एवं निशम्य कपिलस्य वचो जनित्री सा कर्दमस्य दयिता किल देवहूतिः । विस्रस्तमोहपटला तमभिप्रणम्य तुष्टाव तत्त्वविषयाङ्कित सिद्धिभूमिम् ॥ १ ॥
evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ | visrastamohapaṭalā tamabhipraṇamya tuṣṭāva tattvaviṣayāṅkita siddhibhūmim || 1 ||
मैत्रेय उवाच -
अथाप्यजोऽन्तःसलिले शयानं भूतेन्द्रियार्थात्ममयं वपुस्ते । गुणप्रवाहं सदशेषबीजं दध्यौ स्वयं यत् जठराब्जजातः ॥ २ ॥
athāpyajo'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapuste | guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yat jaṭharābjajātaḥ || 2 ||
देवहूतिरुवाच -
स एव विश्वस्य भवान् विधत्ते गुणप्रवाहेण विभक्तवीर्यः । सर्गाद्यनीहोऽवितथाभिसन्धिः आत्मेश्वरोऽतर्क्य सहस्रशक्तिः ॥ ३ ॥
sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ | sargādyanīho'vitathābhisandhiḥ ātmeśvaro'tarkya sahasraśaktiḥ || 3 ||
स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतदासीत् । विश्वं युगान्ते वटपत्र एकः शेते स्म मायाशिशुरङ्घ्रिपानः ॥ ४ ॥
sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etadāsīt | viśvaṃ yugānte vaṭapatra ekaḥ śete sma māyāśiśuraṅghripānaḥ || 4 ||
त्वं देहतन्त्रः प्रशमाय पाप्मनां निदेशभाजां च विभो विभूतये । यथावतारास्तव सूकरादयः तथायमप्यात्म पथोपलब्धये ॥ ५ ॥
tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye | yathāvatārāstava sūkarādayaḥ tathāyamapyātma pathopalabdhaye || 5 ||
यन्नामधेयश्रवणानुकीर्तनाद् यत्प्रह्वणाद् यत् स्मरणादपि क्वचित् । श्वादोऽपि सद्यः सवनाय कल्पते कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ६ ॥
yannāmadheyaśravaṇānukīrtanād yatprahvaṇād yat smaraṇādapi kvacit | śvādo'pi sadyaḥ savanāya kalpate kutaḥ punaste bhagavannu darśanāt || 6 ||
अहो बत श्वपचोऽतो गरीयान् यज्जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस्तपस्ते जुहुवुः सस्नुरार्या ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७ ॥
aho bata śvapaco'to garīyān yajjihvāgre vartate nāma tubhyam | tepustapaste juhuvuḥ sasnurāryā brahmānūcurnāma gṛṇanti ye te || 7 ||
तं त्वामहं ब्रह्म परं पुमांसं प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् । स्वतेजसा ध्वस्तगुणप्रवाहं वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८ ॥
taṃ tvāmahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasyātmani saṃvibhāvyam | svatejasā dhvastaguṇapravāhaṃ vande viṣṇuṃ kapilaṃ vedagarbham || 8 ||
ईडितो भगवानेवं कपिलाख्यः परः पुमान् । वाचाविक्लवयेत्याह मातरं मातृवत्सलः ॥ ९ ॥
īḍito bhagavānevaṃ kapilākhyaḥ paraḥ pumān | vācāviklavayetyāha mātaraṃ mātṛvatsalaḥ || 9 ||
मैत्रेय उवाच -
मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे । आस्थितेन परां काष्ठां अचिराद् अवरोत्स्यसि ॥ १० ॥
mārgeṇānena mātaste susevyenoditena me | āsthitena parāṃ kāṣṭhāṃ acirād avarotsyasi || 10 ||
कपिल उवाच -
श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः । येन मां अभयं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११ ॥
śraddhatsvaitanmataṃ mahyaṃ juṣṭaṃ yadbrahmavādibhiḥ | yena māṃ abhayaṃ yāyā mṛtyumṛcchantyatadvidaḥ || 11 ||
इति प्रदर्श्य भगवान् सतीं तां आत्मनो गतिम् । स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२ ॥
iti pradarśya bhagavān satīṃ tāṃ ātmano gatim | svamātrā brahmavādinyā kapilo'numato yayau || 12 ||
मैत्रेय उवाच -
सा चापि तनयोक्तेन योगादेशेन योगयुक् । तस्मिन् आश्रम आपीडे सरस्वत्याः समाहिता ॥ १३ ॥
sā cāpi tanayoktena yogādeśena yogayuk | tasmin āśrama āpīḍe sarasvatyāḥ samāhitā || 13 ||
अभीक्ष्ण अवगाहकपिशान् जटिलान् कुटिलालकान् । आत्मानं च उग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४ ॥
abhīkṣṇa avagāhakapiśān jaṭilān kuṭilālakān | ātmānaṃ ca ugratapasā bibhratī cīriṇaṃ kṛśam || 14 ||
प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् । स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५ ॥
prajāpateḥ kardamasya tapoyogavijṛmbhitam | svagārhasthyamanaupamyaṃ prārthyaṃ vaimānikairapi || 15 ||
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६ ॥
payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ | āsanāni ca haimāni susparśāstaraṇāni ca || 16 ||
स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्नप्रदीपा आभान्ति ललना रत्नसंयुताः ॥ १७ ॥
svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca | ratnapradīpā ābhānti lalanā ratnasaṃyutāḥ || 17 ||
गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः । कूजद् विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८ ॥
gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ | kūjad vihaṅgamithunaṃ gāyan mattamadhuvratam || 18 ||
यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः । वाप्यां उत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९ ॥
yatra praviṣṭamātmānaṃ vibudhānucarā jaguḥ | vāpyāṃ utpalagandhinyāṃ kardamenopalālitam || 19 ||
हित्वा तदीप्सिततमं अप्याखण्डलयोषिताम् । किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २० ॥
hitvā tadīpsitatamaṃ apyākhaṇḍalayoṣitām | kiñciccakāra vadanaṃ putraviśleṣaṇāturā || 20 ||
वनं प्रव्रजिते पत्यौ अपत्यविरहातुरा । ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१ ॥
vanaṃ pravrajite patyau apatyavirahāturā | jñātatattvāpyabhūnnaṣṭe vatse gauriva vatsalā || 21 ||
तमेव ध्यायती देवं अपत्यं कपिलं हरिम् । बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२ ॥
tameva dhyāyatī devaṃ apatyaṃ kapilaṃ harim | babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe || 22 ||
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् । सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३ ॥
dhyāyatī bhagavadrūpaṃ yadāha dhyānagocaram | sutaḥ prasannavadanaṃ samastavyastacintayā || 23 ||
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा । युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४ ॥
bhaktipravāhayogena vairāgyeṇa balīyasā | yuktānuṣṭhānajātena jñānena brahmahetunā || 24 ||
विशुद्धेन तदात्मानं आत्मना विश्वतोमुखम् । स्वानुभूत्या तिरोभूत मायागुणविशेषणम् ॥ २५ ॥
viśuddhena tadātmānaṃ ātmanā viśvatomukham | svānubhūtyā tirobhūta māyāguṇaviśeṣaṇam || 25 ||
ब्रह्मण्यवस्थितमतिः भगवति आत्मसंश्रये । निवृत्तजीवापत्तित्वात् क्षीणक्लेशाऽऽप्त निर्वृतिः ॥ २६ ॥
brahmaṇyavasthitamatiḥ bhagavati ātmasaṃśraye | nivṛttajīvāpattitvāt kṣīṇakleśā''pta nirvṛtiḥ || 26 ||
नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा । न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७ ॥
nityārūḍhasamādhitvāt parāvṛttaguṇabhramā | na sasmāra tadā''tmānaṃ svapne dṛṣṭamivotthitaḥ || 27 ||
तद्देहः परतः पोषोऽपि अकृशश्चाध्यसम्भवात् । बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८ ॥
taddehaḥ parataḥ poṣo'pi akṛśaścādhyasambhavāt | babhau malairavacchannaḥ sadhūma iva pāvakaḥ || 28 ||
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् । दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९ ॥
svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram | daivaguptaṃ na bubudhe vāsudevapraviṣṭadhīḥ || 29 ||
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् । आत्मानं ब्रह्मनिर्वाणं भगवन्तं अवाप ह ॥ ३० ॥
evaṃ sā kapiloktena mārgeṇācirataḥ param | ātmānaṃ brahmanirvāṇaṃ bhagavantaṃ avāpa ha || 30 ||
तद्वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् । नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१ ॥
tadvīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam | nāmnā siddhapadaṃ yatra sā saṃsiddhimupeyuṣī || 31 ||
तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् । स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२ ॥
tasyāstadyogavidhutamārtyaṃ martyamabhūtsarit | srotasāṃ pravarā saumya siddhidā siddhasevitā || 32 ||
कपिलोऽपि महायोगी भगवान् पितुराश्रमात् । मातरं समनुज्ञाप्य प्राग् उदीचीं दिशं ययौ ॥ ३३ ॥
kapilo'pi mahāyogī bhagavān piturāśramāt | mātaraṃ samanujñāpya prāg udīcīṃ diśaṃ yayau || 33 ||
सिद्धचारण गन्धर्वैः मुनिभिश्च अप्सरोगणैः । स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४ ॥
siddhacāraṇa gandharvaiḥ munibhiśca apsarogaṇaiḥ | stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ || 34 ||
आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः । त्रयाणामपि लोकानां उपशान्त्यै समाहितः ॥ ३५ ॥
āste yogaṃ samāsthāya sāṅkhyācāryairabhiṣṭutaḥ | trayāṇāmapi lokānāṃ upaśāntyai samāhitaḥ || 35 ||
एतन्निगदितं तात यत्पृष्टोऽहं तवानघ । कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६ ॥
etannigaditaṃ tāta yatpṛṣṭo'haṃ tavānagha | kapilasya ca saṃvādo devahūtyāśca pāvanaḥ || 36 ||
य इदमनुशृणोति योऽभिधत्ते कपिलमुनेर्मतं आत्मयोगगुह्यम् । भगवति कृतधीः सुपर्णकेतौ उपलभते भगवत् पदारविन्दम् ॥ ३७ ॥
ya idamanuśṛṇoti yo'bhidhatte kapilamunermataṃ ātmayogaguhyam | bhagavati kṛtadhīḥ suparṇaketau upalabhate bhagavat padāravindam || 37 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe kāpileyopākhyāne trayastriṃśo'dhyāyaḥ || 33 ||
ॐ श्री परमात्मने नमः