| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥
lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca . svarūpaṃ lakṣyate'mīṣāṃ yena tatpāramārthikam .. 1 ..
देवहूतिरुवाच -
यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते । भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥
yathā sāṅkhyeṣu kathitaṃ yanmūlaṃ tatpracakṣate . bhaktiyogasya me mārgaṃ brūhi vistaraśaḥ prabho .. 2 ..
विरागो येन पुरुषो भगवन् सर्वतो भवेत् । आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥ ३ ॥
virāgo yena puruṣo bhagavan sarvato bhavet . ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ .. 3 ..
कालस्येश्वररूपस्य परेषां च परस्य ते । स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४ ॥
kālasyeśvararūpasya pareṣāṃ ca parasya te . svarūpaṃ bata kurvanti yaddhetoḥ kuśalaṃ janāḥ .. 4 ..
लोकस्य मिथ्याभिमतेरचक्षुषः चिरं प्रसुप्तस्य तमस्यनाश्रये । श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः ॥ ५ ॥
lokasya mithyābhimateracakṣuṣaḥ ciraṃ prasuptasya tamasyanāśraye . śrāntasya karmasvanuviddhayā dhiyā tvamāvirāsīḥ kila yogabhāskaraḥ .. 5 ..
इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः । आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६ ॥
iti māturvacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ . ābabhāṣe kuruśreṣṭha prītastāṃ karuṇārditaḥ .. 6 ..
मैत्रेय उवाच । - (अनुष्टुप्)
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥
bhaktiyogo bahuvidho mārgairbhāmini bhāvyate . svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate .. 7 ..
श्रीभगवानुवाच -
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा । संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ ८ ॥
abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryameva vā . saṃrambhī bhinnadṛgbhāvaṃ mayi kuryātsa tāmasaḥ .. 8 ..
विषयान् अभिसन्धाय यश ऐश्वर्यमेव वा । अर्चादौ अर्चयेद्यो मां पृथग्भावः स राजसः ॥ ९ ॥
viṣayān abhisandhāya yaśa aiśvaryameva vā . arcādau arcayedyo māṃ pṛthagbhāvaḥ sa rājasaḥ .. 9 ..
कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् । यजेद् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ १० ॥
karmanirhāramuddiśya parasmin vā tadarpaṇam . yajed yaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ .. 10 ..
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये । मनोगतिः अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥
madguṇaśrutimātreṇa mayi sarvaguhāśaye . manogatiḥ avicchinnā yathā gaṅgāmbhaso'mbudhau .. 11 ..
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् । अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२ ॥
lakṣaṇaṃ bhaktiyogasya nirguṇasya hyudāhṛtam . ahaitukyavyavahitā yā bhaktiḥ puruṣottame .. 12 ..
सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३ ॥
sālokyasārṣṭisāmīpya sārūpyaikatvamapyuta . dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ .. 13 ..
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ १४ ॥
sa eva bhaktiyogākhya ātyantika udāhṛtaḥ . yenātivrajya triguṇaṃ madbhāvāyopapadyate .. 14 ..
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा । क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५ ॥
niṣevitenānimittena svadharmeṇa mahīyasā . kriyāyogena śastena nātihiṃsreṇa nityaśaḥ .. 15 ..
मद्धिष्ण्य दर्शनस्पर्श पूजास्तुति अभिवन्दनैः । भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥
maddhiṣṇya darśanasparśa pūjāstuti abhivandanaiḥ . bhūteṣu madbhāvanayā sattvenāsaṅgamena ca .. 16 ..
महतां बहुमानेन दीनानां अनुकम्पया । मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥
mahatāṃ bahumānena dīnānāṃ anukampayā . maitryā caivātmatulyeṣu yamena niyamena ca .. 17 ..
आध्यात्मिकानुश्रवणात् नामसङ्कीर्तनाच्च मे । आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥ १८ ॥
ādhyātmikānuśravaṇāt nāmasaṅkīrtanācca me . ārjavenāryasaṅgena nirahaṅkriyayā tathā .. 18 ..
मद् धर्मणो गुणैः एतैः परिसंशुद्ध आशयः । पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥
mad dharmaṇo guṇaiḥ etaiḥ parisaṃśuddha āśayaḥ . puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām .. 19 ..
यथा वातरथो घ्राणं आवृङ्क्ते गन्ध आशयात् । एवं योगरतं चेत आत्मानं अविकारि यत् ॥ २० ॥
yathā vātaratho ghrāṇaṃ āvṛṅkte gandha āśayāt . evaṃ yogarataṃ ceta ātmānaṃ avikāri yat .. 20 ..
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा । तं अवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥
ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā . taṃ avajñāya māṃ martyaḥ kurute'rcāviḍambanam .. 21 ..
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः ॥ २२ ॥
yo māṃ sarveṣu bhūteṣu santamātmānamīśvaram . hitvārcāṃ bhajate mauḍhyād bhasmanyeva juhoti saḥ .. 22 ..
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २३ ॥
dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ . bhūteṣu baddhavairasya na manaḥ śāntimṛcchati .. 23 ..
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे । नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४ ॥
ahamuccāvacairdravyaiḥ kriyayotpannayānaghe . naiva tuṣye'rcito'rcāyāṃ bhūtagrāmāvamāninaḥ .. 24 ..
