| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

कपिलस्तत्त्वसङ्ख्याता भगवान् आत्ममायया । जातः स्वयमजः साक्षाद् आत्मप्रज्ञप्तये नृणाम् ॥ १ ॥
kapilastattvasaṅkhyātā bhagavān ātmamāyayā . jātaḥ svayamajaḥ sākṣād ātmaprajñaptaye nṛṇām .. 1 ..
शौनक उवाच ।
न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् । विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २ ॥
na hyasya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām . viśrutau śrutadevasya bhūri tṛpyanti me'savaḥ .. 2 ..
यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्ममायया । तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥
yad yad vidhatte bhagavān svacchandātmātmamāyayā . tāni me śraddadhānasya kīrtanyānyanukīrtaya .. 3 ..
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा । प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४ ॥
dvaipāyanasakhastvevaṃ maitreyo bhagavāṃstathā . prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ .. 4 ..
सूत उवाच -
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया । तस्मिन् बिन्दुसरेऽवात्सीत् भगवान् कपिलः किल ॥ ५ ॥
pitari prasthite'raṇyaṃ mātuḥ priyacikīrṣayā . tasmin bindusare'vātsīt bhagavān kapilaḥ kila .. 5 ..
मैत्रेय उवाच -
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् । स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६ ॥
tamāsīnamakarmāṇaṃ tattvamārgāgradarśanam . svasutaṃ devahūtyāha dhātuḥ saṃsmaratī vacaḥ .. 6 ..
निर्विण्णा नितरां भूमन् असत् इन्द्रियतर्षणात् । येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७ ॥
nirviṇṇā nitarāṃ bhūman asat indriyatarṣaṇāt . yena sambhāvyamānena prapannāndhaṃ tamaḥ prabho .. 7 ..
देवहूतिरुवाच ।
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् । सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥
tasya tvaṃ tamaso'ndhasya duṣpārasyādya pāragam . saccakṣurjanmanāmante labdhaṃ me tvadanugrahāt .. 8 ..
य आद्यो भगवान् पुंसां ईश्वरो वै भवान्किल । लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९ ॥
ya ādyo bhagavān puṃsāṃ īśvaro vai bhavānkila . lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ .. 9 ..
अथ मे देव सम्मोहं अपाक्रष्टुं त्वमर्हसि । योऽवग्रहोऽहं मम इति इति एतस्मिन् योजितस्त्वया ॥ १० ॥
atha me deva sammohaṃ apākraṣṭuṃ tvamarhasi . yo'vagraho'haṃ mama iti iti etasmin yojitastvayā .. 10 ..
तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् । जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥
taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram . jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham .. 11 ..
इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसां अपवर्गवर्धनम् । धियाभिनन्द्यात्मवतां सतां गतिः बभाष ईषत् स्मितशोभिताननः ॥ १२ ॥
iti svamāturniravadyamīpsitaṃ niśamya puṃsāṃ apavargavardhanam . dhiyābhinandyātmavatāṃ satāṃ gatiḥ babhāṣa īṣat smitaśobhitānanaḥ .. 12 ..
मैत्रेय उवाच -
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३ ॥
yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me . atyantoparatiryatra duḥkhasya ca sukhasya ca .. 13 ..
श्रीभगवानुवाच -
तमिमं ते प्रवक्ष्यामि यं अवोचं पुरानघे । ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४ ॥
tamimaṃ te pravakṣyāmi yaṃ avocaṃ purānaghe . ṛṣīṇāṃ śrotukāmānāṃ yogaṃ sarvāṅganaipuṇam .. 14 ..
चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् । गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥
cetaḥ khalvasya bandhāya muktaye cātmano matam . guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye .. 15 ..
अहं ममाभिमानोत्थैः कामलोभादिभिर्मलैः । वीतं यदा मनः शुद्धं अदुःखं असुखं समम् ॥ १६ ॥
ahaṃ mamābhimānotthaiḥ kāmalobhādibhirmalaiḥ . vītaṃ yadā manaḥ śuddhaṃ aduḥkhaṃ asukhaṃ samam .. 16 ..
तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयंज्योतिः अणिमानं अखण्डितम् ॥ १७ ॥
tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param . nirantaraṃ svayaṃjyotiḥ aṇimānaṃ akhaṇḍitam .. 17 ..
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना । परिपश्यति उदासीनं प्रकृतिं च हतौजसम् ॥ १८ ॥
jñānavairāgyayuktena bhaktiyuktena cātmanā . paripaśyati udāsīnaṃ prakṛtiṃ ca hataujasam .. 18 ..
न युज्यमानया भक्त्या भगवति अखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥
na yujyamānayā bhaktyā bhagavati akhilātmani . sadṛśo'sti śivaḥ panthā yogināṃ brahmasiddhaye .. 19 ..
प्रसङ्गमजरं पाशं आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्षद्वारं अपावृतम् ॥ २० ॥
prasaṅgamajaraṃ pāśaṃ ātmanaḥ kavayo viduḥ . sa eva sādhuṣu kṛto mokṣadvāraṃ apāvṛtam .. 20 ..
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् । अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१ ॥
titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām . ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ .. 21 ..
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥ २२ ॥
mayyananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām . matkṛte tyaktakarmāṇaḥ tyaktasvajanabāndhavāḥ .. 22 ..
मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास्तापा नैतान् मद्गतचेतसः ॥ २३ ॥
madāśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca . tapanti vividhāstāpā naitān madgatacetasaḥ .. 23 ..
