तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् । काल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥ १ ॥
tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam | kālyamāno'pi balino vāyoriva ghanāvaliḥ || 1 ||
कपिल उवाच -
यं यं अर्थमुपादत्ते दुःखेन सुखहेतवे । तं तं धुनोति भगवान् पुमान्छोचति यत्कृते ॥ २ ॥
yaṃ yaṃ arthamupādatte duḥkhena sukhahetave | taṃ taṃ dhunoti bhagavān pumānchocati yatkṛte || 2 ||
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः । ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥
yadadhruvasya dehasya sānubandhasya durmatiḥ | dhruvāṇi manyate mohād gṛhakṣetravasūni ca || 3 ||
जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् । तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥
janturvai bhava etasmin yāṃ yāṃ yonimanuvrajet | tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate || 4 ||
नरकस्थोऽपि देहं वै न पुमान् त्यक्तुमिच्छति । नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५ ॥
narakastho'pi dehaṃ vai na pumān tyaktumicchati | nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ || 5 ||
आत्मजायासुतागार पशुद्रविण बन्धुषु । निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६ ॥
ātmajāyāsutāgāra paśudraviṇa bandhuṣu | nirūḍhamūlahṛdaya ātmānaṃ bahu manyate || 6 ||
सन्दह्यमानसर्वाङ्ग एषां उद्वहनाधिना । करोति अविरतं मूढो दुरितानि दुराशयः ॥ ७ ॥
sandahyamānasarvāṅga eṣāṃ udvahanādhinā | karoti avirataṃ mūḍho duritāni durāśayaḥ || 7 ||
आक्षिप्तात्मेन्द्रियः स्त्रीणां असतीनां च मायया । रहो रचितयालापैः शिशूनां कलभाषिणाम् ॥ ८ ॥
ākṣiptātmendriyaḥ strīṇāṃ asatīnāṃ ca māyayā | raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām || 8 ||
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः । कुर्वन् दुखप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥
gṛheṣu kūṭadharmeṣu duḥkhatantreṣvatandritaḥ | kurvan dukhapratīkāraṃ sukhavanmanyate gṛhī || 9 ||
अर्थैरापादितैर्गुर्व्या हिंसयेतः ततश्च तान् । पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ॥ १० ॥
arthairāpāditairgurvyā hiṃsayetaḥ tataśca tān | puṣṇāti yeṣāṃ poṣeṇa śeṣabhugyātyadhaḥ svayam || 10 ||
वार्तायां लुप्यमानायां आरब्धायां पुनः पुनः । लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ ११ ॥
vārtāyāṃ lupyamānāyāṃ ārabdhāyāṃ punaḥ punaḥ | lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām || 11 ||
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः । श्रिया विहीनः कृपणो ध्यायन् श्वसिति मूढधीः ॥ १२ ॥
kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ | śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ || 12 ||
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा । नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् ॥ १३ ॥
evaṃ svabharaṇākalpaṃ tatkalatrādayastathā | nādriyante yathā pūrvaṃ kīnāśā iva gojaram || 13 ||
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः । जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥
tatrāpyajātanirvedo bhriyamāṇaḥ svayambhṛtaiḥ | jarayopāttavairūpyo maraṇābhimukho gṛhe || 14 ||
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् । आमयाव्यप्रदीप्ताग्निः अल्पाहारोऽल्पचेष्टितः ॥ १५ ॥
āste'vamatyopanyastaṃ gṛhapāla ivāharan | āmayāvyapradīptāgniḥ alpāhāro'lpaceṣṭitaḥ || 15 ||
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः । कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ १६ ॥
vāyunotkramatottāraḥ kaphasaṃruddhanāḍikaḥ | kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate || 16 ||
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः । वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७ ॥
śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ | vācyamāno'pi na brūte kālapāśavaśaṃ gataḥ || 17 ||
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः । म्रियते रुदतां स्वानां उरुवेदनयास्तधीः ॥ १८ ॥
evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ | mriyate rudatāṃ svānāṃ uruvedanayāstadhīḥ || 18 ||
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ । स दृष्ट्वा त्रस्तहृदयः शकृन् मूत्रं विमुञ्चति ॥ १९ ॥
yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau | sa dṛṣṭvā trastahṛdayaḥ śakṛn mūtraṃ vimuñcati || 19 ||
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् । नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥
yātanādeha āvṛtya pāśairbaddhvā gale balāt | nayato dīrghamadhvānaṃ daṇḍyaṃ rājabhaṭā yathā || 20 ||
तयोर्निर्भिन्नहृदयः तर्जनैर्जातवेपथुः । पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥
tayornirbhinnahṛdayaḥ tarjanairjātavepathuḥ | pathi śvabhirbhakṣyamāṇa ārto'ghaṃ svamanusmaran || 21 ||
क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके । कृच्छ्रेण पृष्ठे कशया च ताडितः चलत्यशक्तोऽपि निराश्रमोदके ॥ २२ ॥
kṣuttṛṭparīto'rkadavānalānilaiḥ santapyamānaḥ pathi taptavāluke | kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaḥ calatyaśakto'pi nirāśramodake || 22 ||
तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः । पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३ ॥
tatra tatra patanchrānto mūrcchitaḥ punarutthitaḥ | pathā pāpīyasā nītastarasā yamasādanam || 23 ||
योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ २४ ॥
yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ | tribhirmuhūrtairdvābhyāṃ vā nītaḥ prāpnoti yātanāḥ || 24 ||
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः । आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५ ॥
ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ | ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato'pi vā || 25 ||
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने । सर्पवृश्चिक दंशाद्यैः दशद्भिश्चात्मवैशसम् ॥ २६ ॥
jīvataścāntrābhyuddhāraḥ śvagṛdhrairyamasādane | sarpavṛścika daṃśādyaiḥ daśadbhiścātmavaiśasam || 26 ||
कृन्तनं चावयवशो गजादिभ्यो भिदापनम् । पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ २७ ॥
kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam | pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ || 27 ||
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः । भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८ ॥
yāstāmisrāndhatāmisrā rauravādyāśca yātanāḥ | bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ || 28 ||
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । या यातना वै नारक्यः ता इहाप्युपलक्षिताः ॥ २९ ॥
atraiva narakaḥ svarga iti mātaḥ pracakṣate | yā yātanā vai nārakyaḥ tā ihāpyupalakṣitāḥ || 29 ||
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा । विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥
evaṃ kuṭumbaṃ bibhrāṇa udarambhara eva vā | visṛjyehobhayaṃ pretya bhuṅkte tatphalamīdṛśam || 30 ||
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् । कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम् ॥ ३१ ॥
ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram | kuśaletarapātheyo bhūtadroheṇa yad bhṛtam || 31 ||
दैवेनासादितं तस्य शमलं निरये पुमान् । भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ ३२ ॥
daivenāsāditaṃ tasya śamalaṃ niraye pumān | bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ || 32 ||
केवलेन हि अधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ॥ ३३ ॥
kevalena hi adharmeṇa kuṭumbabharaṇotsukaḥ | yāti jīvo'ndhatāmisraṃ caramaṃ tamasaḥ padam || 33 ||
अधस्तात् नरलोकस्य यावतीर्यातनादयः । क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४ ॥
adhastāt naralokasya yāvatīryātanādayaḥ | kramaśaḥ samanukramya punaratrāvrajecchuciḥ || 34 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे त्रिंशोऽध्यायः ॥ ३० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe triṃśo'dhyāyaḥ || 30 ||
ॐ श्री परमात्मने नमः