Bhagavata Purana

Adhyaya - 26

Kapila's description of Creation - Samkhya Cosmology

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् । यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ॥ १ ॥
atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak | yadviditvā vimucyeta puruṣaḥ prākṛtairguṇaiḥ || 1 ||

Adhyaya:    26

Shloka :    1

श्रीभगवानुवाच ।
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् । यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २ ॥
jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam | yadāhurvarṇaye tatte hṛdayagranthibhedanam || 2 ||

Adhyaya:    26

Shloka :    2

अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योतिः विश्वं येन समन्वितम् ॥ ३ ॥
anādirātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ | pratyagdhāmā svayaṃjyotiḥ viśvaṃ yena samanvitam || 3 ||

Adhyaya:    26

Shloka :    3

स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः । यदृच्छयैवोपगतां अभ्यपद्यत लीलया ॥ ४ ॥
sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ | yadṛcchayaivopagatāṃ abhyapadyata līlayā || 4 ||

Adhyaya:    26

Shloka :    4

गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ५ ॥
guṇairvicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ | vilokya mumuhe sadyaḥ sa iha jñānagūhayā || 5 ||

Adhyaya:    26

Shloka :    5

एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६ ॥
evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān | karmasu kriyamāṇeṣu guṇairātmani manyate || 6 ||

Adhyaya:    26

Shloka :    6

तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् । भवति अकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ७ ॥
tadasya saṃsṛtirbandhaḥ pāratantryaṃ ca tatkṛtam | bhavati akarturīśasya sākṣiṇo nirvṛtātmanaḥ || 7 ||

Adhyaya:    26

Shloka :    7

कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ॥ ८ ॥
kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ | bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param || 8 ||

Adhyaya:    26

Shloka :    8

प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम । ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९ ॥
prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama | brūhi kāraṇayorasya sadasacca yadātmakam || 9 ||

Adhyaya:    26

Shloka :    9

देवहूतिरुवाच -
यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुः अविशेषं विशेषवत् ॥ १० ॥
yattat triguṇamavyaktaṃ nityaṃ sadasadātmakam | pradhānaṃ prakṛtiṃ prāhuḥ aviśeṣaṃ viśeṣavat || 10 ||

Adhyaya:    26

Shloka :    10

श्रीभगवानुवाच -
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतत् चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ ११ ॥
pañcabhiḥ pañcabhirbrahma caturbhirdaśabhistathā | etat caturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ || 11 ||

Adhyaya:    26

Shloka :    11

महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः । तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२ ॥
mahābhūtāni pañcaiva bhūrāpo'gnirmarunnabhaḥ | tanmātrāṇi ca tāvanti gandhādīni matāni me || 12 ||

Adhyaya:    26

Shloka :    12

इन्द्रियाणि दश श्रोत्रं त्वग् दृक् रसननासिकाः । वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३ ॥
indriyāṇi daśa śrotraṃ tvag dṛk rasananāsikāḥ | vākkarau caraṇau meḍhraṃ pāyurdaśama ucyate || 13 ||

Adhyaya:    26

Shloka :    13

मनो बुद्धिरहङ्कारः चित्तमित्यन्तरात्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४ ॥
mano buddhirahaṅkāraḥ cittamityantarātmakam | caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā || 14 ||

Adhyaya:    26

Shloka :    14

एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह । सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १५ ॥
etāvāneva saṅkhyāto brahmaṇaḥ saguṇasya ha | sanniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ || 15 ||

Adhyaya:    26

Shloka :    15

प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् । अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १६ ॥
prabhāvaṃ pauruṣaṃ prāhuḥ kālameke yato bhayam | ahaṅkāravimūḍhasya kartuḥ prakṛtimīyuṣaḥ || 16 ||

Adhyaya:    26

Shloka :    16

प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि । चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ १७ ॥
prakṛterguṇasāmyasya nirviśeṣasya mānavi | ceṣṭā yataḥ sa bhagavān kāla ityupalakṣitaḥ || 17 ||

Adhyaya:    26

Shloka :    17

अन्तः पुरुषरूपेण कालरूपेण यो बहिः । समन्वेत्येष सत्त्वानां भगवान् आत्ममायया ॥ १८ ॥
antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ | samanvetyeṣa sattvānāṃ bhagavān ātmamāyayā || 18 ||

