Bhagavata Purana

Adhyaya - 25

Dialogue between Kapila and Devahuti: Importance of Bhakti Yoga

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया । जातः स्वयमजः साक्षाद् आत्मप्रज्ञप्तये नृणाम् ॥ १ ॥
kapilastattvasaṅkhyātā bhagavān ātmamāyayā | jātaḥ svayamajaḥ sākṣād ātmaprajñaptaye nṛṇām || 1 ||

Adhyaya:    25

Shloka :    1

शौनक उवाच ।
न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् । विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २ ॥
na hyasya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām | viśrutau śrutadevasya bhūri tṛpyanti me'savaḥ || 2 ||

Adhyaya:    25

Shloka :    2

यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्ममायया । तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥
yad yad vidhatte bhagavān svacchandātmātmamāyayā | tāni me śraddadhānasya kīrtanyānyanukīrtaya || 3 ||

Adhyaya:    25

Shloka :    3

द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा । प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४ ॥
dvaipāyanasakhastvevaṃ maitreyo bhagavāṃstathā | prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ || 4 ||

Adhyaya:    25

Shloka :    4

सूत उवाच -
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया । तस्मिन् बिन्दुसरेऽवात्सीत् भगवान् कपिलः किल ॥ ५ ॥
pitari prasthite'raṇyaṃ mātuḥ priyacikīrṣayā | tasmin bindusare'vātsīt bhagavān kapilaḥ kila || 5 ||

Adhyaya:    25

Shloka :    5

मैत्रेय उवाच -
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् । स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६ ॥
tamāsīnamakarmāṇaṃ tattvamārgāgradarśanam | svasutaṃ devahūtyāha dhātuḥ saṃsmaratī vacaḥ || 6 ||

Adhyaya:    25

Shloka :    6

निर्विण्णा नितरां भूमन् असत् इन्द्रियतर्षणात् । येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७ ॥
nirviṇṇā nitarāṃ bhūman asat indriyatarṣaṇāt | yena sambhāvyamānena prapannāndhaṃ tamaḥ prabho || 7 ||

Adhyaya:    25

Shloka :    7

देवहूतिरुवाच ।
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् । सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥
tasya tvaṃ tamaso'ndhasya duṣpārasyādya pāragam | saccakṣurjanmanāmante labdhaṃ me tvadanugrahāt || 8 ||

Adhyaya:    25

Shloka :    8

य आद्यो भगवान् पुंसां ईश्वरो वै भवान्किल । लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९ ॥
ya ādyo bhagavān puṃsāṃ īśvaro vai bhavānkila | lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ || 9 ||

Adhyaya:    25

Shloka :    9

अथ मे देव सम्मोहं अपाक्रष्टुं त्वमर्हसि । योऽवग्रहोऽहं मम इति इति एतस्मिन् योजितस्त्वया ॥ १० ॥
atha me deva sammohaṃ apākraṣṭuṃ tvamarhasi | yo'vagraho'haṃ mama iti iti etasmin yojitastvayā || 10 ||

Adhyaya:    25

Shloka :    10

तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् । जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥
taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram | jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham || 11 ||

Adhyaya:    25

Shloka :    11

इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसां अपवर्गवर्धनम् । धियाभिनन्द्यात्मवतां सतां गतिः बभाष ईषत् स्मितशोभिताननः ॥ १२ ॥
iti svamāturniravadyamīpsitaṃ niśamya puṃsāṃ apavargavardhanam | dhiyābhinandyātmavatāṃ satāṃ gatiḥ babhāṣa īṣat smitaśobhitānanaḥ || 12 ||

Adhyaya:    25

Shloka :    12

मैत्रेय उवाच -
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥
yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me | atyantoparatiryatra duḥkhasya ca sukhasya ca || 13 ||

Adhyaya:    25

Shloka :    13

श्रीभगवानुवाच -
तमिमं ते प्रवक्ष्यामि यं अवोचं पुरानघे । ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥
tamimaṃ te pravakṣyāmi yaṃ avocaṃ purānaghe | ṛṣīṇāṃ śrotukāmānāṃ yogaṃ sarvāṅganaipuṇam || 14 ||

