Bhagavata Purana

Adhyaya - 3

Dialogue between Vidura and Uddhava- Glorious deeds of Krishna

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उद्धव उवाच ।
ततः स आगत्य पुरं स्वपित्रोः चिकीर्षया शं बलदेवसंयुतः । निपात्य तुङ्गाद् रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥
tataḥ sa āgatya puraṃ svapitroḥ cikīrṣayā śaṃ baladevasaṃyutaḥ | nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasumojasorvyām || 1 ||

Adhyaya:    3

Shloka :    1

सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादाद् वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥
sāndīpaneḥ sakṛt proktaṃ brahmādhītya savistaram | tasmai prādād varaṃ putraṃ mṛtaṃ pañcajanodarāt || 2 ||

Adhyaya:    3

Shloka :    2

समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम् । गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्णः ॥ ३ ॥
samāhutā bhīṣmakakanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām | gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhatsuparṇaḥ || 3 ||

Adhyaya:    3

Shloka :    3

ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह । तद्‍भग्नमानानपि गृध्यतोऽज्ञान् जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥ ४ ॥
kakudmino'viddhanaso damitvā svayaṃvare nāgnajitīmuvāha | tad‍bhagnamānānapi gṛdhyato'jñān jaghne'kṣataḥ śastrabhṛtaḥ svaśastraiḥ || 4 ||

Adhyaya:    3

Shloka :    4

प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद् द्युतरुं यदर्थे । वज्र्याद्रवत्तं सगणो रुषान्धः क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥
priyaṃ prabhurgrāmya iva priyāyā vidhitsurārcchad dyutaruṃ yadarthe | vajryādravattaṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnamayaṃ vadhūnām || 5 ||

Adhyaya:    3

Shloka :    5

सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमंत्रितस्तत् तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश ॥ ६ ॥
sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā | āmaṃtritastat tanayāya śeṣaṃ dattvā tadantaḥpuramāviveśa || 6 ||

Adhyaya:    3

Shloka :    6

तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम् । उत्थाय सद्यो जगृहुः प्रहर्ष व्रीडानुरागप्रहितावलोकैः ॥ ७ ॥
tatrāhṛtāstā naradevakanyāḥ kujena dṛṣṭvā harimārtabandhum | utthāya sadyo jagṛhuḥ praharṣa vrīḍānurāgaprahitāvalokaiḥ || 7 ||

Adhyaya:    3

Shloka :    7

(अनुष्टुप्) आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् । सविधं जगृहे पाणीन् अनुरूपः स्वमायया ॥ ८ ॥
(anuṣṭup) āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām | savidhaṃ jagṛhe pāṇīn anurūpaḥ svamāyayā || 8 ||

Adhyaya:    3

Shloka :    8

तास्वपत्यान्यजनयद् आत्मतुल्यानि सर्वतः । एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥
tāsvapatyānyajanayad ātmatulyāni sarvataḥ | ekaikasyāṃ daśa daśa prakṛtervibubhūṣayā || 9 ||

Adhyaya:    3

Shloka :    9

कालमागधशाल्वादीन् अनीकै रुन्धतः पुरम् । अजीघनत् स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥
kālamāgadhaśālvādīn anīkai rundhataḥ puram | ajīghanat svayaṃ divyaṃ svapuṃsāṃ teja ādiśat || 10 ||

Adhyaya:    3

Shloka :    10

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च । अन्यांश्च दन्तवक्रादीन् अवधीत्कांश्च घातयत् ॥ ११ ॥
śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalameva ca | anyāṃśca dantavakrādīn avadhītkāṃśca ghātayat || 11 ||

Adhyaya:    3

Shloka :    11

अथ ते भ्रातृपुत्राणां पक्षयोः पतितान् नृपान् । चचाल भूः कुरुक्षेत्रं येषां आपततां बलैः ॥ १२ ॥
atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān | cacāla bhūḥ kurukṣetraṃ yeṣāṃ āpatatāṃ balaiḥ || 12 ||

Adhyaya:    3

Shloka :    12

स कर्णदुःशासनसौबलानां कुमंत्रपाकेन हतश्रियायुषम् । सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥
sa karṇaduḥśāsanasaubalānāṃ kumaṃtrapākena hataśriyāyuṣam | suyodhanaṃ sānucaraṃ śayānaṃ bhagnorumūrvyāṃ na nananda paśyan || 13 ||

