| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ऋषिरुवाच - (अनुष्टुप्)
इति तासां स्वशक्तीनां सतीनामसमेत्य सः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ १ ॥
iti tāsāṃ svaśaktīnāṃ satīnāmasametya saḥ . prasuptalokatantrāṇāṃ niśāmya gatimīśvaraḥ .. 1 ..
कालसञ्ज्ञां तदा देवीं बिभ्रत् शक्तिमुरुक्रमः । त्रयोविंशति तत्त्वानां गणं युगपदाविशत् ॥ २ ॥
kālasañjñāṃ tadā devīṃ bibhrat śaktimurukramaḥ . trayoviṃśati tattvānāṃ gaṇaṃ yugapadāviśat .. 2 ..
सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् । भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥
so'nupraviṣṭo bhagavān ceṣṭārūpeṇa taṃ gaṇam . bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan .. 3 ..
प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः । प्रेरितोऽजनयत्स्वाभिः मात्राभिः अधिपूरुषम् ॥ ४ ॥
prabuddhakarma daivena trayoviṃśatiko gaṇaḥ . prerito'janayatsvābhiḥ mātrābhiḥ adhipūruṣam .. 4 ..
परेण विशता स्वस्मिन् मात्रया विश्वसृग्गणः । चुक्षोभान्योन्यमासाद्य यस्मिन् लोकाश्चराचराः ॥ ५ ॥
pareṇa viśatā svasmin mātrayā viśvasṛggaṇaḥ . cukṣobhānyonyamāsādya yasmin lokāścarācarāḥ .. 5 ..
हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् । आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६ ॥
hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān . āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ .. 6 ..
स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् । विबभाजात्मनात्मानं एकधा दशधा त्रिधा ॥ ७ ॥
sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān . vibabhājātmanātmānaṃ ekadhā daśadhā tridhā .. 7 ..
एष ह्यशेषसत्त्वानां आत्मांशः परमात्मनः । आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥
eṣa hyaśeṣasattvānāṃ ātmāṃśaḥ paramātmanaḥ . ādyo'vatāro yatrāsau bhūtagrāmo vibhāvyate .. 8 ..
साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा । विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥
sādhyātmaḥ sādhidaivaśca sādhibhūta iti tridhā . virāṭprāṇo daśavidha ekadhā hṛdayena ca .. 9 ..
स्मरन्विश्वसृजामीशो विज्ञापितं अधोक्षजः । विराजं अतपत्स्वेन तेजसैषां विवृत्तये ॥ १० ॥
smaranviśvasṛjāmīśo vijñāpitaṃ adhokṣajaḥ . virājaṃ atapatsvena tejasaiṣāṃ vivṛttaye .. 10 ..
अथ तस्याभितप्तस्य कति चायतनानि ह । निरभिद्यन्त देवानां तानि मे गदतः श्रृणु ॥ ११ ॥
atha tasyābhitaptasya kati cāyatanāni ha . nirabhidyanta devānāṃ tāni me gadataḥ śrṛṇu .. 11 ..
तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् । वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२ ॥
tasyāgnirāsyaṃ nirbhinnaṃ lokapālo'viśatpadam . vācā svāṃśena vaktavyaṃ yayāsau pratipadyate .. 12 ..
निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः । जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३ ॥
nirbhinnaṃ tālu varuṇo lokapālo'viśaddhareḥ . jihvayāṃśena ca rasaṃ yayāsau pratipadyate .. 13 ..
निर्भिन्ने अश्विनौ नासे विष्णोः आविशतां पदम् । घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥
nirbhinne aśvinau nāse viṣṇoḥ āviśatāṃ padam . ghrāṇenāṃśena gandhasya pratipattiryato bhavet .. 14 ..
निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः । चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥
nirbhinne akṣiṇī tvaṣṭā lokapālo'viśadvibhoḥ . cakṣuṣāṃśena rūpāṇāṃ pratipattiryato bhavet .. 15 ..
निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् । प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥
nirbhinnānyasya carmāṇi lokapālo'nilo'viśat . prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate .. 16 ..
कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः । श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥
karṇau asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśurdiśaḥ . śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate .. 17 ..
त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः । अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते ॥ १८ ॥
tvacamasya vinirbhinnāṃ viviśurdhiṣṇyamoṣadhīḥ . aṃśena romabhiḥ kaṇḍūṃ yairasau pratipadyate .. 18 ..
मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् । रेतसांशेन येनासौ आनन्दं प्रतिपद्यते ॥ १९ ॥
meḍhraṃ tasya vinirbhinnaṃ svadhiṣṇyaṃ ka upāviśat . retasāṃśena yenāsau ānandaṃ pratipadyate .. 19 ..
