| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मातुः कुक्षौ प्रविष्टस्य जीवस्य देहप्राप्तिवर्णनं गर्भस्थजीवकृता भगवत्स्तुतिः,जीवस्य बाल्यादि अवस्था क्लेशवर्णनं च -
mātuḥ kukṣau praviṣṭasya jīvasya dehaprāptivarṇanaṃ garbhasthajīvakṛtā bhagavatstutiḥ,jīvasya bālyādi avasthā kleśavarṇanaṃ ca -
अथ यो गृहमेधीयान् धर्मानेवावसन्गृहे । काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ १ ॥
atha yo gṛhamedhīyān dharmānevāvasangṛhe . kāmamarthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān .. 1 ..
कपिल उवाच -
स चापि भगवद्धर्मात् काममूढः पराङ्मुखः । यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयान्वितः ॥ २ ॥
sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ . yajate kratubhirdevān pitṝṃśca śraddhayānvitaḥ .. 2 ..
तत् श्रद्धया क्रान्तमतिः पितृदेवव्रतः पुमान् । गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३ ॥
tat śraddhayā krāntamatiḥ pitṛdevavrataḥ pumān . gatvā cāndramasaṃ lokaṃ somapāḥ punareṣyati .. 3 ..
यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः । तदा लोका लयं यान्ति ते एते गृहमेधिनाम् ॥ ४ ॥
yadā cāhīndraśayyāyāṃ śete'nantāsano hariḥ . tadā lokā layaṃ yānti te ete gṛhamedhinām .. 4 ..
ये स्वधर्मान्न दुह्यन्ति धीराः कामार्थहेतवे । निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५ ॥
ye svadharmānna duhyanti dhīrāḥ kāmārthahetave . niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ .. 5 ..
निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः । स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥
nivṛttidharmaniratā nirmamā nirahaṅkṛtāḥ . svadharmāptena sattvena pariśuddhena cetasā .. 6 ..
सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् । परावरेशं प्रकृतिं अस्योत्पत्त्यन्तभावनम् ॥ ७ ॥
sūryadvāreṇa te yānti puruṣaṃ viśvatomukham . parāvareśaṃ prakṛtiṃ asyotpattyantabhāvanam .. 7 ..
द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते । तावद् अध्यासते लोकं परस्य परचिन्तकाः ॥ ८ ॥
dviparārdhāvasāne yaḥ pralayo brahmaṇastu te . tāvad adhyāsate lokaṃ parasya paracintakāḥ .. 8 ..
क्ष्माम्भोऽनलानिलवियन् मनैन्द्रियार्थ भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभूय परः स्वयम्भूः ॥ ९ ॥
kṣmāmbho'nalānilaviyan manaindriyārtha bhūtādibhiḥ parivṛtaṃ pratisañjihīrṣuḥ . avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyamanubhūya paraḥ svayambhūḥ .. 9 ..
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्ति अगताभिमानाः ॥ १० ॥
evaṃ paretya bhagavantamanupraviṣṭā ye yogino jitamarunmanaso virāgāḥ . tenaiva sākamamṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānamupayānti agatābhimānāḥ .. 10 ..
अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् । श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥
atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam . śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini .. 11 ..
(अनुष्टुप्)
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ १२ ॥
ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ . yogeśvaraiḥ kumārādyaiḥ siddhairyogapravartakaiḥ .. 12 ..
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥
bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā . kartṛtvātsaguṇaṃ brahma puruṣaṃ puruṣarṣabham .. 13 ..
स संसृत्य पुनः काले कालेनेश्वरमूर्तिना । जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥
sa saṃsṛtya punaḥ kāle kāleneśvaramūrtinā . jāte guṇavyatikare yathāpūrvaṃ prajāyate .. 14 ..
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् । निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥
aiśvaryaṃ pārameṣṭhyaṃ ca te'pi dharmavinirmitam . niṣevya punarāyānti guṇavyatikare sati .. 15 ..
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः । कुर्वन्ति अप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६ ॥
ye tvihāsaktamanasaḥ karmasu śraddhayānvitāḥ . kurvanti apratiṣiddhāni nityānyapi ca kṛtsnaśaḥ .. 16 ..
रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः । पितॄन् यजन्ति अनुदिनं गृहेष्वभिरताशयाः ॥ १७ ॥
rajasā kuṇṭhamanasaḥ kāmātmāno'jitendriyāḥ . pitṝn yajanti anudinaṃ gṛheṣvabhiratāśayāḥ .. 17 ..
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः । कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८ ॥
traivargikāste puruṣā vimukhā harimedhasaḥ . kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ .. 18 ..
नूनं दैवेन विहता ये चाच्युतकथासुधाम् । हित्वा शृण्वन्ति असद्गाथाः पुरीषमिव विड्भुजः ॥ १९ ॥
nūnaṃ daivena vihatā ye cācyutakathāsudhām . hitvā śṛṇvanti asadgāthāḥ purīṣamiva viḍbhujaḥ .. 19 ..
दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते । प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २० ॥
dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te . prajāmanu prajāyante śmaśānāntakriyākṛtaḥ .. 20 ..
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति । पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१ ॥
tataste kṣīṇasukṛtāḥ punarlokamimaṃ sati . patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ .. 21 ..
तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् । तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥
tasmāttvaṃ sarvabhāvena bhajasva parameṣṭhinam . tadguṇāśrayayā bhaktyā bhajanīyapadāmbujam .. 22 ..