ते एते साधवः साध्वि सर्वसङ्गविवर्जिताः । सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥
te ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ . saṅgasteṣvatha te prārthyaḥ saṅgadoṣaharā hi te .. 24 ..
सतां प्रसङ्गान् मम वीर्यसंविदो भवन्ति हृत्कर्णरसायनाः कथाः । तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५ ॥
satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ . tajjoṣaṇādāśvapavargavartmani śraddhā ratirbhaktiranukramiṣyati .. 25 ..
भक्त्या पुमान्जातविराग ऐन्द्रियाद् दृष्टश्रुतान् मद्रचनानुचिन्तया । चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६ ॥
bhaktyā pumānjātavirāga aindriyād dṛṣṭaśrutān madracanānucintayā . cittasya yatto grahaṇe yogayukto yatiṣyate ṛjubhiryogamārgaiḥ .. 26 ..
असेवयायं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन । योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥
asevayāyaṃ prakṛterguṇānāṃ jñānena vairāgyavijṛmbhitena . yogena mayyarpitayā ca bhaktyā māṃ pratyagātmānamihāvarundhe .. 27 ..
काचित् त्वय्युचिता भक्तिः कीदृशी मम गोचरा । यया पदं ते निर्वाणं अञ्जसा अन्वाश्नवै अहम् ॥ २८ ॥
kācit tvayyucitā bhaktiḥ kīdṛśī mama gocarā . yayā padaṃ te nirvāṇaṃ añjasā anvāśnavai aham .. 28 ..
देवहूतिरुवाच ।
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः । कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥
yo yogo bhagavadbāṇo nirvāṇātmaṃstvayoditaḥ . kīdṛśaḥ kati cāṅgāni yatastattvāvabodhanam .. 29 ..
तद् एतन्मे विजानीहि यथाहं मन्दधीर्हरे । सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥
tad etanme vijānīhi yathāhaṃ mandadhīrhare . sukhaṃ buddhyeya durbodhaṃ yoṣā bhavadanugrahāt .. 30 ..
विदित्वार्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाभिजातः । तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्तिवितानयोगम् ॥ ३१ ॥
viditvārthaṃ kapilo māturitthaṃ jātasneho yatra tanvābhijātaḥ . tattvāmnāyaṃ yatpravadanti sāṅkhyaṃ provāca vai bhaktivitānayogam .. 31 ..
मैत्रेय उवाच ।
देवानां गुणलिङ्गानां आनुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥
devānāṃ guṇaliṅgānāṃ ānuśravikakarmaṇām . sattva evaikamanaso vṛttiḥ svābhāvikī tu yā .. 32 ..
श्रीभगवानुवाच -
अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥
animittā bhāgavatī bhaktiḥ siddhergarīyasī . jarayatyāśu yā kośaṃ nigīrṇamanalo yathā .. 33 ..
नैकात्मतां मे स्पृहयन्ति केचिन् मत्पादसेवाभिरता मदीहाः । येऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ ३४ ॥
naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ . ye'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi .. 34 ..
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥
paśyanti te me rucirāṇyamba santaḥ prasannavaktrāruṇalocanāni . rūpāṇi divyāni varapradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti .. 35 ..
तैर्दर्शनीयावयवैरुदार विलासहासेक्षितवामसूक्तैः । हृतात्मनो हृतप्राणांश्च भक्तिः अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६ ॥
tairdarśanīyāvayavairudāra vilāsahāsekṣitavāmasūktaiḥ . hṛtātmano hṛtaprāṇāṃśca bhaktiḥ anicchato me gatimaṇvīṃ prayuṅkte .. 36 ..
अथो विभूतिं मम मायाविनस्तां ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ॥ ३७ ॥
atho vibhūtiṃ mama māyāvinastāṃ aiśvaryamaṣṭāṅgamanupravṛttam . śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te'śnuvate tu loke .. 37 ..
न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥
na karhicinmatparāḥ śāntarūpe naṅkṣyanti no me'nimiṣo leḍhi hetiḥ . yeṣāmahaṃ priya ātmā sutaśca sakhā guruḥ suhṛdo daivamiṣṭam .. 38 ..
इमं लोकं तथैव अमुं आत्मानं उभयायिनम् । आत्मानं अनु ये चेह ये रायः पशवो गृहाः ॥ ३९ ॥
imaṃ lokaṃ tathaiva amuṃ ātmānaṃ ubhayāyinam . ātmānaṃ anu ye ceha ye rāyaḥ paśavo gṛhāḥ .. 39 ..
विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् । भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये ॥ ४० ॥
visṛjya sarvān anyāṃśca māmevaṃ viśvatomukham . bhajanti ananyayā bhaktyā tānmṛtyoratipāraye .. 40 ..
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् । आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥
nānyatra madbhagavataḥ pradhānapuruṣeśvarāt . ātmanaḥ sarvabhūtānāṃ bhayaṃ tīvraṃ nivartate .. 41 ..
मद्भयाद् वाति वातोऽयं सूर्यस्तपति मद्भयात् । वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्भयात् ॥ ४२ ॥
madbhayād vāti vāto'yaṃ sūryastapati madbhayāt . varṣatīndro dahatyagniḥ mṛtyuścarati madbhayāt .. 42 ..
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः । क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम् ॥ ४३ ॥
jñānavairāgyayuktena bhaktiyogena yoginaḥ . kṣemāya pādamūlaṃ me praviśanti akutobhayam .. 43 ..
एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४ ॥
etāvān eva loke'smin puṃsāṃ niḥśreyasodayaḥ . tīvreṇa bhaktiyogena mano mayyarpitaṃ sthiram .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥ २५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe pañcaviṃśo'dhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In