Bhagavata Purana

Adhyaya - 28

Exposition of the Astanga Yoga- the eight fold path of yoga

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥
yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje | mano yenaiva vidhinā prasannaṃ yāti satpatham || 1 ||

Adhyaya:    28

Shloka :    1

श्रीभगवानुवाच -
स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् । दैवाल्लब्धेन सन्तोष आत्मवित् चरणार्चनम् ॥ २ ॥
svadharmācaraṇaṃ śaktyā vidharmācca nivartanam | daivāllabdhena santoṣa ātmavit caraṇārcanam || 2 ||

Adhyaya:    28

Shloka :    2

ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा । मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥ ३ ॥
grāmyadharmanivṛttiśca mokṣadharmaratistathā | mitamedhyādanaṃ śaśvad viviktakṣemasevanam || 3 ||

Adhyaya:    28

Shloka :    3

अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः । ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४ ॥
ahiṃsā satyamasteyaṃ yāvadarthaparigrahaḥ | brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam || 4 ||

Adhyaya:    28

Shloka :    4

मौनं सदाऽऽसनजयः स्थैर्यं प्राणजयः शनैः । प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥
maunaṃ sadā''sanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ | pratyāhāraścendriyāṇāṃ viṣayānmanasā hṛdi || 5 ||

Adhyaya:    28

Shloka :    5

स्वधिष्ण्यानां एकदेशे मनसा प्राणधारणम् । वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥ ६ ॥
svadhiṣṇyānāṃ ekadeśe manasā prāṇadhāraṇam | vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ || 6 ||

Adhyaya:    28

Shloka :    6

एतैः अन्यैश्च पथिभिः मनो दुष्टमसत्पथम् । बुद्ध्या युञ्जीत शनकैः जितप्राणो ह्यतन्द्रितः ॥ ७ ॥
etaiḥ anyaiśca pathibhiḥ mano duṣṭamasatpatham | buddhyā yuñjīta śanakaiḥ jitaprāṇo hyatandritaḥ || 7 ||

Adhyaya:    28

Shloka :    7

शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८ ॥
śucau deśe pratiṣṭhāpya vijitāsana āsanam | tasmin svasti samāsīna ṛjukāyaḥ samabhyaset || 8 ||

Adhyaya:    28

Shloka :    8

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः । प्रतिकूलेन वा चित्तं यथा स्थिरं अचञ्चलम् ॥ ९ ॥
prāṇasya śodhayenmārgaṃ pūrakumbhakarecakaiḥ | pratikūlena vā cittaṃ yathā sthiraṃ acañcalam || 9 ||

Adhyaya:    28

Shloka :    9

मनोऽचिरात्स्याद् विरजं जितश्वासस्य योगिनः । वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥
mano'cirātsyād virajaṃ jitaśvāsasya yoginaḥ | vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam || 10 ||

Adhyaya:    28

Shloka :    10

प्राणायामैः दहेद् दोषान् धारणाभिश्च किल्बिषान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥ ११ ॥
prāṇāyāmaiḥ dahed doṣān dhāraṇābhiśca kilbiṣān | pratyāhāreṇa saṃsargān dhyānenānīśvarānguṇān || 11 ||

Adhyaya:    28

Shloka :    11

यदा मनः स्वं विरजं योगेन सुसमाहितम् । काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ॥ १२ ॥
yadā manaḥ svaṃ virajaṃ yogena susamāhitam | kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ || 12 ||

Adhyaya:    28

Shloka :    12

प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् । नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥
prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam | nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam || 13 ||

Adhyaya:    28

Shloka :    13

लसत्पङ्कज किञ्जल्क पीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभामुक्तकन्धरम् ॥ १४ ॥
lasatpaṅkaja kiñjalka pītakauśeyavāsasam | śrīvatsavakṣasaṃ bhrājat kaustubhāmuktakandharam || 14 ||

Adhyaya:    28

Shloka :    14

मत्तद्विरेफकलया परीतं वनमालया । परार्ध्यहारवलय किरीटाङ्गदनूपुरम् ॥ १५ ॥
mattadvirephakalayā parītaṃ vanamālayā | parārdhyahāravalaya kirīṭāṅgadanūpuram || 15 ||

Adhyaya:    28

Shloka :    15

काञ्चीगुणोल्लसत् श्रोणिं हृदयाम्भोजविष्टरम् । दर्शनीयतमं शान्तं मनोनयन वर्धनम् ॥ १६ ॥
kāñcīguṇollasat śroṇiṃ hṛdayāmbhojaviṣṭaram | darśanīyatamaṃ śāntaṃ manonayana vardhanam || 16 ||

Adhyaya:    28

Shloka :    16

अपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७ ॥
apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam | santaṃ vayasi kaiśore bhṛtyānugrahakātaram || 17 ||

Adhyaya:    28

Shloka :    17

कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् । ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८ ॥
kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram | dhyāyeddevaṃ samagrāṅgaṃ yāvanna cyavate manaḥ || 18 ||

Adhyaya:    28

Shloka :    18

स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेत् शुद्धभावेन चेतसा ॥ १९ ॥
sthitaṃ vrajantamāsīnaṃ śayānaṃ vā guhāśayam | prekṣaṇīyehitaṃ dhyāyet śuddhabhāvena cetasā || 19 ||