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ॥ २३ ॥
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ . janayatyāśu vairāgyaṃ jñānaṃ yadbrahmadarśanam .. 23 ..
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः । न विगृह्णाति वैषम्यं प्रियं अप्रियमित्युत ॥ २४ ॥
yadāsya cittamartheṣu sameṣvindriyavṛttibhiḥ . na vigṛhṇāti vaiṣamyaṃ priyaṃ apriyamityuta .. 24 ..
स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् । हेयोपादेयरहितं आरूढं पदमीक्षते ॥ २५ ॥
sa tadaivātmanātmānaṃ niḥsaṅgaṃ samadarśanam . heyopādeyarahitaṃ ārūḍhaṃ padamīkṣate .. 25 ..
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्यादिभिः पृथग्भावैः भगवान् एक ईयते ॥ २६ ॥
jñānamātraṃ paraṃ brahma paramātmeśvaraḥ pumān . dṛśyādibhiḥ pṛthagbhāvaiḥ bhagavān eka īyate .. 26 ..
एतावानेव योगेन समग्रेणेह योगिनः । युज्यतेऽभिमतो ह्यर्थो यद् असङ्गस्तु कृत्स्नशः ॥ २७ ॥
etāvāneva yogena samagreṇeha yoginaḥ . yujyate'bhimato hyartho yad asaṅgastu kṛtsnaśaḥ .. 27 ..
ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥
jñānamekaṃ parācīnaiḥ indriyairbrahma nirguṇam . avabhātyartharūpeṇa bhrāntyā śabdādidharmiṇā .. 28 ..
यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराट् । एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥ २९ ॥
yathā mahān ahaṃrūpaḥ trivṛt pañcavidhaḥ svarāṭ . ekādaśavidhastasya vapuraṇḍaṃ jagadyataḥ .. 29 ..
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः । समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ ३० ॥
etadvai śraddhayā bhaktyā yogābhyāsena nityaśaḥ . samāhitātmā niḥsaṅgo viraktyā paripaśyati .. 30 ..
इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम् । येन अनुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१ ॥
ityetatkathitaṃ gurvi jñānaṃ tadbrahmadarśanam . yena anubuddhyate tattvaṃ prakṛteḥ puruṣasya ca .. 31 ..
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः । द्वयोरप्येक एवार्थो भगवत् शब्दलक्षणः ॥ ३२ ॥
jñānayogaśca manniṣṭho nairguṇyo bhaktilakṣaṇaḥ . dvayorapyeka evārtho bhagavat śabdalakṣaṇaḥ .. 32 ..
यथेन्द्रियैः पृथग्द्वारैः अर्थो बहुगुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्रवर्त्मभिः ॥ ३३ ॥
yathendriyaiḥ pṛthagdvāraiḥ artho bahuguṇāśrayaḥ . eko nāneyate tadvad bhagavān śāstravartmabhiḥ .. 33 ..
क्रियया क्रतुभिर्दानैः तपःस्वाध्यायमर्शनैः । आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ॥ ३४ ॥
kriyayā kratubhirdānaiḥ tapaḥsvādhyāyamarśanaiḥ . ātmendriyajayenāpi sannyāsena ca karmaṇām .. 34 ..
योगेन विविधाङ्गेन भक्तियोगेन चैव हि । धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥
yogena vividhāṅgena bhaktiyogena caiva hi . dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān .. 35 ..
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च । ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६ ॥
ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca . īyate bhagavānebhiḥ saguṇo nirguṇaḥ svadṛk .. 36 ..
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् । कालस्य चाव्यक्तगतेः योऽन्तर्धावति जन्तुषु ॥ ३७ ॥
prāvocaṃ bhaktiyogasya svarūpaṃ te caturvidham . kālasya cāvyaktagateḥ yo'ntardhāvati jantuṣu .. 37 ..
जीवस्य संसृतीर्बह्वीः अविद्याकर्म निर्मिताः । यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८ ॥
jīvasya saṃsṛtīrbahvīḥ avidyākarma nirmitāḥ . yāsvaṅga praviśannātmā na veda gatimātmanaḥ .. 38 ..
नैतत्खलायोपदिशेन् नाविनीताय कर्हिचित् । न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥
naitatkhalāyopadiśen nāvinītāya karhicit . na stabdhāya na bhinnāya naiva dharmadhvajāya ca .. 39 ..
न लोलुपायोपदिशेत् न गृहारूढचेतसे । नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४० ॥
na lolupāyopadiśet na gṛhārūḍhacetase . nābhaktāya ca me jātu na madbhaktadviṣāmapi .. 40 ..
श्रद्दधानाय भक्ताय विनीताय अनसूयवे । भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥
śraddadhānāya bhaktāya vinītāya anasūyave . bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca .. 41 ..
बहिर्जातविरागाय शान्तचित्ताय दीयताम् । निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२ ॥
bahirjātavirāgāya śāntacittāya dīyatām . nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ .. 42 ..
य इदं श्रृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् । यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३ ॥
ya idaṃ śrṛṇuyād amba śraddhayā puruṣaḥ sakṛt . yo vābhidhatte maccittaḥ sa hyeti padavīṃ ca me .. 43 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कपिलेये द्वात्रिंशोऽध्यायः ॥ ३२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe kapileye dvātriṃśo'dhyāyaḥ .. 32 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In