Bhagavata Purana

Adhyaya - 29

The Path of Bhakti and the Power of Time

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
लक्षणं महदादीनां प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥
lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca | svarūpaṃ lakṣyate'mīṣāṃ yena tatpāramārthikam || 1 ||

Adhyaya:    29

Shloka :    1

देवहूतिरुवाच -
यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते । भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥
yathā sāṅkhyeṣu kathitaṃ yanmūlaṃ tatpracakṣate | bhaktiyogasya me mārgaṃ brūhi vistaraśaḥ prabho || 2 ||

Adhyaya:    29

Shloka :    2

विरागो येन पुरुषो भगवन् सर्वतो भवेत् । आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥ ३ ॥
virāgo yena puruṣo bhagavan sarvato bhavet | ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ || 3 ||

Adhyaya:    29

Shloka :    3

कालस्येश्वररूपस्य परेषां च परस्य ते । स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४ ॥
kālasyeśvararūpasya pareṣāṃ ca parasya te | svarūpaṃ bata kurvanti yaddhetoḥ kuśalaṃ janāḥ || 4 ||

Adhyaya:    29

Shloka :    4

लोकस्य मिथ्याभिमतेरचक्षुषः चिरं प्रसुप्तस्य तमस्यनाश्रये । श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः ॥ ५ ॥
lokasya mithyābhimateracakṣuṣaḥ ciraṃ prasuptasya tamasyanāśraye | śrāntasya karmasvanuviddhayā dhiyā tvamāvirāsīḥ kila yogabhāskaraḥ || 5 ||

Adhyaya:    29

Shloka :    5

इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः । आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६ ॥
iti māturvacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ | ābabhāṣe kuruśreṣṭha prītastāṃ karuṇārditaḥ || 6 ||

Adhyaya:    29

Shloka :    6

मैत्रेय उवाच । - (अनुष्टुप्)
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥
bhaktiyogo bahuvidho mārgairbhāmini bhāvyate | svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate || 7 ||

Adhyaya:    29

Shloka :    7

श्रीभगवानुवाच -
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा । संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ ८ ॥
abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryameva vā | saṃrambhī bhinnadṛgbhāvaṃ mayi kuryātsa tāmasaḥ || 8 ||

Adhyaya:    29

Shloka :    8

विषयान् अभिसन्धाय यश ऐश्वर्यमेव वा । अर्चादौ अर्चयेद्यो मां पृथग्भावः स राजसः ॥ ९ ॥
viṣayān abhisandhāya yaśa aiśvaryameva vā | arcādau arcayedyo māṃ pṛthagbhāvaḥ sa rājasaḥ || 9 ||

Adhyaya:    29

Shloka :    9

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् । यजेद् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ १० ॥
karmanirhāramuddiśya parasmin vā tadarpaṇam | yajed yaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ || 10 ||

Adhyaya:    29

Shloka :    10

मद्‍गुणश्रुतिमात्रेण मयि सर्वगुहाशये । मनोगतिः अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥
mad‍guṇaśrutimātreṇa mayi sarvaguhāśaye | manogatiḥ avicchinnā yathā gaṅgāmbhaso'mbudhau || 11 ||

Adhyaya:    29

Shloka :    11

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२ ॥
lakṣaṇaṃ bhaktiyogasya nirguṇasya hyudāhṛtam | ahaitukyavyavahitā yā bhaktiḥ puruṣottame || 12 ||

Adhyaya:    29

Shloka :    12

सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३ ॥
sālokyasārṣṭisāmīpya sārūpyaikatvamapyuta | dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ || 13 ||

Adhyaya:    29

Shloka :    13

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रिगुणं मद्‍भावायोपपद्यते ॥ १४ ॥
sa eva bhaktiyogākhya ātyantika udāhṛtaḥ | yenātivrajya triguṇaṃ mad‍bhāvāyopapadyate || 14 ||

Adhyaya:    29

Shloka :    14

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा । क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५ ॥
niṣevitenānimittena svadharmeṇa mahīyasā | kriyāyogena śastena nātihiṃsreṇa nityaśaḥ || 15 ||

Adhyaya:    29

Shloka :    15

मद्धिष्ण्य दर्शनस्पर्श पूजास्तुति अभिवन्दनैः । भूतेषु मद्‍भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥
maddhiṣṇya darśanasparśa pūjāstuti abhivandanaiḥ | bhūteṣu mad‍bhāvanayā sattvenāsaṅgamena ca || 16 ||