Adhyaya:    26

Shloka :    18

दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९ ॥
daivātkṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān | ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam || 19 ||

Adhyaya:    26

Shloka :    19

विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः । स्वतेजसापिबत् तीव्रं आत्मप्रस्वापनं तमः ॥ २० ॥
viśvamātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ | svatejasāpibat tīvraṃ ātmaprasvāpanaṃ tamaḥ || 20 ||

Adhyaya:    26

Shloka :    20

यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१ ॥
yattatsattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam | yadāhurvāsudevākhyaṃ cittaṃ tanmahadātmakam || 21 ||

Adhyaya:    26

Shloka :    21

स्वच्छत्वं अविकारित्वं शान्तत्वमिति चेतसः । वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ २२ ॥
svacchatvaṃ avikāritvaṃ śāntatvamiti cetasaḥ | vṛttibhirlakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā || 22 ||

Adhyaya:    26

Shloka :    22

महत्तत्त्वाद् विकुर्वाणाद् भगवद्‌वीर्यसम्भवात् । क्रियाशक्तिः अहङ्कारः त्रिविधः समपद्यत ॥ २३ ॥
mahattattvād vikurvāṇād bhagavad‌vīryasambhavāt | kriyāśaktiḥ ahaṅkāraḥ trividhaḥ samapadyata || 23 ||

Adhyaya:    26

Shloka :    23

वैकारिकस्तैजसश्च तामसश्च यतो भवः । मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४ ॥
vaikārikastaijasaśca tāmasaśca yato bhavaḥ | manasaścendriyāṇāṃ ca bhūtānāṃ mahatāmapi || 24 ||

Adhyaya:    26

Shloka :    24

सहस्रशिरसं साक्षाद् यं अनन्तं प्रचक्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५ ॥
sahasraśirasaṃ sākṣād yaṃ anantaṃ pracakṣate | saṅkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam || 25 ||

Adhyaya:    26

Shloka :    25

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्तघोरविमूढत्वं इति वा स्यादहङ्कृतेः ॥ २६ ॥
kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam | śāntaghoravimūḍhatvaṃ iti vā syādahaṅkṛteḥ || 26 ||

Adhyaya:    26

Shloka :    26

वैकारिकाद् विकुर्वाणात् मनस्तत्त्वमजायत । यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥ २७ ॥
vaikārikād vikurvāṇāt manastattvamajāyata | yatsaṅkalpavikalpābhyāṃ vartate kāmasambhavaḥ || 27 ||

Adhyaya:    26

Shloka :    27

यद् विदुर्ह्यनिरुद्धाख्यं हृषीकाणां अधीश्वरम् । शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥ २८ ॥
yad vidurhyaniruddhākhyaṃ hṛṣīkāṇāṃ adhīśvaram | śāradendīvaraśyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ || 28 ||

Adhyaya:    26

Shloka :    28

तैजसात्तु विकुर्वाणाद् बुद्धितत्त्वमभूत्सति । द्रव्यस्फुरणविज्ञानं इन्द्रियाणामनुग्रहः ॥ २९ ॥
taijasāttu vikurvāṇād buddhitattvamabhūtsati | dravyasphuraṇavijñānaṃ indriyāṇāmanugrahaḥ || 29 ||

Adhyaya:    26

Shloka :    29

संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च । स्वाप इत्युच्यते बुद्धेः लक्षणं वृत्तितः पृथक् ॥ ३० ॥
saṃśayo'tha viparyāso niścayaḥ smṛtireva ca | svāpa ityucyate buddheḥ lakṣaṇaṃ vṛttitaḥ pṛthak || 30 ||

Adhyaya:    26

Shloka :    30

तैजसानि इन्द्रियाण्येव क्रियाज्ञानविभागशः । प्राणस्य हि क्रियाशक्तिः बुद्धेर्विज्ञानशक्तिता ॥ ३१ ॥
taijasāni indriyāṇyeva kriyājñānavibhāgaśaḥ | prāṇasya hi kriyāśaktiḥ buddhervijñānaśaktitā || 31 ||