Adhyaya:    28

Shloka :    19

तस्मिन्लब्धपदं चित्तं सर्वावयवसंस्थितम् । विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ २० ॥
tasminlabdhapadaṃ cittaṃ sarvāvayavasaṃsthitam | vilakṣyaikatra saṃyujyād aṅge bhagavato muniḥ || 20 ||

Adhyaya:    28

Shloka :    20

सञ्चिन्तयेद् भगवतश्चरणारविन्दं वज्राङ्कुशध्वज सरोरुह लाञ्छनाढ्यम् । उत्तुङ्गरक्तविलसन् नखचक्रवाल ज्योत्स्नाभिराहतमहद् हृदयान्धकारम् ॥ २१ ॥
sañcintayed bhagavataścaraṇāravindaṃ vajrāṅkuśadhvaja saroruha lāñchanāḍhyam | uttuṅgaraktavilasan nakhacakravāla jyotsnābhirāhatamahad hṛdayāndhakāram || 21 ||

Adhyaya:    28

Shloka :    21

यच्छौचनिःसृतसरित् प्रवरोदकेन । तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् । ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥
yacchaucaniḥsṛtasarit pravarodakena | tīrthena mūrdhnyadhikṛtena śivaḥ śivo'bhūt | dhyāturmanaḥśamalaśailanisṛṣṭavajraṃ dhyāyecciraṃ bhagavataścaraṇāravindam || 22 ||

Adhyaya:    28

Shloka :    22

जानुद्वयं जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः । ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३ ॥
jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ | ūrvornidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhorabhavasya kuryāt || 23 ||

Adhyaya:    28

Shloka :    23

ऊरू सुपर्णभुजयोरधि शोभमानौ ओजोनिधी अतसिकाकुसुमावभासौ । व्यालम्बिपीतवरवाससि वर्तमान काञ्चीकलापपरिरम्भि नितम्बबिम्बम् ॥ २४ ॥
ūrū suparṇabhujayoradhi śobhamānau ojonidhī atasikākusumāvabhāsau | vyālambipītavaravāsasi vartamāna kāñcīkalāpaparirambhi nitambabimbam || 24 ||

Adhyaya:    28

Shloka :    24

नाभिह्रदं भुवनकोशगुहोदरस्थं यत्रात्मयोनिधिषणाखिललोकपद्मम् । व्यूढं हरिन्मणिवृषस्तनयोरमुष्य ध्यायेद् द्वयं विशदहारमयूखगौरम् ॥ २५ ॥
nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam | vyūḍhaṃ harinmaṇivṛṣastanayoramuṣya dhyāyed dvayaṃ viśadahāramayūkhagauram || 25 ||

Adhyaya:    28

Shloka :    25

वक्षोऽधिवासमृषभस्य महाविभूतेः पुंसां मनोनयननिर्वृतिमादधानम् । कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिल लोकनमस्कृतस्य ॥ २६ ॥
vakṣo'dhivāsamṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtimādadhānam | kaṇṭhaṃ ca kaustubhamaṇeradhibhūṣaṇārthaṃ kuryānmanasyakhila lokanamaskṛtasya || 26 ||

Adhyaya:    28

Shloka :    26

बाहूंश्च मन्दरगिरेः परिवर्तनेन निर्णिक्तबाहुवलयान् अधिलोकपालान् । सञ्चिन्तयेद् दशशतारमसह्यतेजः शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७ ॥
bāhūṃśca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān | sañcintayed daśaśatāramasahyatejaḥ śaṅkhaṃ ca tatkarasaroruharājahaṃsam || 27 ||

Adhyaya:    28

Shloka :    27

कौमोदकीं भगवतो दयितां स्मरेत दिग्धामरातिभटशोणितकर्दमेन । मालां मधुव्रतवरूथगिरोपघुष्टां चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८ ॥
kaumodakīṃ bhagavato dayitāṃ smareta digdhāmarātibhaṭaśoṇitakardamena | mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvamamalaṃ maṇimasya kaṇṭhe || 28 ||

Adhyaya:    28

Shloka :    28

भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद् भगवतो वदनारविन्दम् । यद्विस्फुरन् मकरकुण्डलवल्गितेन । विद्योतितामलकपोलमुदारनासम् ॥ २९ ॥
bhṛtyānukampitadhiyeha gṛhītamūrteḥ sañcintayed bhagavato vadanāravindam | yadvisphuran makarakuṇḍalavalgitena | vidyotitāmalakapolamudāranāsam || 29 ||

Adhyaya:    28

Shloka :    29

यच्छ्रीनिकेतमलिभिः परिसेव्यमानं भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् । मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं ध्यायेन् मनोमयमतन्द्रित उल्लसद्‍भ्रु ॥ ३० ॥
yacchrīniketamalibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam | mīnadvayāśrayamadhikṣipadabjanetraṃ dhyāyen manomayamatandrita ullasad‍bhru || 30 ||