Adhyaya:    29

Shloka :    16

महतां बहुमानेन दीनानां अनुकम्पया । मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥
mahatāṃ bahumānena dīnānāṃ anukampayā | maitryā caivātmatulyeṣu yamena niyamena ca || 17 ||

Adhyaya:    29

Shloka :    17

आध्यात्मिकानुश्रवणात् नामसङ्कीर्तनाच्च मे । आर्जवेनार्यसङ्गेन निरहङ्‌क्रियया तथा ॥ १८ ॥
ādhyātmikānuśravaṇāt nāmasaṅkīrtanācca me | ārjavenāryasaṅgena nirahaṅ‌kriyayā tathā || 18 ||

Adhyaya:    29

Shloka :    18

मद् धर्मणो गुणैः एतैः परिसंशुद्ध आशयः । पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥
mad dharmaṇo guṇaiḥ etaiḥ parisaṃśuddha āśayaḥ | puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām || 19 ||

Adhyaya:    29

Shloka :    19

यथा वातरथो घ्राणं आवृङ्क्ते गन्ध आशयात् । एवं योगरतं चेत आत्मानं अविकारि यत् ॥ २० ॥
yathā vātaratho ghrāṇaṃ āvṛṅkte gandha āśayāt | evaṃ yogarataṃ ceta ātmānaṃ avikāri yat || 20 ||

Adhyaya:    29

Shloka :    20

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा । तं अवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥
ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā | taṃ avajñāya māṃ martyaḥ kurute'rcāviḍambanam || 21 ||

Adhyaya:    29

Shloka :    21

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः ॥ २२ ॥
yo māṃ sarveṣu bhūteṣu santamātmānamīśvaram | hitvārcāṃ bhajate mauḍhyād bhasmanyeva juhoti saḥ || 22 ||

Adhyaya:    29

Shloka :    22

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २३ ॥
dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ | bhūteṣu baddhavairasya na manaḥ śāntimṛcchati || 23 ||

Adhyaya:    29

Shloka :    23

अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे । नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४ ॥
ahamuccāvacairdravyaiḥ kriyayotpannayānaghe | naiva tuṣye'rcito'rcāyāṃ bhūtagrāmāvamāninaḥ || 24 ||

Adhyaya:    29

Shloka :    24

अर्चादौ अर्चयेत्तावद् ईश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥
arcādau arcayettāvad īśvaraṃ māṃ svakarmakṛt | yāvanna veda svahṛdi sarvabhūteṣvavasthitam || 25 ||

Adhyaya:    29

Shloka :    25

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् । तस्य भिन्नदृशो मृत्युः विदधे भयमुल्बणम् ॥ २६ ॥
ātmanaśca parasyāpi yaḥ karotyantarodaram | tasya bhinnadṛśo mṛtyuḥ vidadhe bhayamulbaṇam || 26 ||

Adhyaya:    29

Shloka :    26

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हयेद् दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥
atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam | arhayed dānamānābhyāṃ maitryābhinnena cakṣuṣā || 27 ||

Adhyaya:    29

Shloka :    27

जीवाः श्रेष्ठा हि अजीवानां ततः प्राणभृतः शुभे । ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः ॥ २८ ॥
jīvāḥ śreṣṭhā hi ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe | tataḥ sacittāḥ pravarāḥ tataścendriyavṛttayaḥ || 28 ||

Adhyaya:    29

Shloka :    28

तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः । तेभ्यो गन्धविदः श्रेष्ठाः ततः शब्दविदो वराः ॥ २९ ॥
tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ | tebhyo gandhavidaḥ śreṣṭhāḥ tataḥ śabdavido varāḥ || 29 ||

Adhyaya:    29

Shloka :    29

रूपभेदविदस्तत्र ततश्चोभयतोदतः । तेषां बहुपदाः श्रेष्ठाः चतुष्पादस्ततो द्विपात् ॥ ३० ॥
rūpabhedavidastatra tataścobhayatodataḥ | teṣāṃ bahupadāḥ śreṣṭhāḥ catuṣpādastato dvipāt || 30 ||

Adhyaya:    29

Shloka :    30

ततो वर्णाश्च चत्वारः तेषां ब्राह्मण उत्तमः । ब्राह्मणेष्वपि वेदज्ञो हि, अर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥
tato varṇāśca catvāraḥ teṣāṃ brāhmaṇa uttamaḥ | brāhmaṇeṣvapi vedajño hi, arthajño'bhyadhikastataḥ || 31 ||