Adhyaya:    26

Shloka :    31

तामसाच्च विकुर्वाणाद् भगवद्‌वीर्यचोदितात् । शब्दमात्रं अभूत् तस्मात् नभः श्रोत्रं तु शब्दगम् ॥ ३२ ॥
tāmasācca vikurvāṇād bhagavad‌vīryacoditāt | śabdamātraṃ abhūt tasmāt nabhaḥ śrotraṃ tu śabdagam || 32 ||

Adhyaya:    26

Shloka :    32

अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च । तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३३ ॥
arthāśrayatvaṃ śabdasya draṣṭurliṅgatvameva ca | tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ || 33 ||

Adhyaya:    26

Shloka :    33

भूतानां छिद्रदातृत्वं बहिरन्तरमेव च । प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४ ॥
bhūtānāṃ chidradātṛtvaṃ bahirantarameva ca | prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam || 34 ||

Adhyaya:    26

Shloka :    34

नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः । स्पर्शोऽभवत्ततो वायुः त्वक् स्पर्शस्य च सङ्ग्रहः ॥ ३५ ॥
nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ | sparśo'bhavattato vāyuḥ tvak sparśasya ca saṅgrahaḥ || 35 ||

Adhyaya:    26

Shloka :    35

मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च । एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥ ३६ ॥
mṛdutvaṃ kaṭhinatvaṃ ca śaityamuṣṇatvameva ca | etatsparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ || 36 ||

Adhyaya:    26

Shloka :    36

चालनं व्यूहनं प्राप्तिः नेतृत्वं द्रव्यशब्दयोः । सर्वेन्द्रियाणां आत्मत्वं वायोः कर्माभिलक्षणम् ॥ ३७ ॥
cālanaṃ vyūhanaṃ prāptiḥ netṛtvaṃ dravyaśabdayoḥ | sarvendriyāṇāṃ ātmatvaṃ vāyoḥ karmābhilakṣaṇam || 37 ||

Adhyaya:    26

Shloka :    37

वायोश्च स्पर्शतन्मात्राद् रूपं दैवेरितादभूत् । समुत्थितं ततस्तेजः चक्षू रूपोपलम्भनम् ॥ ३८ ॥
vāyośca sparśatanmātrād rūpaṃ daiveritādabhūt | samutthitaṃ tatastejaḥ cakṣū rūpopalambhanam || 38 ||

Adhyaya:    26

Shloka :    38

द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च । तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ३९ ॥
dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvameva ca | tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ || 39 ||

Adhyaya:    26

Shloka :    39

द्योतनं पचनं पानं अदनं हिममर्दनम् । तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ॥ ४० ॥
dyotanaṃ pacanaṃ pānaṃ adanaṃ himamardanam | tejaso vṛttayastvetāḥ śoṣaṇaṃ kṣuttṛḍeva ca || 40 ||

Adhyaya:    26

Shloka :    40

रूपमात्राद् विकुर्वाणात् तेजसो दैवचोदितात् । रसमात्रं अभूत् तस्मात् अम्भो जिह्वा रसग्रहः ॥ ४१ ॥
rūpamātrād vikurvāṇāt tejaso daivacoditāt | rasamātraṃ abhūt tasmāt ambho jihvā rasagrahaḥ || 41 ||

Adhyaya:    26

Shloka :    41

कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२ ॥
kaṣāyo madhurastiktaḥ kaṭvamla iti naikadhā | bhautikānāṃ vikāreṇa rasa eko vibhidyate || 42 ||

Adhyaya:    26

Shloka :    42

क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वं अम्भसो वृत्तयस्त्विमाः ॥ ४३ ॥
kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam | tāpāpanodo bhūyastvaṃ ambhaso vṛttayastvimāḥ || 43 ||

Adhyaya:    26

Shloka :    43

रसमात्राद् विकुर्वाणात् अम्भसो दैवचोदितात् । गन्धमात्रं अभूत् तस्मात् पृथ्वी घ्राणस्तु गन्धगः ॥ ४४ ॥
rasamātrād vikurvāṇāt ambhaso daivacoditāt | gandhamātraṃ abhūt tasmāt pṛthvī ghrāṇastu gandhagaḥ || 44 ||

