| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥
yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje . mano yenaiva vidhinā prasannaṃ yāti satpatham .. 1 ..
श्रीभगवानुवाच -
स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मवित् चरणार्चनम् ॥ २ ॥
svadharmācaraṇaṃ śaktyā vidharmācca nivartanam . daivāllabdhena santoṣa ātmavit caraṇārcanam .. 2 ..
ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥ ३ ॥
grāmyadharmanivṛttiśca mokṣadharmaratistathā . mitamedhyādanaṃ śaśvad viviktakṣemasevanam .. 3 ..
अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः । ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४ ॥
ahiṃsā satyamasteyaṃ yāvadarthaparigrahaḥ . brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam .. 4 ..
मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥
maunaṃ sadā''sanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ . pratyāhāraścendriyāṇāṃ viṣayānmanasā hṛdi .. 5 ..
स्वधिष्ण्यानां एकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥ ६ ॥
svadhiṣṇyānāṃ ekadeśe manasā prāṇadhāraṇam . vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ .. 6 ..
एतैः अन्यैश्च पथिभिः मनो दुष्टमसत्पथम् । बुद्ध्या युञ्जीत शनकैः जितप्राणो ह्यतन्द्रितः ॥ ७ ॥
etaiḥ anyaiśca pathibhiḥ mano duṣṭamasatpatham . buddhyā yuñjīta śanakaiḥ jitaprāṇo hyatandritaḥ .. 7 ..
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८ ॥
śucau deśe pratiṣṭhāpya vijitāsana āsanam . tasmin svasti samāsīna ṛjukāyaḥ samabhyaset .. 8 ..
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः । प्रतिकूलेन वा चित्तं यथा स्थिरं अचञ्चलम् ॥ ९ ॥
prāṇasya śodhayenmārgaṃ pūrakumbhakarecakaiḥ . pratikūlena vā cittaṃ yathā sthiraṃ acañcalam .. 9 ..
मनोऽचिरात्स्याद् विरजं जितश्वासस्य योगिनः । वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥
mano'cirātsyād virajaṃ jitaśvāsasya yoginaḥ . vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam .. 10 ..
प्राणायामैः दहेद् दोषान् धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥
prāṇāyāmaiḥ dahed doṣān dhāraṇābhiśca kilbiṣān . pratyāhāreṇa saṃsargān dhyānenānīśvarānguṇān .. 11 ..
यदा मनः स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ॥ १२ ॥
yadā manaḥ svaṃ virajaṃ yogena susamāhitam . kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ .. 12 ..
प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥
prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam . nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam .. 13 ..
लसत्पङ्कज किञ्जल्क पीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभामुक्तकन्धरम् ॥ १४ ॥
lasatpaṅkaja kiñjalka pītakauśeyavāsasam . śrīvatsavakṣasaṃ bhrājat kaustubhāmuktakandharam .. 14 ..
मत्तद्विरेफकलया परीतं वनमालया । परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ॥ १५ ॥
mattadvirephakalayā parītaṃ vanamālayā . parārdhyahāravalaya kirīṭāṅgadanūpuram .. 15 ..
काञ्चीगुणोल्लसत् श्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयन वर्धनम् ॥ १६ ॥
kāñcīguṇollasat śroṇiṃ hṛdayāmbhojaviṣṭaram . darśanīyatamaṃ śāntaṃ manonayana vardhanam .. 16 ..
अपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥
apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam . santaṃ vayasi kaiśore bhṛtyānugrahakātaram .. 17 ..
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् । ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८ ॥
kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram . dhyāyeddevaṃ samagrāṅgaṃ yāvanna cyavate manaḥ .. 18 ..
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेत् शुद्धभावेन चेतसा ॥ १९ ॥
sthitaṃ vrajantamāsīnaṃ śayānaṃ vā guhāśayam . prekṣaṇīyehitaṃ dhyāyet śuddhabhāvena cetasā .. 19 ..
तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ २० ॥
tasminlabdhapadaṃ cittaṃ sarvāvayavasaṃsthitam . vilakṣyaikatra saṃyujyād aṅge bhagavato muniḥ .. 20 ..
सञ्चिन्तयेद् भगवतश्चरणारविन्दं वज्राङ्कुशध्वज सरोरुह लाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन् नखचक्रवाल ज्योत्स्नाभिराहतमहद् हृदयान्धकारम् ॥ २१ ॥
sañcintayed bhagavataścaraṇāravindaṃ vajrāṅkuśadhvaja saroruha lāñchanāḍhyam . uttuṅgaraktavilasan nakhacakravāla jyotsnābhirāhatamahad hṛdayāndhakāram .. 21 ..
यच्छौचनिःसृतसरित् प्रवरोदकेन । तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥
yacchaucaniḥsṛtasarit pravarodakena . tīrthena mūrdhnyadhikṛtena śivaḥ śivo'bhūt . dhyāturmanaḥśamalaśailanisṛṣṭavajraṃ dhyāyecciraṃ bhagavataścaraṇāravindam .. 22 ..
जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः । ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥
jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ . ūrvornidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhorabhavasya kuryāt .. 23 ..
ऊरू सुपर्णभुजयोरधि शोभमानौ ओजोनिधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमान काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥
ūrū suparṇabhujayoradhi śobhamānau ojonidhī atasikākusumāvabhāsau . vyālambipītavaravāsasi vartamāna kāñcīkalāpaparirambhi nitambabimbam .. 24 ..
नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद् द्वयं विशदहारमयूखगौरम् ॥ २५ ॥
nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam . vyūḍhaṃ harinmaṇivṛṣastanayoramuṣya dhyāyed dvayaṃ viśadahāramayūkhagauram .. 25 ..
वक्षोऽधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिल लोकनमस्कृतस्य ॥ २६ ॥
vakṣo'dhivāsamṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtimādadhānam . kaṇṭhaṃ ca kaustubhamaṇeradhibhūṣaṇārthaṃ kuryānmanasyakhila lokanamaskṛtasya .. 26 ..
बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयान् अधिलोकपालान् । सञ्चिन्तयेद् दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥
bāhūṃśca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān . sañcintayed daśaśatāramasahyatejaḥ śaṅkhaṃ ca tatkarasaroruharājahaṃsam .. 27 ..
कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥
kaumodakīṃ bhagavato dayitāṃ smareta digdhāmarātibhaṭaśoṇitakardamena . mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvamamalaṃ maṇimasya kaṇṭhe .. 28 ..
भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद् भगवतो वदनारविन्दम् । यद्विस्फुरन् मकरकुण्डलवल्गितेन । विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥
bhṛtyānukampitadhiyeha gṛhītamūrteḥ sañcintayed bhagavato vadanāravindam . yadvisphuran makarakuṇḍalavalgitena . vidyotitāmalakapolamudāranāsam .. 29 ..
यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन् मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३० ॥
yacchrīniketamalibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam . mīnadvayāśrayamadhikṣipadabjanetraṃ dhyāyen manomayamatandrita ullasadbhru .. 30 ..
तस्यावलोकमधिकं कृपयातिघोर तापत्रयोपशमनाय निसृष्टमक्ष्णोः । स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥
tasyāvalokamadhikaṃ kṛpayātighora tāpatrayopaśamanāya nisṛṣṭamakṣṇoḥ . snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyecciraṃ vipulabhāvanayā guhāyām .. 31 ..
हासं हरेरवनताखिललोकतीव्र शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥
hāsaṃ hareravanatākhilalokatīvra śokāśrusāgaraviśoṣaṇamatyudāram . sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya .. 32 ..
ध्यानायनं प्रहसितं बहुलाधरोष्ठ भासारुणायिततनुद्विजकुन्दपङ्क्ति । ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३ ॥
dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha bhāsāruṇāyitatanudvijakundapaṅkti . dhyāyetsvadehakuhare'vasitasya viṣṇoḥ bhaktyārdrayārpitamanā na pṛthagdidṛkṣet .. 33 ..
एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानः तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥
evaṃ harau bhagavati pratilabdhabhāvo bhaktyā dravaddhṛdaya utpulakaḥ pramodāt . autkaṇṭhyabāṣpakalayā muhurardyamānaḥ taccāpi cittabaḍiśaṃ śanakairviyuṅkte .. 34 ..
मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मनः सहसा यथार्चिः । आत्मानमत्र पुरुषोऽव्यवधानमेकम् अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५ ॥
muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ nirvāṇamṛcchati manaḥ sahasā yathārciḥ . ātmānamatra puruṣo'vyavadhānamekam anvīkṣate pratinivṛttaguṇapravāhaḥ .. 35 ..
सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन् महिम्न्यवसितः सुखदुःखबाह्ये । हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६ ॥
so'pyetayā caramayā manaso nivṛttyā tasmin mahimnyavasitaḥ sukhaduḥkhabāhye . hetutvamapyasati kartari duḥkhayoryat svātmanvidhatta upalabdhaparātmakāṣṭhaḥ .. 36 ..
देहं च तं न चरमः स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः ॥ ३७ ॥
dehaṃ ca taṃ na caramaḥ sthitamutthitaṃ vā siddho vipaśyati yato'dhyagamatsvarūpam . daivādupetamatha daivavaśādapetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ .. 37 ..
देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८ ॥
deho'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ . taṃ saprapañcamadhirūḍhasamādhiyogaḥ svāpnaṃ punarna bhajate pratibuddhavastuḥ .. 38 ..
यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते । अप्यात्मत्वेनाभिमताद् देहादेः पुरुषस्तथा ॥ ३९ ॥
yathā putrācca vittācca pṛthaṅmartyaḥ pratīyate . apyātmatvenābhimatād dehādeḥ puruṣastathā .. 39 ..
(अनुष्टुप्)
यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद् यथाग्निः पृथगुल्मुकात् ॥ ४० ॥
yatholmukād visphuliṅgād dhūmādvāpi svasambhavāt . apyātmatvenābhimatād yathāgniḥ pṛthagulmukāt .. 40 ..
भूतेन्द्रियान्तःकरणात् प्रधानात् जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१ ॥
bhūtendriyāntaḥkaraṇāt pradhānāt jīvasaṃjñitāt . ātmā tathā pṛthagdraṣṭā bhagavān brahmasaṃjñitaḥ .. 41 ..
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतान् अन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani . īkṣetān anyabhāvena bhūteṣviva tadātmatām .. 42 ..
स्वयोनिषु यथा ज्योतिः एकं नाना प्रतीयते । योनीनां गुणवैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ ४३ ॥
svayoniṣu yathā jyotiḥ ekaṃ nānā pratīyate . yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ .. 43 ..
तस्माद् इमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥
tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām . durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe aṣṭāviṃśo'dhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In