Adhyaya:    25

Shloka :    14

चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् । गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥
cetaḥ khalvasya bandhāya muktaye cātmano matam | guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye || 15 ||

Adhyaya:    25

Shloka :    15

अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः । वीतं यदा मनः शुद्धं अदुःखं असुखं समम् ॥ १६ ॥
ahaṃ mamābhimānotthaiḥ kāmalobhādibhirmalaiḥ | vītaṃ yadā manaḥ śuddhaṃ aduḥkhaṃ asukhaṃ samam || 16 ||

Adhyaya:    25

Shloka :    16

तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयंज्योतिः अणिमानं अखण्डितम् ॥ १७ ॥
tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param | nirantaraṃ svayaṃjyotiḥ aṇimānaṃ akhaṇḍitam || 17 ||

Adhyaya:    25

Shloka :    17

ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना । परिपश्यति उदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥
jñānavairāgyayuktena bhaktiyuktena cātmanā | paripaśyati udāsīnaṃ prakṛtiṃ ca hataujasam || 18 ||

Adhyaya:    25

Shloka :    18

न युज्यमानया भक्त्या भगवति अखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥
na yujyamānayā bhaktyā bhagavati akhilātmani | sadṛśo'sti śivaḥ panthā yogināṃ brahmasiddhaye || 19 ||

Adhyaya:    25

Shloka :    19

प्रसङ्गमजरं पाशं आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्षद्वारं अपावृतम् ॥ २० ॥
prasaṅgamajaraṃ pāśaṃ ātmanaḥ kavayo viduḥ | sa eva sādhuṣu kṛto mokṣadvāraṃ apāvṛtam || 20 ||

Adhyaya:    25

Shloka :    20

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१ ॥
titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām | ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ || 21 ||

Adhyaya:    25

Shloka :    21

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥ २२ ॥
mayyananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām | matkṛte tyaktakarmāṇaḥ tyaktasvajanabāndhavāḥ || 22 ||

Adhyaya:    25

Shloka :    22

मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास्तापा नैतान् मद्‍गतचेतसः ॥ २३ ॥
madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca | tapanti vividhāstāpā naitān mad‍gatacetasaḥ || 23 ||

Adhyaya:    25

Shloka :    23

ते एते साधवः साध्वि सर्वसङ्गविवर्जिताः । सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥
te ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ | saṅgasteṣvatha te prārthyaḥ saṅgadoṣaharā hi te || 24 ||

Adhyaya:    25

Shloka :    24

सतां प्रसङ्गान् मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥
satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ | tajjoṣaṇādāśvapavargavartmani śraddhā ratirbhaktiranukramiṣyati || 25 ||

Adhyaya:    25

Shloka :    25

भक्त्या पुमान्जातविराग ऐन्द्रियाद् दृष्टश्रुतान् मद्रचनानुचिन्तया । चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६ ॥
bhaktyā pumānjātavirāga aindriyād dṛṣṭaśrutān madracanānucintayā | cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhiryogamārgaiḥ || 26 ||

Adhyaya:    25

Shloka :    26

असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन । योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥
asevayāyaṃ prakṛterguṇānāṃ jñānena vairāgyavijṛmbhitena | yogena mayyarpitayā ca bhaktyā māṃ pratyagātmānamihāvarundhe || 27 ||

Adhyaya:    25

Shloka :    27

काचित् त्वय्युचिता भक्तिः कीदृशी मम गोचरा । यया पदं ते निर्वाणं अञ्जसा अन्वाश्नवै अहम् ॥ २८ ॥
kācit tvayyucitā bhaktiḥ kīdṛśī mama gocarā | yayā padaṃ te nirvāṇaṃ añjasā anvāśnavai aham || 28 ||

Adhyaya:    25

Shloka :    28

देवहूतिरुवाच ।
यो योगो भगवद्‍बाणो निर्वाणात्मंस्त्वयोदितः । कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥
yo yogo bhagavad‍bāṇo nirvāṇātmaṃstvayoditaḥ | kīdṛśaḥ kati cāṅgāni yatastattvāvabodhanam || 29 ||

Adhyaya:    25

Shloka :    29

तद् एतन्मे विजानीहि यथाहं मन्दधीर्हरे । सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥
tad etanme vijānīhi yathāhaṃ mandadhīrhare | sukhaṃ buddhyeya durbodhaṃ yoṣā bhavadanugrahāt || 30 ||