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥
gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat . pāyunāṃśena yenāsau visargaṃ pratipadyate .. 20 ..
हस्तावस्य विनिर्भिन्नौ इन्द्रः स्वर्पतिराविशत् । वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥
hastāvasya vinirbhinnau indraḥ svarpatirāviśat . vārtayāṃśena puruṣo yayā vṛttiṃ prapadyate .. 21 ..
पादौ अस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् । गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥
pādau asya vinirbhinnau lokeśo viṣṇurāviśat . gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate .. 22 ..
बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् । बोधेनांशेन बोद्धव्य प्रतिपत्तिर्यतो भवेत् ॥ २३ ॥
buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyamāviśat . bodhenāṃśena boddhavya pratipattiryato bhavet .. 23 ..
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४ ॥
hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyamāviśat . manasāṃśena yenāsau vikriyāṃ pratipadyate .. 24 ..
आत्मानं चास्य निर्भिन्नं अभिमानोऽविशत्पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥
ātmānaṃ cāsya nirbhinnaṃ abhimāno'viśatpadam . karmaṇāṃśena yenāsau kartavyaṃ pratipadyate .. 25 ..
सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् । चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥
sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyamupāviśat . cittenāṃśena yenāsau vijñānaṃ pratipadyate .. 26 ..
शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत । गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७ ॥
śīrṣṇo'sya dyaurdharā padbhyāṃ khaṃ nābherudapadyata . guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ .. 27 ..
आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजःस्वभावेन पणयो ये च ताननु ॥ २८ ॥
ātyantikena sattvena divaṃ devāḥ prapedire . dharāṃ rajaḥsvabhāvena paṇayo ye ca tānanu .. 28 ..
तार्तीयेन स्वभावेन भगवन् नाभिमाश्रिताः । उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ २९ ॥
tārtīyena svabhāvena bhagavan nābhimāśritāḥ . ubhayorantaraṃ vyoma ye rudrapārṣadāṃ gaṇāḥ .. 29 ..
मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । यस्तून्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥
mukhato'vartata brahma puruṣasya kurūdvaha . yastūnmukhatvād varṇānāṃ mukhyo'bhūd brāhmaṇo guruḥ .. 30 ..
बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः । यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ ३१ ॥
bāhubhyo'vartata kṣatraṃ kṣatriyastadanuvrataḥ . yo jātastrāyate varṇān pauruṣaḥ kaṇṭakakṣatāt .. 31 ..
विशोऽवर्तन्त तस्योर्वोः लोकवृत्तिकरीर्विभोः । वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥
viśo'vartanta tasyorvoḥ lokavṛttikarīrvibhoḥ . vaiśyastadudbhavo vārtāṃ nṛṇāṃ yaḥ samavartayat .. 32 ..
पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये । तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥
padbhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye . tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ .. 33 ..
एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् । श्रद्धया आत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४ ॥
ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim . śraddhayā ātmaviśuddhyarthaṃ yajjātāḥ saha vṛttibhiḥ .. 34 ..
एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः । कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५ ॥
etat kṣattarbhagavato daivakarmātmarūpiṇaḥ . kaḥ śraddadhyādupākartuṃ yogamāyābalodayam .. 35 ..
तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् । कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६ ॥
tathāpi kīrtayāmyaṅga yathāmati yathāśrutam . kīrtiṃ hareḥ svāṃ satkartuṃ giramanyābhidhāsatīm .. 36 ..
एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः । श्रुतेश्च विद्वद्भिरुपाकृतायां कथासुधायां उपसम्प्रयोगम् ॥ ३७ ॥
ekāntalābhaṃ vacaso nu puṃsāṃ suślokamaulerguṇavādamāhuḥ . śruteśca vidvadbhirupākṛtāyāṃ kathāsudhāyāṃ upasamprayogam .. 37 ..
आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना । संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८ ॥
ātmano'vasito vatsa mahimā kavinā''dinā . saṃvatsarasahasrānte dhiyā yogavipakvayā .. 38 ..
अतो भगवतो माया मायिनामपि मोहिनी । यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥
ato bhagavato māyā māyināmapi mohinī . yatsvayaṃ cātmavartmātmā na veda kimutāpare .. 39 ..
यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह । अहं चान्य इमे देवाः तस्मै भगवते नमः ॥ ४० ॥
yato'prāpya nyavartanta vācaśca manasā saha . ahaṃ cānya ime devāḥ tasmai bhagavate namaḥ .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ṣaṣṭho'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In