| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

एवं निशम्य कपिलस्य वचो जनित्री सा कर्दमस्य दयिता किल देवहूतिः । विस्रस्तमोहपटला तमभिप्रणम्य तुष्टाव तत्त्वविषयाङ्कित सिद्धिभूमिम् ॥ १ ॥
evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ . visrastamohapaṭalā tamabhipraṇamya tuṣṭāva tattvaviṣayāṅkita siddhibhūmim .. 1 ..
मैत्रेय उवाच -
अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते । गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यत् जठराब्जजातः ॥ २ ॥
athāpyajo'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapuste . guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yat jaṭharābjajātaḥ .. 2 ..
देवहूतिरुवाच -
स एव विश्वस्य भवान् विधत्ते गुणप्रवाहेण विभक्तवीर्यः । सर्गाद्यनीहोऽवितथाभिसन्धिः आत्मेश्वरोऽतर्क्य सहस्रशक्तिः ॥ ३ ॥
sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ . sargādyanīho'vitathābhisandhiḥ ātmeśvaro'tarkya sahasraśaktiḥ .. 3 ..
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत् । विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः ॥ ४ ॥
sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etadāsīt . viśvaṃ yugānte vaṭapatra ekaḥ śete sma māyāśiśuraṅghripānaḥ .. 4 ..
त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये । यथावतारास्तव सूकरादयः तथायमप्यात्म पथोपलब्धये ॥ ५ ॥
tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye . yathāvatārāstava sūkarādayaḥ tathāyamapyātma pathopalabdhaye .. 5 ..
यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणाद् यत् स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ६ ॥
yannāmadheyaśravaṇānukīrtanād yatprahvaṇād yat smaraṇādapi kvacit . śvādo'pi sadyaḥ savanāya kalpate kutaḥ punaste bhagavannu darśanāt .. 6 ..
अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥
aho bata śvapaco'to garīyān yajjihvāgre vartate nāma tubhyam . tepustapaste juhuvuḥ sasnurāryā brahmānūcurnāma gṛṇanti ye te .. 7 ..
तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् । स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥
taṃ tvāmahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasyātmani saṃvibhāvyam . svatejasā dhvastaguṇapravāhaṃ vande viṣṇuṃ kapilaṃ vedagarbham .. 8 ..
ईडितो भगवानेवं कपिलाख्यः परः पुमान् । वाचाविक्लवयेत्याह मातरं मातृवत्सलः ॥ ९ ॥
īḍito bhagavānevaṃ kapilākhyaḥ paraḥ pumān . vācāviklavayetyāha mātaraṃ mātṛvatsalaḥ .. 9 ..
मैत्रेय उवाच -
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे । आस्थितेन परां काष्ठां अचिराद् अवरोत्स्यसि ॥ १० ॥
mārgeṇānena mātaste susevyenoditena me . āsthitena parāṃ kāṣṭhāṃ acirād avarotsyasi .. 10 ..
कपिल उवाच -
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः । येन मां अभयं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११ ॥
śraddhatsvaitanmataṃ mahyaṃ juṣṭaṃ yadbrahmavādibhiḥ . yena māṃ abhayaṃ yāyā mṛtyumṛcchantyatadvidaḥ .. 11 ..
इति प्रदर्श्य भगवान् सतीं तां आत्मनो गतिम् । स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥
iti pradarśya bhagavān satīṃ tāṃ ātmano gatim . svamātrā brahmavādinyā kapilo'numato yayau .. 12 ..
मैत्रेय उवाच -
सा चापि तनयोक्तेन योगादेशेन योगयुक् । तस्मिन् आश्रम आपीडे सरस्वत्याः समाहिता ॥ १३ ॥
sā cāpi tanayoktena yogādeśena yogayuk . tasmin āśrama āpīḍe sarasvatyāḥ samāhitā .. 13 ..
अभीक्ष्ण अवगाहकपिशान् जटिलान् कुटिलालकान् । आत्मानं च उग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥
abhīkṣṇa avagāhakapiśān jaṭilān kuṭilālakān . ātmānaṃ ca ugratapasā bibhratī cīriṇaṃ kṛśam .. 14 ..
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् । स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥
prajāpateḥ kardamasya tapoyogavijṛmbhitam . svagārhasthyamanaupamyaṃ prārthyaṃ vaimānikairapi .. 15 ..
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥
payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ . āsanāni ca haimāni susparśāstaraṇāni ca .. 16 ..
स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः ॥ १७ ॥
svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca . ratnapradīpā ābhānti lalanā ratnasaṃyutāḥ .. 17 ..
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः । कूजद् विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८ ॥
gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ . kūjad vihaṅgamithunaṃ gāyan mattamadhuvratam .. 18 ..
