janma loke'smin mumukṣūṇāṃ durāśayāt | prasaṅkhyānāya tattvānāṃ sammatāyātmadarśane || 36 ||

Adhyaya:    24

Shloka :    36

एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा । तं प्रवर्तयितुं देहं इमं विद्धि मया भृतम् ॥ ३७ ॥
eṣa ātmapatho'vyakto naṣṭaḥ kālena bhūyasā | taṃ pravartayituṃ dehaṃ imaṃ viddhi mayā bhṛtam || 37 ||

Adhyaya:    24

Shloka :    37

गच्छ कामं मयाऽऽपृष्टो मयि सन्न्यस्तकर्मणा । जित्वा सुदुर्जयं मृत्युं अमृतत्वाय मां भज ॥ ३८ ॥
gaccha kāmaṃ mayā''pṛṣṭo mayi sannyastakarmaṇā | jitvā sudurjayaṃ mṛtyuṃ amṛtatvāya māṃ bhaja || 38 ||

Adhyaya:    24

Shloka :    38

मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् । आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥
māmātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam | ātmanyevātmanā vīkṣya viśoko'bhayamṛcchasi || 39 ||

Adhyaya:    24

Shloka :    39

मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४० ॥
mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām | vitariṣye yayā cāsau bhayaṃ cātitariṣyati || 40 ||

Adhyaya:    24

Shloka :    40

एवं समुदितस्तेन कपिलेन प्रजापतिः । दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१ ॥
evaṃ samuditastena kapilena prajāpatiḥ | dakṣiṇīkṛtya taṃ prīto vanameva jagāma ha || 41 ||

Adhyaya:    24

Shloka :    41

मैत्रेय उवाच -
व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः । निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः ॥ ४२ ॥
vrataṃ sa āsthito maunaṃ ātmaikaśaraṇo muniḥ | niḥsaṅgo vyacarat kṣoṇīṃ anagniraniketanaḥ || 42 ||

Adhyaya:    24

Shloka :    42

मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् । गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३ ॥
mano brahmaṇi yuñjāno yattat sadasataḥ param | guṇāvabhāse viguṇa ekabhaktyānubhāvite || 43 ||

Adhyaya:    24

Shloka :    43

निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् । प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४४ ॥
nirahaṅkṛtirnirmamaśca nirdvandvaḥ samadṛk svadṛk | pratyakpraśāntadhīrdhīraḥ praśāntormirivodadhiḥ || 44 ||

Adhyaya:    24

Shloka :    44

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४५ ॥
vāsudeve bhagavati sarvajñe pratyagātmani | pareṇa bhaktibhāvena labdhātmā muktabandhanaḥ || 45 ||

Adhyaya:    24

Shloka :    45

आत्मानं सर्वभूतेषु भगवन्तं अवस्थितम् । अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥
ātmānaṃ sarvabhūteṣu bhagavantaṃ avasthitam | apaśyatsarvabhūtāni bhagavatyapi cātmani || 46 ||

Adhyaya:    24

Shloka :    46

इच्छाद्वेषविहीनेन सर्वत्र समचेतसा । भगवद्‍भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ ४७ ॥
icchādveṣavihīnena sarvatra samacetasā | bhagavad‍bhaktiyuktena prāptā bhāgavatī gatiḥ || 47 ||

Adhyaya:    24

Shloka :    47

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥ २४ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe caturviṃśo'dhyāyaḥ || 24 ||

Adhyaya:    24

Shloka :    48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In