Adhyaya:    28

Shloka :    30

तस्यावलोकमधिकं कृपयातिघोर तापत्रयोपशमनाय निसृष्टमक्ष्णोः । स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१ ॥
tasyāvalokamadhikaṃ kṛpayātighora tāpatrayopaśamanāya nisṛṣṭamakṣṇoḥ | snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyecciraṃ vipulabhāvanayā guhāyām || 31 ||

Adhyaya:    28

Shloka :    31

हासं हरेरवनताखिललोकतीव्र शोकाश्रुसागरविशोषणमत्युदारम् । सम्मोहनाय रचितं निजमाययास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२ ॥
hāsaṃ hareravanatākhilalokatīvra śokāśrusāgaraviśoṣaṇamatyudāram | sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya || 32 ||

Adhyaya:    28

Shloka :    32

ध्यानायनं प्रहसितं बहुलाधरोष्ठ भासारुणायिततनुद्विजकुन्दपङ्‌क्ति । ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः भक्त्यार्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३ ॥
dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha bhāsāruṇāyitatanudvijakundapaṅ‌kti | dhyāyetsvadehakuhare'vasitasya viṣṇoḥ bhaktyārdrayārpitamanā na pṛthagdidṛkṣet || 33 ||

Adhyaya:    28

Shloka :    33

एवं हरौ भगवति प्रतिलब्धभावो भक्त्या द्रवद्‌धृदय उत्पुलकः प्रमोदात् । औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमानः तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४ ॥
evaṃ harau bhagavati pratilabdhabhāvo bhaktyā dravad‌dhṛdaya utpulakaḥ pramodāt | autkaṇṭhyabāṣpakalayā muhurardyamānaḥ taccāpi cittabaḍiśaṃ śanakairviyuṅkte || 34 ||

Adhyaya:    28

Shloka :    34

मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मनः सहसा यथार्चिः । आत्मानमत्र पुरुषोऽव्यवधानमेकम् अन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५ ॥
muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ nirvāṇamṛcchati manaḥ sahasā yathārciḥ | ātmānamatra puruṣo'vyavadhānamekam anvīkṣate pratinivṛttaguṇapravāhaḥ || 35 ||

Adhyaya:    28

Shloka :    35

सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन् महिम्न्यवसितः सुखदुःखबाह्ये । हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् स्वात्मन्विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६ ॥
so'pyetayā caramayā manaso nivṛttyā tasmin mahimnyavasitaḥ sukhaduḥkhabāhye | hetutvamapyasati kartari duḥkhayoryat svātmanvidhatta upalabdhaparātmakāṣṭhaḥ || 36 ||

Adhyaya:    28

Shloka :    36

देहं च तं न चरमः स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् । दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः ॥ ३७ ॥
dehaṃ ca taṃ na caramaḥ sthitamutthitaṃ vā siddho vipaśyati yato'dhyagamatsvarūpam | daivādupetamatha daivavaśādapetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ || 37 ||

Adhyaya:    28

Shloka :    37

देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूढसमाधियोगः स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८ ॥
deho'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ | taṃ saprapañcamadhirūḍhasamādhiyogaḥ svāpnaṃ punarna bhajate pratibuddhavastuḥ || 38 ||

Adhyaya:    28

Shloka :    38

यथा पुत्राच्च वित्ताच्च पृथङ्‌मर्त्यः प्रतीयते । अप्यात्मत्वेनाभिमताद् देहादेः पुरुषस्तथा ॥ ३९ ॥
yathā putrācca vittācca pṛthaṅ‌martyaḥ pratīyate | apyātmatvenābhimatād dehādeḥ puruṣastathā || 39 ||

Adhyaya:    28

Shloka :    39

(अनुष्टुप्)
यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद्वापि स्वसम्भवात् । अप्यात्मत्वेनाभिमताद् यथाग्निः पृथगुल्मुकात् ॥ ४० ॥
yatholmukād visphuliṅgād dhūmādvāpi svasambhavāt | apyātmatvenābhimatād yathāgniḥ pṛthagulmukāt || 40 ||

Adhyaya:    28

Shloka :    40

भूतेन्द्रियान्तःकरणात् प्रधानात् जीवसंज्ञितात् । आत्मा तथा पृथग्द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१ ॥
bhūtendriyāntaḥkaraṇāt pradhānāt jīvasaṃjñitāt | ātmā tathā pṛthagdraṣṭā bhagavān brahmasaṃjñitaḥ || 41 ||

Adhyaya:    28

Shloka :    41

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । ईक्षेतान् अन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२ ॥
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani | īkṣetān anyabhāvena bhūteṣviva tadātmatām || 42 ||

Adhyaya:    28

Shloka :    42

स्वयोनिषु यथा ज्योतिः एकं नाना प्रतीयते । योनीनां गुणवैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ ४३ ॥
svayoniṣu yathā jyotiḥ ekaṃ nānā pratīyate | yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ || 43 ||

Adhyaya:    28

Shloka :    43

तस्माद् इमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४ ॥
tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām | durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate || 44 ||

Adhyaya:    28

Shloka :    44

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe aṣṭāviṃśo'dhyāyaḥ || 28 ||

Adhyaya:    28

Shloka :    45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In