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः । वाप्यां उत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९ ॥
yatra praviṣṭamātmānaṃ vibudhānucarā jaguḥ . vāpyāṃ utpalagandhinyāṃ kardamenopalālitam .. 19 ..
हित्वा तदीप्सिततमं अप्याखण्डलयोषिताम् । किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥
hitvā tadīpsitatamaṃ apyākhaṇḍalayoṣitām . kiñciccakāra vadanaṃ putraviśleṣaṇāturā .. 20 ..
वनं प्रव्रजिते पत्यौ अपत्यविरहातुरा । ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१ ॥
vanaṃ pravrajite patyau apatyavirahāturā . jñātatattvāpyabhūnnaṣṭe vatse gauriva vatsalā .. 21 ..
तमेव ध्यायती देवं अपत्यं कपिलं हरिम् । बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२ ॥
tameva dhyāyatī devaṃ apatyaṃ kapilaṃ harim . babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe .. 22 ..
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् । सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥
dhyāyatī bhagavadrūpaṃ yadāha dhyānagocaram . sutaḥ prasannavadanaṃ samastavyastacintayā .. 23 ..
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा । युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥
bhaktipravāhayogena vairāgyeṇa balīyasā . yuktānuṣṭhānajātena jñānena brahmahetunā .. 24 ..
विशुद्धेन तदात्मानं आत्मना विश्वतोमुखम् । स्वानुभूत्या तिरोभूत मायागुणविशेषणम् ॥ २५ ॥
viśuddhena tadātmānaṃ ātmanā viśvatomukham . svānubhūtyā tirobhūta māyāguṇaviśeṣaṇam .. 25 ..
ब्रह्मण्यवस्थितमतिः भगवति आत्मसंश्रये । निवृत्तजीवापत्तित्वात् क्षीणक्लेशाऽऽप्त निर्वृतिः ॥ २६ ॥
brahmaṇyavasthitamatiḥ bhagavati ātmasaṃśraye . nivṛttajīvāpattitvāt kṣīṇakleśā''pta nirvṛtiḥ .. 26 ..
नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा । न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७ ॥
nityārūḍhasamādhitvāt parāvṛttaguṇabhramā . na sasmāra tadā''tmānaṃ svapne dṛṣṭamivotthitaḥ .. 27 ..
तद्देहः परतः पोषोऽपि अकृशश्चाध्यसम्भवात् । बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८ ॥
taddehaḥ parataḥ poṣo'pi akṛśaścādhyasambhavāt . babhau malairavacchannaḥ sadhūma iva pāvakaḥ .. 28 ..
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् । दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९ ॥
svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram . daivaguptaṃ na bubudhe vāsudevapraviṣṭadhīḥ .. 29 ..
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् । आत्मानं ब्रह्मनिर्वाणं भगवन्तं अवाप ह ॥ ३० ॥
evaṃ sā kapiloktena mārgeṇācirataḥ param . ātmānaṃ brahmanirvāṇaṃ bhagavantaṃ avāpa ha .. 30 ..
तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् । नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥
tadvīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam . nāmnā siddhapadaṃ yatra sā saṃsiddhimupeyuṣī .. 31 ..
तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् । स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥
tasyāstadyogavidhutamārtyaṃ martyamabhūtsarit . srotasāṃ pravarā saumya siddhidā siddhasevitā .. 32 ..
कपिलोऽपि महायोगी भगवान् पितुराश्रमात् । मातरं समनुज्ञाप्य प्राग् उदीचीं दिशं ययौ ॥ ३३ ॥
kapilo'pi mahāyogī bhagavān piturāśramāt . mātaraṃ samanujñāpya prāg udīcīṃ diśaṃ yayau .. 33 ..
सिद्धचारण गन्धर्वैः मुनिभिश्च अप्सरोगणैः । स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४ ॥
siddhacāraṇa gandharvaiḥ munibhiśca apsarogaṇaiḥ . stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ .. 34 ..
आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः । त्रयाणामपि लोकानां उपशान्त्यै समाहितः ॥ ३५ ॥
āste yogaṃ samāsthāya sāṅkhyācāryairabhiṣṭutaḥ . trayāṇāmapi lokānāṃ upaśāntyai samāhitaḥ .. 35 ..
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ । कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६ ॥
etannigaditaṃ tāta yatpṛṣṭo'haṃ tavānagha . kapilasya ca saṃvādo devahūtyāśca pāvanaḥ .. 36 ..
य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतं आत्मयोगगुह्यम् । भगवति कृतधीः सुपर्णकेतौ उपलभते भगवत् पदारविन्दम् ॥ ३७ ॥
ya idamanuśṛṇoti yo'bhidhatte kapilamunermataṃ ātmayogaguhyam . bhagavati kṛtadhīḥ suparṇaketau upalabhate bhagavat padāravindam .. 37 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe kāpileyopākhyāne trayastriṃśo'dhyāyaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In