Bhagavata Purana

Adhyaya - 6

Cosmology : Creation of the Universe

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषिरुवाच - (अनुष्टुप्)
इति तासां स्वशक्तीनां सतीनामसमेत्य सः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिमीश्वरः ॥ १ ॥
iti tāsāṃ svaśaktīnāṃ satīnāmasametya saḥ | prasuptalokatantrāṇāṃ niśāmya gatimīśvaraḥ || 1 ||

Adhyaya:    6

Shloka :    1

कालसञ्ज्ञां तदा देवीं बिभ्रत् शक्तिमुरुक्रमः । त्रयोविंशति तत्त्वानां गणं युगपदाविशत् ॥ २ ॥
kālasañjñāṃ tadā devīṃ bibhrat śaktimurukramaḥ | trayoviṃśati tattvānāṃ gaṇaṃ yugapadāviśat || 2 ||

Adhyaya:    6

Shloka :    2

सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् । भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥
so'nupraviṣṭo bhagavān ceṣṭārūpeṇa taṃ gaṇam | bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan || 3 ||

Adhyaya:    6

Shloka :    3

प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः । प्रेरितोऽजनयत्स्वाभिः मात्राभिः अधिपूरुषम् ॥ ४ ॥
prabuddhakarma daivena trayoviṃśatiko gaṇaḥ | prerito'janayatsvābhiḥ mātrābhiḥ adhipūruṣam || 4 ||

Adhyaya:    6

Shloka :    4

परेण विशता स्वस्मिन् मात्रया विश्वसृग्गणः । चुक्षोभान्योन्यमासाद्य यस्मिन् लोकाश्चराचराः ॥ ५ ॥
pareṇa viśatā svasmin mātrayā viśvasṛggaṇaḥ | cukṣobhānyonyamāsādya yasmin lokāścarācarāḥ || 5 ||

Adhyaya:    6

Shloka :    5

हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् । आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६ ॥
hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān | āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ || 6 ||

Adhyaya:    6

Shloka :    6

स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् । विबभाजात्मनात्मानं एकधा दशधा त्रिधा ॥ ७ ॥
sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān | vibabhājātmanātmānaṃ ekadhā daśadhā tridhā || 7 ||

Adhyaya:    6

Shloka :    7

एष ह्यशेषसत्त्वानां आत्मांशः परमात्मनः । आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥
eṣa hyaśeṣasattvānāṃ ātmāṃśaḥ paramātmanaḥ | ādyo'vatāro yatrāsau bhūtagrāmo vibhāvyate || 8 ||

Adhyaya:    6

Shloka :    8

साध्यात्मः साधिदैवश्च साधिभूत इति त्रिधा । विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥
sādhyātmaḥ sādhidaivaśca sādhibhūta iti tridhā | virāṭprāṇo daśavidha ekadhā hṛdayena ca || 9 ||

Adhyaya:    6

Shloka :    9

स्मरन्विश्वसृजामीशो विज्ञापितं अधोक्षजः । विराजं अतपत्स्वेन तेजसैषां विवृत्तये ॥ १० ॥
smaranviśvasṛjāmīśo vijñāpitaṃ adhokṣajaḥ | virājaṃ atapatsvena tejasaiṣāṃ vivṛttaye || 10 ||

Adhyaya:    6

Shloka :    10

अथ तस्याभितप्तस्य कति चायतनानि ह । निरभिद्यन्त देवानां तानि मे गदतः श्रृणु ॥ ११ ॥
atha tasyābhitaptasya kati cāyatanāni ha | nirabhidyanta devānāṃ tāni me gadataḥ śrṛṇu || 11 ||

Adhyaya:    6

Shloka :    11

तस्याग्निरास्यं निर्भिन्नं लोकपालोऽविशत्पदम् । वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ १२ ॥
tasyāgnirāsyaṃ nirbhinnaṃ lokapālo'viśatpadam | vācā svāṃśena vaktavyaṃ yayāsau pratipadyate || 12 ||

Adhyaya:    6

Shloka :    12

निर्भिन्नं तालु वरुणो लोकपालोऽविशद्धरेः । जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ १३ ॥
nirbhinnaṃ tālu varuṇo lokapālo'viśaddhareḥ | jihvayāṃśena ca rasaṃ yayāsau pratipadyate || 13 ||