Adhyaya:    29

Shloka :    31

अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् । मुक्तसङ्गस्ततो भूयात् अदोग्धा धर्ममात्मनः ॥ ३२ ॥
arthajñātsaṃśayacchettā tataḥ śreyān svakarmakṛt | muktasaṅgastato bhūyāt adogdhā dharmamātmanaḥ || 32 ||

Adhyaya:    29

Shloka :    32

तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः । मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः । न पश्यामि परं भूतं अकर्तुः समदर्शनात् ॥ ३३ ॥
tasmānmayyarpitāśeṣa kriyārthātmā nirantaraḥ | mayyarpitātmanaḥ puṃso mayi sannyastakarmaṇaḥ | na paśyāmi paraṃ bhūtaṃ akartuḥ samadarśanāt || 33 ||

Adhyaya:    29

Shloka :    33

मनसैतानि भूतानि प्रणमेद्‍बहुमानयन् । ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥
manasaitāni bhūtāni praṇamed‍bahumānayan | īśvaro jīvakalayā praviṣṭo bhagavāniti || 34 ||

Adhyaya:    29

Shloka :    34

भक्तियोगश्च योगश्च मया मानव्युदीरितः । ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥
bhaktiyogaśca yogaśca mayā mānavyudīritaḥ | yayorekatareṇaiva puruṣaḥ puruṣaṃ vrajet || 35 ||

Adhyaya:    29

Shloka :    35

एतद्‍भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥
etad‍bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ | paraṃ pradhānaṃ puruṣaṃ daivaṃ karmaviceṣṭitam || 36 ||

Adhyaya:    29

Shloka :    36

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते । भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
rūpabhedāspadaṃ divyaṃ kāla ityabhidhīyate | bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam || 37 ||

Adhyaya:    29

Shloka :    37

योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः । स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८ ॥
yo'ntaḥ praviśya bhūtāni bhūtairattyakhilāśrayaḥ | sa viṣṇvākhyo'dhiyajño'sau kālaḥ kalayatāṃ prabhuḥ || 38 ||

Adhyaya:    29

Shloka :    38

न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ | āviśatyapramatto'sau pramattaṃ janamantakṛt || 39 ||

Adhyaya:    29

Shloka :    39

यद्‍भयाद् वाति वातोऽयं सूर्यस्तपति यद्‍भयात् । यद्‍भयाद् वर्षते देवो भगणो भाति यद्‍भयात् ॥ ४० ॥
yad‍bhayād vāti vāto'yaṃ sūryastapati yad‍bhayāt | yad‍bhayād varṣate devo bhagaṇo bhāti yad‍bhayāt || 40 ||

Adhyaya:    29

Shloka :    40

यद् वनस्पतयो भीता लताश्चौषधिभिः सह । स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
yad vanaspatayo bhītā latāścauṣadhibhiḥ saha | sve sve kāle'bhigṛhṇanti puṣpāṇi ca phalāni ca || 41 ||

Adhyaya:    29

Shloka :    41

स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः । अग्निरिन्धे सगिरिभिः भूर्न मज्जति यद्‍भयात् ॥ ४२ ॥
sravanti sarito bhītā notsarpatyudadhiryataḥ | agnirindhe sagiribhiḥ bhūrna majjati yad‍bhayāt || 42 ||

Adhyaya:    29

Shloka :    42

नभो ददाति श्वसतां पदं यन्नियमाददः । लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥
nabho dadāti śvasatāṃ padaṃ yanniyamādadaḥ | lokaṃ svadehaṃ tanute mahān saptabhirāvṛtam || 43 ||

Adhyaya:    29

Shloka :    43

गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्‍भयात् । वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥
guṇābhimānino devāḥ sargādiṣvasya yad‍bhayāt | vartante'nuyugaṃ yeṣāṃ vaśa etaccarācaram || 44 ||

Adhyaya:    29

Shloka :    44

सोऽनन्तोऽन्तकरः कालो अनादिरादिकृदव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५ ॥
so'nanto'ntakaraḥ kālo anādirādikṛdavyayaḥ | janaṃ janena janayan mārayan mṛtyunāntakam || 45 ||

Adhyaya:    29

Shloka :    45

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥ २९ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ekonatriṃśo'dhyāyaḥ || 29 ||

Adhyaya:    29

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In