Adhyaya:    3

Shloka :    13

कियान् भुवोऽयं क्षपितोरुभारो यद्द्रोणभीष्मार्जुन भीममूलैः । अष्टादशाक्षौहिणिको मदंशैः आस्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥
kiyān bhuvo'yaṃ kṣapitorubhāro yaddroṇabhīṣmārjuna bhīmamūlaiḥ | aṣṭādaśākṣauhiṇiko madaṃśaiḥ āste balaṃ durviṣahaṃ yadūnām || 14 ||

Adhyaya:    3

Shloka :    14

मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम् । नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥
mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām | naiṣāṃ vadhopāya iyānato'nyo mayyudyate'ntardadhate svayaṃ sma || 15 ||

Adhyaya:    3

Shloka :    15

(अनुष्टुप्)
एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् । नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६ ॥
evaṃ sañcintya bhagavān svarājye sthāpya dharmajam | nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan || 16 ||

Adhyaya:    3

Shloka :    16

उत्तरायां धृतः पूरोः वंशः साध्वभिमन्युना । स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥ १७ ॥
uttarāyāṃ dhṛtaḥ pūroḥ vaṃśaḥ sādhvabhimanyunā | sa vai drauṇyastrasaṃchinnaḥ punarbhagavatā dhṛtaḥ || 17 ||

Adhyaya:    3

Shloka :    17

अयाजयद् धर्मसुतं अश्वमेधैस्त्रिभिर्विभुः । सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८ ॥
ayājayad dharmasutaṃ aśvamedhaistribhirvibhuḥ | so'pi kṣmāmanujai rakṣan reme kṛṣṇamanuvrataḥ || 18 ||

Adhyaya:    3

Shloka :    18

भगवान् अपि विश्वात्मा लोकवेदपथानुगः । कामान् सिषेवे द्वार्वत्यां असक्तः साङ्ख्यमास्थितः ॥ १९ ॥
bhagavān api viśvātmā lokavedapathānugaḥ | kāmān siṣeve dvārvatyāṃ asaktaḥ sāṅkhyamāsthitaḥ || 19 ||

Adhyaya:    3

Shloka :    19

स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया । चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥
snigdhasmitāvalokena vācā pīyūṣakalpayā | caritreṇānavadyena śrīniketena cātmanā || 20 ||

Adhyaya:    3

Shloka :    20

इमं लोकममुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः ॥ २१ ॥
imaṃ lokamamuṃ caiva ramayan sutarāṃ yadūn | reme kṣaṇadayā datta kṣaṇastrīkṣaṇasauhṛdaḥ || 21 ||

Adhyaya:    3

Shloka :    21

तस्यैवं रममाणस्य संवत्सरगणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥
tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn | gṛhamedheṣu yogeṣu virāgaḥ samajāyata || 22 ||

Adhyaya:    3

Shloka :    22

दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् । को विश्रम्भेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥
daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān | ko viśrambheta yogena yogeśvaramanuvrataḥ || 23 ||

Adhyaya:    3

Shloka :    23

पुर्यां कदाचित् क्रीडद्‌भिः यदुभोजकुमारकैः । कोपिता मुनयः शेपुः भगवन् मतकोविदाः ॥ २४ ॥
puryāṃ kadācit krīḍad‌bhiḥ yadubhojakumārakaiḥ | kopitā munayaḥ śepuḥ bhagavan matakovidāḥ || 24 ||

Adhyaya:    3

Shloka :    24

ततः कतिपयैर्मासैः वृष्णिभोज अन्धकादयः । ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः ॥ २५ ॥
tataḥ katipayairmāsaiḥ vṛṣṇibhoja andhakādayaḥ | yayuḥ prabhāsaṃ saṃhṛṣṭā rathairdevavimohitāḥ || 25 ||

Adhyaya:    3

Shloka :    25

तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा । तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६ ॥
tatra snātvā pitṝn devān ṛṣīṃścaiva tadambhasā | tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ || 26 ||

Adhyaya:    3

Shloka :    26

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् । यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥
hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsyajinakambalān | yānaṃ rathānibhān kanyā dharāṃ vṛttikarīmapi || 27 ||

Adhyaya:    3

Shloka :    27

अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् । गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥
annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam | goviprārthāsavaḥ śūrāḥ praṇemurbhuvi mūrdhabhiḥ || 28 ||

Adhyaya:    3

Shloka :    28

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः ॥ ३ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viduroddhavasaṃvāde tṛtīyo'dhyāyaḥ || 3 ||

Adhyaya:    3

Shloka :    29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In