Adhyaya:    6

Shloka :    13

निर्भिन्ने अश्विनौ नासे विष्णोः आविशतां पदम् । घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥
nirbhinne aśvinau nāse viṣṇoḥ āviśatāṃ padam | ghrāṇenāṃśena gandhasya pratipattiryato bhavet || 14 ||

Adhyaya:    6

Shloka :    14

निर्भिन्ने अक्षिणी त्वष्टा लोकपालोऽविशद्विभोः । चक्षुषांशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥
nirbhinne akṣiṇī tvaṣṭā lokapālo'viśadvibhoḥ | cakṣuṣāṃśena rūpāṇāṃ pratipattiryato bhavet || 15 ||

Adhyaya:    6

Shloka :    15

निर्भिन्नान्यस्य चर्माणि लोकपालोऽनिलोऽविशत् । प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥
nirbhinnānyasya carmāṇi lokapālo'nilo'viśat | prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate || 16 ||

Adhyaya:    6

Shloka :    16

कर्णौ अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर्दिशः । श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥
karṇau asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśurdiśaḥ | śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate || 17 ||

Adhyaya:    6

Shloka :    17

त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमोषधीः । अंशेन रोमभिः कण्डूं यैरसौ प्रतिपद्यते ॥ १८ ॥
tvacamasya vinirbhinnāṃ viviśurdhiṣṇyamoṣadhīḥ | aṃśena romabhiḥ kaṇḍūṃ yairasau pratipadyate || 18 ||

Adhyaya:    6

Shloka :    18

मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् । रेतसांशेन येनासौ आनन्दं प्रतिपद्यते ॥ १९ ॥
meḍhraṃ tasya vinirbhinnaṃ svadhiṣṇyaṃ ka upāviśat | retasāṃśena yenāsau ānandaṃ pratipadyate || 19 ||

Adhyaya:    6

Shloka :    19

गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥
gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat | pāyunāṃśena yenāsau visargaṃ pratipadyate || 20 ||

Adhyaya:    6

Shloka :    20

हस्तावस्य विनिर्भिन्नौ इन्द्रः स्वर्पतिराविशत् । वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥
hastāvasya vinirbhinnau indraḥ svarpatirāviśat | vārtayāṃśena puruṣo yayā vṛttiṃ prapadyate || 21 ||

Adhyaya:    6

Shloka :    21

पादौ अस्य विनिर्भिन्नौ लोकेशो विष्णुराविशत् । गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥
pādau asya vinirbhinnau lokeśo viṣṇurāviśat | gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate || 22 ||

Adhyaya:    6

Shloka :    22

बुद्धिं चास्य विनिर्भिन्नां वागीशो धिष्ण्यमाविशत् । बोधेनांशेन बोद्धव्य प्रतिपत्तिर्यतो भवेत् ॥ २३ ॥
buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyamāviśat | bodhenāṃśena boddhavya pratipattiryato bhavet || 23 ||

Adhyaya:    6

Shloka :    23

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २४ ॥
hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyamāviśat | manasāṃśena yenāsau vikriyāṃ pratipadyate || 24 ||

Adhyaya:    6

Shloka :    24

आत्मानं चास्य निर्भिन्नं अभिमानोऽविशत्पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥
ātmānaṃ cāsya nirbhinnaṃ abhimāno'viśatpadam | karmaṇāṃśena yenāsau kartavyaṃ pratipadyate || 25 ||

Adhyaya:    6

Shloka :    25

सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् । चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥
sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyamupāviśat | cittenāṃśena yenāsau vijñānaṃ pratipadyate || 26 ||

Adhyaya:    6

Shloka :    26

शीर्ष्णोऽस्य द्यौर्धरा पद्‍भ्यां खं नाभेरुदपद्यत । गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७ ॥
śīrṣṇo'sya dyaurdharā pad‍bhyāṃ khaṃ nābherudapadyata | guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ || 27 ||

Adhyaya:    6

Shloka :    27

आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजःस्वभावेन पणयो ये च ताननु ॥ २८ ॥
ātyantikena sattvena divaṃ devāḥ prapedire | dharāṃ rajaḥsvabhāvena paṇayo ye ca tānanu || 28 ||