Adhyaya:    26

Shloka :    44

करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक् । द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते ॥ ४५ ॥
karambhapūtisaurabhya śāntogrāmlādibhiḥ pṛthak | dravyāvayavavaiṣamyād gandha eko vibhidyate || 45 ||

Adhyaya:    26

Shloka :    45

भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् । सर्वसत्त्वगुणोद्‍भेदः पृथिवीवृत्तिलक्षणम् ॥ ४६ ॥
bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam | sarvasattvaguṇod‍bhedaḥ pṛthivīvṛttilakṣaṇam || 46 ||

Adhyaya:    26

Shloka :    46

नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते । वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥ ४७ ॥
nabhoguṇaviśeṣo'rtho yasya tacchrotramucyate | vāyorguṇaviśeṣo'rtho yasya tatsparśanaṃ viduḥ || 47 ||

Adhyaya:    26

Shloka :    47

तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते । अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः । भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८ ॥
tejoguṇaviśeṣo'rtho yasya taccakṣurucyate | ambhoguṇaviśeṣo'rtho yasya tadrasanaṃ viduḥ | bhūmerguṇaviśeṣo'rtho yasya sa ghrāṇa ucyate || 48 ||

Adhyaya:    26

Shloka :    48

परस्य दृश्यते धर्मो हि, अपरस्मिन् समन्वयात् । अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९ ॥
parasya dṛśyate dharmo hi, aparasmin samanvayāt | ato viśeṣo bhāvānāṃ bhūmāvevopalakṣyate || 49 ||

Adhyaya:    26

Shloka :    49

एतान्यसंहत्य यदा महदादीनि सप्त वै । कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५० ॥
etānyasaṃhatya yadā mahadādīni sapta vai | kālakarmaguṇopeto jagadādirupāviśat || 50 ||

Adhyaya:    26

Shloka :    50

ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डं अचेतनम् । उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट् ॥ ५१ ॥
tatastenānuviddhebhyo yuktebhyo'ṇḍaṃ acetanam | utthitaṃ puruṣo yasmāt udatiṣṭhadasau virāṭ || 51 ||

Adhyaya:    26

Shloka :    51

एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः । यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ ५२ ॥
etadaṇḍaṃ viśeṣākhyaṃ kramavṛddhairdaśottaraiḥ | toyādibhiḥ parivṛtaṃ pradhānenāvṛtairbahiḥ | yatra lokavitāno'yaṃ rūpaṃ bhagavato hareḥ || 52 ||

Adhyaya:    26

Shloka :    52

हिरण्मयाद् अण्डकोशाद् उत्थाय सलिलेशयात् । तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३ ॥
hiraṇmayād aṇḍakośād utthāya salileśayāt | tamāviśya mahādevo bahudhā nirbibheda kham || 53 ||

Adhyaya:    26

Shloka :    53

निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् । वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः ॥ ५४ ॥
nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato'bhavat | vāṇyā vahniratho nāse prāṇo'to ghrāṇa etayoḥ || 54 ||

Adhyaya:    26

Shloka :    54

घ्राणात् वायुरभिद्येतां अक्षिणी चक्षुरेतयोः । तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ ५५ ॥
ghrāṇāt vāyurabhidyetāṃ akṣiṇī cakṣuretayoḥ | tasmātsūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ || 55 ||

Adhyaya:    26

Shloka :    55

निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः । तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः ॥ ५६ ॥
nirbibheda virājastvag romaśmaśrvādayastataḥ | tata oṣadhayaścāsan śiśnaṃ nirbibhide tataḥ || 56 ||

Adhyaya:    26

Shloka :    56

रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् । गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ॥ ५७ ॥
retastasmādāpa āsan nirabhidyata vai gudam | gudādapāno'pānācca mṛtyurlokabhayaṅkaraḥ || 57 ||

Adhyaya:    26

Shloka :    57

हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ५८ ॥
hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ | pādau ca nirabhidyetāṃ gatistābhyāṃ tato hariḥ || 58 ||

