| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

उद्धव उवाच ।
ततः स आगत्य पुरं स्वपित्रोः चिकीर्षया शं बलदेवसंयुतः । निपात्य तुङ्गाद् रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥
tataḥ sa āgatya puraṃ svapitroḥ cikīrṣayā śaṃ baladevasaṃyutaḥ . nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasumojasorvyām .. 1 ..
सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादाद् वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥
sāndīpaneḥ sakṛt proktaṃ brahmādhītya savistaram . tasmai prādād varaṃ putraṃ mṛtaṃ pañcajanodarāt .. 2 ..
समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम् । गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्णः ॥ ३ ॥
samāhutā bhīṣmakakanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām . gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhatsuparṇaḥ .. 3 ..
ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह । तद्भग्नमानानपि गृध्यतोऽज्ञान् जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥ ४ ॥
kakudmino'viddhanaso damitvā svayaṃvare nāgnajitīmuvāha . tadbhagnamānānapi gṛdhyato'jñān jaghne'kṣataḥ śastrabhṛtaḥ svaśastraiḥ .. 4 ..
प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद् द्युतरुं यदर्थे । वज्र्याद्रवत्तं सगणो रुषान्धः क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥
priyaṃ prabhurgrāmya iva priyāyā vidhitsurārcchad dyutaruṃ yadarthe . vajryādravattaṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnamayaṃ vadhūnām .. 5 ..
सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमंत्रितस्तत् तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश ॥ ६ ॥
sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā . āmaṃtritastat tanayāya śeṣaṃ dattvā tadantaḥpuramāviveśa .. 6 ..
तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम् । उत्थाय सद्यो जगृहुः प्रहर्ष व्रीडानुरागप्रहितावलोकैः ॥ ७ ॥
tatrāhṛtāstā naradevakanyāḥ kujena dṛṣṭvā harimārtabandhum . utthāya sadyo jagṛhuḥ praharṣa vrīḍānurāgaprahitāvalokaiḥ .. 7 ..
(अनुष्टुप्) आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् । सविधं जगृहे पाणीन् अनुरूपः स्वमायया ॥ ८ ॥
(anuṣṭup) āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām . savidhaṃ jagṛhe pāṇīn anurūpaḥ svamāyayā .. 8 ..
तास्वपत्यान्यजनयद् आत्मतुल्यानि सर्वतः । एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥
tāsvapatyānyajanayad ātmatulyāni sarvataḥ . ekaikasyāṃ daśa daśa prakṛtervibubhūṣayā .. 9 ..
कालमागधशाल्वादीन् अनीकै रुन्धतः पुरम् । अजीघनत् स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥
kālamāgadhaśālvādīn anīkai rundhataḥ puram . ajīghanat svayaṃ divyaṃ svapuṃsāṃ teja ādiśat .. 10 ..
शम्बरं द्विविदं बाणं मुरं बल्वलमेव च । अन्यांश्च दन्तवक्रादीन् अवधीत्कांश्च घातयत् ॥ ११ ॥
śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalameva ca . anyāṃśca dantavakrādīn avadhītkāṃśca ghātayat .. 11 ..
अथ ते भ्रातृपुत्राणां पक्षयोः पतितान् नृपान् । चचाल भूः कुरुक्षेत्रं येषां आपततां बलैः ॥ १२ ॥
atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān . cacāla bhūḥ kurukṣetraṃ yeṣāṃ āpatatāṃ balaiḥ .. 12 ..
स कर्णदुःशासनसौबलानां कुमंत्रपाकेन हतश्रियायुषम् । सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥
sa karṇaduḥśāsanasaubalānāṃ kumaṃtrapākena hataśriyāyuṣam . suyodhanaṃ sānucaraṃ śayānaṃ bhagnorumūrvyāṃ na nananda paśyan .. 13 ..
कियान् भुवोऽयं क्षपितोरुभारो यद्द्रोणभीष्मार्जुन भीममूलैः । अष्टादशाक्षौहिणिको मदंशैः आस्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥
kiyān bhuvo'yaṃ kṣapitorubhāro yaddroṇabhīṣmārjuna bhīmamūlaiḥ . aṣṭādaśākṣauhiṇiko madaṃśaiḥ āste balaṃ durviṣahaṃ yadūnām .. 14 ..
मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम् । नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥
mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām . naiṣāṃ vadhopāya iyānato'nyo mayyudyate'ntardadhate svayaṃ sma .. 15 ..
(अनुष्टुप्)
एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६ ॥
evaṃ sañcintya bhagavān svarājye sthāpya dharmajam . nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan .. 16 ..
उत्तरायां धृतः पूरोः वंशः साध्वभिमन्युना । स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥ १७ ॥
uttarāyāṃ dhṛtaḥ pūroḥ vaṃśaḥ sādhvabhimanyunā . sa vai drauṇyastrasaṃchinnaḥ punarbhagavatā dhṛtaḥ .. 17 ..
अयाजयद् धर्मसुतं अश्वमेधैस्त्रिभिर्विभुः । सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८ ॥
ayājayad dharmasutaṃ aśvamedhaistribhirvibhuḥ . so'pi kṣmāmanujai rakṣan reme kṛṣṇamanuvrataḥ .. 18 ..
भगवान् अपि विश्वात्मा लोकवेदपथानुगः । कामान् सिषेवे द्वार्वत्यां असक्तः साङ्ख्यमास्थितः ॥ १९ ॥
bhagavān api viśvātmā lokavedapathānugaḥ . kāmān siṣeve dvārvatyāṃ asaktaḥ sāṅkhyamāsthitaḥ .. 19 ..
स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया । चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥
snigdhasmitāvalokena vācā pīyūṣakalpayā . caritreṇānavadyena śrīniketena cātmanā .. 20 ..
इमं लोकममुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः ॥ २१ ॥
imaṃ lokamamuṃ caiva ramayan sutarāṃ yadūn . reme kṣaṇadayā datta kṣaṇastrīkṣaṇasauhṛdaḥ .. 21 ..
तस्यैवं रममाणस्य संवत्सरगणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥
tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn . gṛhamedheṣu yogeṣu virāgaḥ samajāyata .. 22 ..
दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् । को विश्रम्भेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥
daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān . ko viśrambheta yogena yogeśvaramanuvrataḥ .. 23 ..
पुर्यां कदाचित् क्रीडद्भिः यदुभोजकुमारकैः । कोपिता मुनयः शेपुः भगवन् मतकोविदाः ॥ २४ ॥
puryāṃ kadācit krīḍadbhiḥ yadubhojakumārakaiḥ . kopitā munayaḥ śepuḥ bhagavan matakovidāḥ .. 24 ..
ततः कतिपयैर्मासैः वृष्णिभोज अन्धकादयः । ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः ॥ २५ ॥
tataḥ katipayairmāsaiḥ vṛṣṇibhoja andhakādayaḥ . yayuḥ prabhāsaṃ saṃhṛṣṭā rathairdevavimohitāḥ .. 25 ..
तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा । तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६ ॥
tatra snātvā pitṝn devān ṛṣīṃścaiva tadambhasā . tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ .. 26 ..
हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् । यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥
hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsyajinakambalān . yānaṃ rathānibhān kanyā dharāṃ vṛttikarīmapi .. 27 ..
अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् । गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥
annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam . goviprārthāsavaḥ śūrāḥ praṇemurbhuvi mūrdhabhiḥ .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः ॥ ३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viduroddhavasaṃvāde tṛtīyo'dhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In