| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः । अविकारात् अकर्तृत्वात् निर्गुणत्वाज्जलार्कवत् ॥ १ ॥
prakṛtistho'pi puruṣo nājyate prākṛtairguṇaiḥ . avikārāt akartṛtvāt nirguṇatvājjalārkavat .. 1 ..
श्रीभगवानुवाच -
स एष यर्हि प्रकृतेः गुणेष्वभिविषज्जते । अहङ्क्रियाविमूढात्मा कर्तास्मीति अभिमन्यते ॥ २ ॥
sa eṣa yarhi prakṛteḥ guṇeṣvabhiviṣajjate . ahaṅkriyāvimūḍhātmā kartāsmīti abhimanyate .. 2 ..
तेन संसारपदवीं अवशोऽभ्येत्यनिर्वृतः । प्रासङ्गिकैः कर्मदोषैः सदसन् मिश्रयोनिषु ॥ ३ ॥
tena saṃsārapadavīṃ avaśo'bhyetyanirvṛtaḥ . prāsaṅgikaiḥ karmadoṣaiḥ sadasan miśrayoniṣu .. 3 ..
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥
arthe hi avidyamāne'pi saṃsṛtirna nivartate . dhyāyato viṣayānasya svapne'narthāgamo yathā .. 4 ..
अत एव शनैश्चित्तं प्रसक्तं असतां पथि । भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५ ॥
ata eva śanaiścittaṃ prasaktaṃ asatāṃ pathi . bhaktiyogena tīvreṇa viraktyā ca nayedvaśam .. 5 ..
यमादिभिः योगपथैः अभ्यसन् श्रद्धयान्वितः । मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६ ॥
yamādibhiḥ yogapathaiḥ abhyasan śraddhayānvitaḥ . mayi bhāvena satyena matkathāśravaṇena ca .. 6 ..
सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः । ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७ ॥
sarvabhūtasamatvena nirvaireṇāprasaṅgataḥ . brahmacaryeṇa maunena svadharmeṇa balīyasā .. 7 ..
यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ् मुनिः । विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ ८ ॥
yadṛcchayopalabdhena santuṣṭo mitabhuṅ muniḥ . viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān .. 8 ..
सानुबन्धे च देहेऽस्मिन् अकुर्वन् असदाग्रहम् । ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ ९ ॥
sānubandhe ca dehe'smin akurvan asadāgraham . jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca .. 9 ..
निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः । उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक् ॥ १० ॥
nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ . upalabhyātmanātmānaṃ cakṣuṣevārkamātmadṛk .. 10 ..
मुक्तलिङ्गं सदाभासं असति प्रतिपद्यते । सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् ॥ ११ ॥
muktaliṅgaṃ sadābhāsaṃ asati pratipadyate . sato bandhumasaccakṣuḥ sarvānusyūtamadvayam .. 11 ..
यथा जलस्थ आभासः स्थलस्थेनावदृश्यते । स्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितः ॥ १२ ॥
yathā jalastha ābhāsaḥ sthalasthenāvadṛśyate . svābhāsena tathā sūryo jalasthena divi sthitaḥ .. 12 ..
एवं त्रिवृद् अहङ्कारो भूतेन्द्रियमनोमयैः । स्वाभासैः लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १३ ॥
evaṃ trivṛd ahaṅkāro bhūtendriyamanomayaiḥ . svābhāsaiḥ lakṣito'nena sadābhāsena satyadṛk .. 13 ..
भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रया । लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १४ ॥
bhūtasūkṣmendriyamano buddhyādiṣviha nidrayā . līneṣvasati yastatra vinidro nirahaṅkriyaḥ .. 14 ..
मन्यमानस्तदात्मानं अनष्टो नष्टवन्मृषा । नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १५ ॥
manyamānastadātmānaṃ anaṣṭo naṣṭavanmṛṣā . naṣṭe'haṅkaraṇe draṣṭā naṣṭavitta ivāturaḥ .. 15 ..
एवं प्रत्यवमृश्यासौ आत्मानं प्रतिपद्यते । साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १६ ॥
evaṃ pratyavamṛśyāsau ātmānaṃ pratipadyate . sāhaṅkārasya dravyasya yo'vasthānamanugrahaḥ .. 16 ..
पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् । अन्योन्यापाश्रयत्वाच्च नित्यत्वाद् अनयोः प्रभो ॥ १७ ॥
puruṣaṃ prakṛtirbrahman na vimuñcati karhicit . anyonyāpāśrayatvācca nityatvād anayoḥ prabho .. 17 ..
देवहूतिरुवाच -
यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः । अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ १८ ॥
yathā gandhasya bhūmeśca na bhāvo vyatirekataḥ . apāṃ rasasya ca yathā tathā buddheḥ parasya ca .. 18 ..
अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः । गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ॥ १९ ॥
akartuḥ karmabandho'yaṃ puruṣasya yadāśrayaḥ . guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣvataḥ katham .. 19 ..
क्वचित् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् । अनिवृत्तनिमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥ २० ॥
kvacit tattvāvamarśena nivṛttaṃ bhayamulbaṇam . anivṛttanimittatvāt punaḥ pratyavatiṣṭhate .. 20 ..
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१ ॥
animittanimittena svadharmeṇāmalātmanā . tīvrayā mayi bhaktyā ca śrutasambhṛtayā ciram .. 21 ..
श्रीभगवानुवाच -
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा । तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२ ॥
jñānena dṛṣṭatattvena vairāgyeṇa balīyasā . tapoyuktena yogena tīvreṇātmasamādhinā .. 22 ..
प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् । तिरोभवित्री शनकैः अग्नेर्योनिरिवारणिः ॥ २३ ॥
prakṛtiḥ puruṣasyeha dahyamānā tvaharniśam . tirobhavitrī śanakaiḥ agneryonirivāraṇiḥ .. 23 ..
भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४ ॥
bhuktabhogā parityaktā dṛṣṭadoṣā ca nityaśaḥ . neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca .. 24 ..
यथा हि अप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५ ॥
yathā hi apratibuddhasya prasvāpo bahvanarthabhṛt . sa eva pratibuddhasya na vai mohāya kalpate .. 25 ..
एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् । युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६ ॥
evaṃ viditatattvasya prakṛtirmayi mānasam . yuñjato nāpakuruta ātmārāmasya karhicit .. 26 ..
यदैवमध्यात्मरतः कालेन बहुजन्मना । सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २७ ॥
yadaivamadhyātmarataḥ kālena bahujanmanā . sarvatra jātavairāgya ābrahmabhuvanānmuniḥ .. 27 ..
मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा । निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८ ॥
madbhaktaḥ pratibuddhārtho matprasādena bhūyasā . niḥśreyasaṃ svasaṃsthānaṃ kaivalyākhyaṃ madāśrayam .. 28 ..
प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः । यद्गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥ २९ ॥
prāpnotīhāñjasā dhīraḥ svadṛśā cchinnasaṃśayaḥ . yadgatvā na nivarteta yogī liṅgād vinirgame .. 29 ..
यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग । अनन्यहेतुष्वथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्युहासः ॥ ३० ॥
yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate'ṅga . ananyahetuṣvatha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥ २७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe saptaviṃśo'dhyāyaḥ .. 27 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In