Adhyaya:    26

Shloka :    58

नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् । नद्यस्ततः समभवन् उदरं निरभिद्यत ॥ ५९ ॥
nāḍyo'sya nirabhidyanta tābhyo lohitamābhṛtam | nadyastataḥ samabhavan udaraṃ nirabhidyata || 59 ||

Adhyaya:    26

Shloka :    59

क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् । अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६० ॥
kṣutpipāse tataḥ syātāṃ samudrastvetayorabhūt | athāsya hṛdayaṃ bhinnaṃ hṛdayānmana utthitam || 60 ||

Adhyaya:    26

Shloka :    60

मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः । अहङ्कारस्ततो रुद्रः चित्तं चैत्यस्ततोऽभवत् ॥ ६१ ॥
manasaścandramā jāto buddhirbuddhergirāṃ patiḥ | ahaṅkārastato rudraḥ cittaṃ caityastato'bhavat || 61 ||

Adhyaya:    26

Shloka :    61

एते हि अभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् । पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ॥ ६२ ॥
ete hi abhyutthitā devā naivāsyotthāpane'śakan | punarāviviśuḥ khāni tamutthāpayituṃ kramāt || 62 ||

Adhyaya:    26

Shloka :    62

वह्निर्वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् । घ्राणेन नासिके वायुः नोदतिष्ठत् तदा विराट् ॥ ६३ ॥
vahnirvācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ | ghrāṇena nāsike vāyuḥ nodatiṣṭhat tadā virāṭ || 63 ||

Adhyaya:    26

Shloka :    63

अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् । श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् ॥ ६४ ॥
akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ | śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ || 64 ||

Adhyaya:    26

Shloka :    64

त्वचं रोमभिरोषध्यो नोदतिष्ठत् तदा विराट् । रेतसा शिश्नमापस्तु नोदतिष्ठत् तदा विराट् ॥ ६५ ॥
tvacaṃ romabhiroṣadhyo nodatiṣṭhat tadā virāṭ | retasā śiśnamāpastu nodatiṣṭhat tadā virāṭ || 65 ||

Adhyaya:    26

Shloka :    65

गुदं मृत्युरपानेन नोदतिष्ठत् तदा विराट् । हस्ताविन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् ॥ ६६ ॥
gudaṃ mṛtyurapānena nodatiṣṭhat tadā virāṭ | hastāvindro balenaiva nodatiṣṭhat tadā virāṭ || 66 ||

Adhyaya:    26

Shloka :    66

विष्णुर्गत्यैव चरणौ नोदतिष्ठत् तदा विराट् । नाडीर्नद्यो लोहितेन नोदतिष्ठत् तदा विराट् ॥ ६७ ॥
viṣṇurgatyaiva caraṇau nodatiṣṭhat tadā virāṭ | nāḍīrnadyo lohitena nodatiṣṭhat tadā virāṭ || 67 ||

Adhyaya:    26

Shloka :    67

क्षुत्तृड्भ्यां उदरं सिन्धुः नोदतिष्ठत् तदा विराट् । हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् ॥ ६८ ॥
kṣuttṛḍbhyāṃ udaraṃ sindhuḥ nodatiṣṭhat tadā virāṭ | hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ || 68 ||

Adhyaya:    26

Shloka :    68

बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् । रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् ॥ ६९ ॥
buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ | rudro'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ || 69 ||

Adhyaya:    26

Shloka :    69

चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा । विराट्तदैव पुरुषः सलिलाद् उदतिष्ठत ॥ ७० ॥
cittena hṛdayaṃ caityaḥ kṣetrajñaḥ prāviśadyadā | virāṭtadaiva puruṣaḥ salilād udatiṣṭhata || 70 ||

Adhyaya:    26

Shloka :    70

यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः । प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१ ॥
yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ | prabhavanti vinā yena notthāpayitumojasā || 71 ||

Adhyaya:    26

Shloka :    71

तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२ ॥
tamasmin pratyagātmānaṃ dhiyā yogapravṛttayā | bhaktyā viraktyā jñānena vivicyātmani cintayet || 72 ||

Adhyaya:    26

Shloka :    72

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ṣaḍviṃśo'dhyāyaḥ || 26 ||

Adhyaya:    26

Shloka :    73

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In