Adhyaya:    25

Shloka :    30

विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः । तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥
viditvārthaṃ kapilo māturitthaṃ jātasneho yatra tanvābhijātaḥ | tattvāmnāyaṃ yatpravadanti sāṅkhyaṃ provāca vai bhaktivitānayogam || 31 ||

Adhyaya:    25

Shloka :    31

मैत्रेय उवाच ।
देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥
devānāṃ guṇaliṅgānāṃ ānuśravikakarmaṇām | sattva evaikamanaso vṛttiḥ svābhāvikī tu yā || 32 ||

Adhyaya:    25

Shloka :    32

श्रीभगवानुवाच -
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥
animittā bhāgavatī bhaktiḥ siddhergarīyasī | jarayatyāśu yā kośaṃ nigīrṇamanalo yathā || 33 ||

Adhyaya:    25

Shloka :    33

नैकात्मतां मे स्पृहयन्ति केचिन् मत्पादसेवाभिरता मदीहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥
naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ | ye'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi || 34 ||

Adhyaya:    25

Shloka :    34

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥
paśyanti te me rucirāṇyamba santaḥ prasannavaktrāruṇalocanāni | rūpāṇi divyāni varapradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti || 35 ||

Adhyaya:    25

Shloka :    35

तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिः अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६ ॥
tairdarśanīyāvayavairudāra vilāsahāsekṣitavāmasūktaiḥ | hṛtātmano hṛtaprāṇāṃśca bhaktiḥ anicchato me gatimaṇvīṃ prayuṅkte || 36 ||

Adhyaya:    25

Shloka :    36

अथो विभूतिं मम मायाविनस्तां ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥
atho vibhūtiṃ mama māyāvinastāṃ aiśvaryamaṣṭāṅgamanupravṛttam | śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te'śnuvate tu loke || 37 ||

Adhyaya:    25

Shloka :    37

न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥
na karhicinmatparāḥ śāntarūpe naṅkṣyanti no me'nimiṣo leḍhi hetiḥ | yeṣāmahaṃ priya ātmā sutaśca sakhā guruḥ suhṛdo daivamiṣṭam || 38 ||

Adhyaya:    25

Shloka :    38

इमं लोकं तथैव अमुं आत्मानं उभयायिनम् । आत्मानं अनु ये चेह ये रायः पशवो गृहाः ॥ ३९ ॥
imaṃ lokaṃ tathaiva amuṃ ātmānaṃ ubhayāyinam | ātmānaṃ anu ye ceha ye rāyaḥ paśavo gṛhāḥ || 39 ||

Adhyaya:    25

Shloka :    39

विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् । भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥
visṛjya sarvān anyāṃśca māmevaṃ viśvatomukham | bhajanti ananyayā bhaktyā tānmṛtyoratipāraye || 40 ||

Adhyaya:    25

Shloka :    40

नान्यत्र मद्‍भगवतः प्रधानपुरुषेश्वरात् । आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥
nānyatra mad‍bhagavataḥ pradhānapuruṣeśvarāt | ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate || 41 ||

Adhyaya:    25

Shloka :    41

मद्‍भयाद् वाति वातोऽयं सूर्यस्तपति मद्‍भयात् । वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्‍भयात् ॥ ४२ ॥
mad‍bhayād vāti vāto'yaṃ sūryastapati mad‍bhayāt | varṣatīndro dahatyagniḥ mṛtyuścarati mad‍bhayāt || 42 ||

Adhyaya:    25

Shloka :    42

ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः । क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम् ॥ ४३ ॥
jñānavairāgyayuktena bhaktiyogena yoginaḥ | kṣemāya pādamūlaṃ me praviśanti akutobhayam || 43 ||

Adhyaya:    25

Shloka :    43

एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥
etāvān eva loke'smin puṃsāṃ niḥśreyasodayaḥ | tīvreṇa bhaktiyogena mano mayyarpitaṃ sthiram || 44 ||

Adhyaya:    25

Shloka :    44

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥ २५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe pañcaviṃśo'dhyāyaḥ || 25 ||

Adhyaya:    25

Shloka :    45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In