Adhyaya:    6

Shloka :    28

तार्तीयेन स्वभावेन भगवन् नाभिमाश्रिताः । उभयोरन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ २९ ॥
tārtīyena svabhāvena bhagavan nābhimāśritāḥ | ubhayorantaraṃ vyoma ye rudrapārṣadāṃ gaṇāḥ || 29 ||

Adhyaya:    6

Shloka :    29

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । यस्तून्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥
mukhato'vartata brahma puruṣasya kurūdvaha | yastūnmukhatvād varṇānāṃ mukhyo'bhūd brāhmaṇo guruḥ || 30 ||

Adhyaya:    6

Shloka :    30

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः । यो जातस्त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ ३१ ॥
bāhubhyo'vartata kṣatraṃ kṣatriyastadanuvrataḥ | yo jātastrāyate varṇān pauruṣaḥ kaṇṭakakṣatāt || 31 ||

Adhyaya:    6

Shloka :    31

विशोऽवर्तन्त तस्योर्वोः लोकवृत्तिकरीर्विभोः । वैश्यस्तदुद्‍भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥
viśo'vartanta tasyorvoḥ lokavṛttikarīrvibhoḥ | vaiśyastadud‍bhavo vārtāṃ nṛṇāṃ yaḥ samavartayat || 32 ||

Adhyaya:    6

Shloka :    32

पद्‍भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये । तस्यां जातः पुरा शूद्रो यद्‌वृत्त्या तुष्यते हरिः ॥ ३३ ॥
pad‍bhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye | tasyāṃ jātaḥ purā śūdro yad‌vṛttyā tuṣyate hariḥ || 33 ||

Adhyaya:    6

Shloka :    33

एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् । श्रद्धया आत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४ ॥
ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim | śraddhayā ātmaviśuddhyarthaṃ yajjātāḥ saha vṛttibhiḥ || 34 ||

Adhyaya:    6

Shloka :    34

एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः । कः श्रद्दध्यादुपाकर्तुं योगमायाबलोदयम् ॥ ३५ ॥
etat kṣattarbhagavato daivakarmātmarūpiṇaḥ | kaḥ śraddadhyādupākartuṃ yogamāyābalodayam || 35 ||

Adhyaya:    6

Shloka :    35

तथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् । कीर्तिं हरेः स्वां सत्कर्तुं गिरमन्याभिधासतीम् ॥ ३६ ॥
tathāpi kīrtayāmyaṅga yathāmati yathāśrutam | kīrtiṃ hareḥ svāṃ satkartuṃ giramanyābhidhāsatīm || 36 ||

Adhyaya:    6

Shloka :    36

एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर्गुणवादमाहुः । श्रुतेश्च विद्वद्‌भिरुपाकृतायां कथासुधायां उपसम्प्रयोगम् ॥ ३७ ॥
ekāntalābhaṃ vacaso nu puṃsāṃ suślokamaulerguṇavādamāhuḥ | śruteśca vidvad‌bhirupākṛtāyāṃ kathāsudhāyāṃ upasamprayogam || 37 ||

Adhyaya:    6

Shloka :    37

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना । संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८ ॥
ātmano'vasito vatsa mahimā kavinā''dinā | saṃvatsarasahasrānte dhiyā yogavipakvayā || 38 ||

Adhyaya:    6

Shloka :    38

अतो भगवतो माया मायिनामपि मोहिनी । यत्स्वयं चात्मवर्त्मात्मा न वेद किमुतापरे ॥ ३९ ॥
ato bhagavato māyā māyināmapi mohinī | yatsvayaṃ cātmavartmātmā na veda kimutāpare || 39 ||

Adhyaya:    6

Shloka :    39

यतोऽप्राप्य न्यवर्तन्त वाचश्च मनसा सह । अहं चान्य इमे देवाः तस्मै भगवते नमः ॥ ४० ॥
yato'prāpya nyavartanta vācaśca manasā saha | ahaṃ cānya ime devāḥ tasmai bhagavate namaḥ || 40 ||

Adhyaya:    6

Shloka :    40

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe ṣaṣṭho'dhyāyaḥ || 6 ||

Adhyaya:    6

Shloka :    41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In