| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् । काल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥ १ ॥
tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam . kālyamāno'pi balino vāyoriva ghanāvaliḥ .. 1 ..
कपिल उवाच -
यं यं अर्थमुपादत्ते दुःखेन सुखहेतवे । तं तं धुनोति भगवान् पुमान्छोचति यत्कृते ॥ २ ॥
yaṃ yaṃ arthamupādatte duḥkhena sukhahetave . taṃ taṃ dhunoti bhagavān pumānchocati yatkṛte .. 2 ..
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः । ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥
yadadhruvasya dehasya sānubandhasya durmatiḥ . dhruvāṇi manyate mohād gṛhakṣetravasūni ca .. 3 ..
जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् । तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥
janturvai bhava etasmin yāṃ yāṃ yonimanuvrajet . tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate .. 4 ..
नरकस्थोऽपि देहं वै न पुमान् त्यक्तुमिच्छति । नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५ ॥
narakastho'pi dehaṃ vai na pumān tyaktumicchati . nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ .. 5 ..
आत्मजायासुतागार पशुद्रविण बन्धुषु । निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६ ॥
ātmajāyāsutāgāra paśudraviṇa bandhuṣu . nirūḍhamūlahṛdaya ātmānaṃ bahu manyate .. 6 ..
सन्दह्यमानसर्वाङ्ग एषां उद्वहनाधिना । करोति अविरतं मूढो दुरितानि दुराशयः ॥ ७ ॥
sandahyamānasarvāṅga eṣāṃ udvahanādhinā . karoti avirataṃ mūḍho duritāni durāśayaḥ .. 7 ..
आक्षिप्तात्मेन्द्रियः स्त्रीणां असतीनां च मायया । रहो रचितयालापैः शिशूनां कलभाषिणाम् ॥ ८ ॥
ākṣiptātmendriyaḥ strīṇāṃ asatīnāṃ ca māyayā . raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām .. 8 ..
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः । कुर्वन् दुखप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥
gṛheṣu kūṭadharmeṣu duḥkhatantreṣvatandritaḥ . kurvan dukhapratīkāraṃ sukhavanmanyate gṛhī .. 9 ..
अर्थैरापादितैर्गुर्व्या हिंसयेतः ततश्च तान् । पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ॥ १० ॥
arthairāpāditairgurvyā hiṃsayetaḥ tataśca tān . puṣṇāti yeṣāṃ poṣeṇa śeṣabhugyātyadhaḥ svayam .. 10 ..
वार्तायां लुप्यमानायां आरब्धायां पुनः पुनः । लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ ११ ॥
vārtāyāṃ lupyamānāyāṃ ārabdhāyāṃ punaḥ punaḥ . lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām .. 11 ..
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः । श्रिया विहीनः कृपणो ध्यायन् श्वसिति मूढधीः ॥ १२ ॥
kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ . śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ .. 12 ..
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा । नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् ॥ १३ ॥
evaṃ svabharaṇākalpaṃ tatkalatrādayastathā . nādriyante yathā pūrvaṃ kīnāśā iva gojaram .. 13 ..
तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः । जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥
tatrāpyajātanirvedo bhriyamāṇaḥ svayambhṛtaiḥ . jarayopāttavairūpyo maraṇābhimukho gṛhe .. 14 ..
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् । आमयाव्यप्रदीप्ताग्निः अल्पाहारोऽल्पचेष्टितः ॥ १५ ॥
āste'vamatyopanyastaṃ gṛhapāla ivāharan . āmayāvyapradīptāgniḥ alpāhāro'lpaceṣṭitaḥ .. 15 ..
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः । कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ १६ ॥
vāyunotkramatottāraḥ kaphasaṃruddhanāḍikaḥ . kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate .. 16 ..
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः । वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७ ॥
śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ . vācyamāno'pi na brūte kālapāśavaśaṃ gataḥ .. 17 ..
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः । म्रियते रुदतां स्वानां उरुवेदनयास्तधीः ॥ १८ ॥
evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ . mriyate rudatāṃ svānāṃ uruvedanayāstadhīḥ .. 18 ..
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ । स दृष्ट्वा त्रस्तहृदयः शकृन् मूत्रं विमुञ्चति ॥ १९ ॥
yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau . sa dṛṣṭvā trastahṛdayaḥ śakṛn mūtraṃ vimuñcati .. 19 ..
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् । नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥
yātanādeha āvṛtya pāśairbaddhvā gale balāt . nayato dīrghamadhvānaṃ daṇḍyaṃ rājabhaṭā yathā .. 20 ..
तयोर्निर्भिन्नहृदयः तर्जनैर्जातवेपथुः । पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥
tayornirbhinnahṛdayaḥ tarjanairjātavepathuḥ . pathi śvabhirbhakṣyamāṇa ārto'ghaṃ svamanusmaran .. 21 ..
क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके । कृच्छ्रेण पृष्ठे कशया च ताडितः चलत्यशक्तोऽपि निराश्रमोदके ॥ २२ ॥
kṣuttṛṭparīto'rkadavānalānilaiḥ santapyamānaḥ pathi taptavāluke . kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaḥ calatyaśakto'pi nirāśramodake .. 22 ..
तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः । पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३ ॥
tatra tatra patanchrānto mūrcchitaḥ punarutthitaḥ . pathā pāpīyasā nītastarasā yamasādanam .. 23 ..
योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ २४ ॥
yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ . tribhirmuhūrtairdvābhyāṃ vā nītaḥ prāpnoti yātanāḥ .. 24 ..
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः । आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५ ॥
ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ . ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato'pi vā .. 25 ..
जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने । सर्पवृश्चिक दंशाद्यैः दशद्भिश्चात्मवैशसम् ॥ २६ ॥
jīvataścāntrābhyuddhāraḥ śvagṛdhrairyamasādane . sarpavṛścika daṃśādyaiḥ daśadbhiścātmavaiśasam .. 26 ..
कृन्तनं चावयवशो गजादिभ्यो भिदापनम् । पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ २७ ॥
kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam . pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ .. 27 ..
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः । भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८ ॥
yāstāmisrāndhatāmisrā rauravādyāśca yātanāḥ . bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ .. 28 ..
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । या यातना वै नारक्यः ता इहाप्युपलक्षिताः ॥ २९ ॥
atraiva narakaḥ svarga iti mātaḥ pracakṣate . yā yātanā vai nārakyaḥ tā ihāpyupalakṣitāḥ .. 29 ..
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा । विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥
evaṃ kuṭumbaṃ bibhrāṇa udarambhara eva vā . visṛjyehobhayaṃ pretya bhuṅkte tatphalamīdṛśam .. 30 ..
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् । कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम् ॥ ३१ ॥
ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram . kuśaletarapātheyo bhūtadroheṇa yad bhṛtam .. 31 ..
दैवेनासादितं तस्य शमलं निरये पुमान् । भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ ३२ ॥
daivenāsāditaṃ tasya śamalaṃ niraye pumān . bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ .. 32 ..
केवलेन हि अधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ॥ ३३ ॥
kevalena hi adharmeṇa kuṭumbabharaṇotsukaḥ . yāti jīvo'ndhatāmisraṃ caramaṃ tamasaḥ padam .. 33 ..
अधस्तात् नरलोकस्य यावतीर्यातनादयः । क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४ ॥
adhastāt naralokasya yāvatīryātanādayaḥ . kramaśaḥ samanukramya punaratrāvrajecchuciḥ .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे त्रिंशोऽध्यायः ॥ ३० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe triṃśo'dhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In