अर्चादौ अर्चयेत्तावद् ईश्वरं मां स्वकर्मकृत् । यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥
arcādau arcayettāvad īśvaraṃ māṃ svakarmakṛt . yāvanna veda svahṛdi sarvabhūteṣvavasthitam .. 25 ..
आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् । तस्य भिन्नदृशो मृत्युः विदधे भयमुल्बणम् ॥ २६ ॥
ātmanaśca parasyāpi yaḥ karotyantarodaram . tasya bhinnadṛśo mṛtyuḥ vidadhe bhayamulbaṇam .. 26 ..
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्हयेद् दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥
atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam . arhayed dānamānābhyāṃ maitryābhinnena cakṣuṣā .. 27 ..
जीवाः श्रेष्ठा हि अजीवानां ततः प्राणभृतः शुभे । ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः ॥ २८ ॥
jīvāḥ śreṣṭhā hi ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe . tataḥ sacittāḥ pravarāḥ tataścendriyavṛttayaḥ .. 28 ..
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः । तेभ्यो गन्धविदः श्रेष्ठाः ततः शब्दविदो वराः ॥ २९ ॥
tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ . tebhyo gandhavidaḥ śreṣṭhāḥ tataḥ śabdavido varāḥ .. 29 ..
रूपभेदविदस्तत्र ततश्चोभयतोदतः । तेषां बहुपदाः श्रेष्ठाः चतुष्पादस्ततो द्विपात् ॥ ३० ॥
rūpabhedavidastatra tataścobhayatodataḥ . teṣāṃ bahupadāḥ śreṣṭhāḥ catuṣpādastato dvipāt .. 30 ..
ततो वर्णाश्च चत्वारः तेषां ब्राह्मण उत्तमः । ब्राह्मणेष्वपि वेदज्ञो हि, अर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥
tato varṇāśca catvāraḥ teṣāṃ brāhmaṇa uttamaḥ . brāhmaṇeṣvapi vedajño hi, arthajño'bhyadhikastataḥ .. 31 ..
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् । मुक्तसङ्गस्ततो भूयात् अदोग्धा धर्ममात्मनः ॥ ३२ ॥
arthajñātsaṃśayacchettā tataḥ śreyān svakarmakṛt . muktasaṅgastato bhūyāt adogdhā dharmamātmanaḥ .. 32 ..
तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः । मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः । न पश्यामि परं भूतं अकर्तुः समदर्शनात् ॥ ३३ ॥
tasmānmayyarpitāśeṣa kriyārthātmā nirantaraḥ . mayyarpitātmanaḥ puṃso mayi sannyastakarmaṇaḥ . na paśyāmi paraṃ bhūtaṃ akartuḥ samadarśanāt .. 33 ..
मनसैतानि भूतानि प्रणमेद्बहुमानयन् । ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥
manasaitāni bhūtāni praṇamedbahumānayan . īśvaro jīvakalayā praviṣṭo bhagavāniti .. 34 ..
भक्तियोगश्च योगश्च मया मानव्युदीरितः । ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥
bhaktiyogaśca yogaśca mayā mānavyudīritaḥ . yayorekatareṇaiva puruṣaḥ puruṣaṃ vrajet .. 35 ..
एतद्भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥
etadbhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ . paraṃ pradhānaṃ puruṣaṃ daivaṃ karmaviceṣṭitam .. 36 ..
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते । भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
rūpabhedāspadaṃ divyaṃ kāla ityabhidhīyate . bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam .. 37 ..
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः । स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८ ॥
yo'ntaḥ praviśya bhūtāni bhūtairattyakhilāśrayaḥ . sa viṣṇvākhyo'dhiyajño'sau kālaḥ kalayatāṃ prabhuḥ .. 38 ..
न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ . āviśatyapramatto'sau pramattaṃ janamantakṛt .. 39 ..
यद्भयाद् वाति वातोऽयं सूर्यस्तपति यद्भयात् । यद्भयाद् वर्षते देवो भगणो भाति यद्भयात् ॥ ४० ॥
yadbhayād vāti vāto'yaṃ sūryastapati yadbhayāt . yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt .. 40 ..
यद् वनस्पतयो भीता लताश्चौषधिभिः सह । स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
yad vanaspatayo bhītā latāścauṣadhibhiḥ saha . sve sve kāle'bhigṛhṇanti puṣpāṇi ca phalāni ca .. 41 ..
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः । अग्निरिन्धे सगिरिभिः भूर्न मज्जति यद्भयात् ॥ ४२ ॥
sravanti sarito bhītā notsarpatyudadhiryataḥ . agnirindhe sagiribhiḥ bhūrna majjati yadbhayāt .. 42 ..
नभो ददाति श्वसतां पदं यन्नियमाददः । लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥
nabho dadāti śvasatāṃ padaṃ yanniyamādadaḥ . lokaṃ svadehaṃ tanute mahān saptabhirāvṛtam .. 43 ..
गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् । वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥
guṇābhimānino devāḥ sargādiṣvasya yadbhayāt . vartante'nuyugaṃ yeṣāṃ vaśa etaccarācaram .. 44 ..
सोऽनन्तोऽन्तकरः कालो अनादिरादिकृदव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५ ॥
so'nanto'ntakaraḥ kālo anādirādikṛdavyayaḥ . janaṃ janena janayan mārayan mṛtyunāntakam .. 45 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥ २९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ekonatriṃśo'dhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In