| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच -(अनुष्टुप्)
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १ ॥
evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ . prīṇayanniva bhāratyā viduraḥ pratyabhāṣata .. 1 ..
विदुर उवाच ।
ब्रह्मन् कथं भगवतः चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ २ ॥
brahman kathaṃ bhagavataḥ cinmātrasyāvikāriṇaḥ . līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ .. 2 ..
क्रीडायां उद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ ३ ॥
krīḍāyāṃ udyamo'rbhasya kāmaścikrīḍiṣānyataḥ . svatastṛptasya ca kathaṃ nivṛttasya sadānyataḥ .. 3 ..
अस्राक्षीत् भगवान् विश्वं गुणमय्याऽऽत्ममायया । तया संस्थापयत्येतद् भूयः प्रत्यपिधास्यति ॥ ४ ॥
asrākṣīt bhagavān viśvaṃ guṇamayyā''tmamāyayā . tayā saṃsthāpayatyetad bhūyaḥ pratyapidhāsyati .. 4 ..
देशतः कालतो योऽसौ अवस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥
deśataḥ kālato yo'sau avasthātaḥ svato'nyataḥ . aviluptāvabodhātmā sa yujyetājayā katham .. 5 ..
भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥
bhagavāneka evaiṣa sarvakṣetreṣvavasthitaḥ . amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ .. 6 ..
एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे । तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥
etasminme mano vidvan khidyate'jñānasaṅkaṭe . tannaḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat .. 7 ..
श्रीशुक उवाच -
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः । प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८ ॥
sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ . pratyāha bhagavaccittaḥ smayanniva gatasmayaḥ .. 8 ..
मैत्रेय उवाच -
सेयं भगवतो माया यन्नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥
seyaṃ bhagavato māyā yannayena virudhyate . īśvarasya vimuktasya kārpaṇyamuta bandhanam .. 9 ..
यदर्थेन विनामुष्य पुंस आत्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥
yadarthena vināmuṣya puṃsa ātmaviparyayaḥ . pratīyata upadraṣṭuḥ svaśiraśchedanādikaḥ .. 10 ..
यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः । दृश्यतेऽसन्नपि द्रष्टुः आत्मनोऽनात्मनो गुणः ॥ ११ ॥
yathā jale candramasaḥ kampādistatkṛto guṇaḥ . dṛśyate'sannapi draṣṭuḥ ātmano'nātmano guṇaḥ .. 11 ..
स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥
sa vai nivṛttidharmeṇa vāsudevānukampayā . bhagavadbhaktiyogena tirodhatte śanairiha .. 12 ..
यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥
yadendriyoparāmo'tha draṣṭrātmani pare harau . vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ .. 13 ..
अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः । किं वा पुनस्तच्चरणारविन्द परागसेवारतिरात्मलब्धा ॥ १४ ॥
aśeṣasaṅkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ . kiṃ vā punastaccaraṇāravinda parāgasevāratirātmalabdhā .. 14 ..
विदुर उवाच - (अनुष्टुप्)
सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥
sañchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho . ubhayatrāpi bhagavan mano me sampradhāvati .. 15 ..
साध्वेतद् व्याहृतं विद्वन् आत्ममायायनं हरेः । आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः ॥ १६ ॥
sādhvetad vyāhṛtaṃ vidvan ātmamāyāyanaṃ hareḥ . ābhātyapārthaṃ nirmūlaṃ viśvamūlaṃ na yadbahiḥ .. 16 ..
यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥
yaśca mūḍhatamo loke yaśca buddheḥ paraṃ gataḥ . tāvubhau sukhamedhete kliśyatyantarito janaḥ .. 17 ..
अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्चरण सेवयाहं पराणुदे ॥ १८ ॥
arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ . tāṃ cāpi yuṣmaccaraṇa sevayāhaṃ parāṇude .. 18 ..
यत्सेवया भगवतः कूटस्थस्य मधुद्विषः । रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १९ ॥
yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ . ratirāso bhavettīvraḥ pādayorvyasanārdanaḥ .. 19 ..
दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥
durāpā hyalpatapasaḥ sevā vaikuṇṭhavartmasu . yatropagīyate nityaṃ devadevo janārdanaḥ .. 20 ..
सृष्ट्वाग्रे महदादीनि सविकाराणि अनुक्रमात् । तेभ्यो विराजं उद्धृत्य तमनु प्राविशद्विभुः ॥ २१ ॥
sṛṣṭvāgre mahadādīni savikārāṇi anukramāt . tebhyo virājaṃ uddhṛtya tamanu prāviśadvibhuḥ .. 21 ..
यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् । यत्र विश्व इमे लोकाः सविकाशं समासते ॥ २२ ॥
yamāhurādyaṃ puruṣaṃ sahasrāṅghryūrubāhukam . yatra viśva ime lokāḥ savikāśaṃ samāsate .. 22 ..
यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियः त्रिवृत् । त्वयेरितो यतो वर्णाः तद्विभूतीर्वदस्व नः ॥ २३ ॥
yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyaḥ trivṛt . tvayerito yato varṇāḥ tadvibhūtīrvadasva naḥ .. 23 ..
यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः । प्रजा विचित्राकृतय आसन्याभिरिदं ततम् ॥ २४ ॥
yatra putraiśca pautraiśca naptṛbhiḥ saha gotrajaiḥ . prajā vicitrākṛtaya āsanyābhiridaṃ tatam .. 24 ..
प्रजापतीनां स पतिः चकॢपे कान् प्रजापतीन् । सर्गांश्चैवानुसर्गांश्च मनून् मन्वन्तराधिपान् ॥ २५ ॥
prajāpatīnāṃ sa patiḥ cakḷpe kān prajāpatīn . sargāṃścaivānusargāṃśca manūn manvantarādhipān .. 25 ..
एतेषामपि वंशांश्च वंशानुचरितानि च । उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ॥ २६ ॥
eteṣāmapi vaṃśāṃśca vaṃśānucaritāni ca . uparyadhaśca ye lokā bhūmermitrātmajāsate .. 26 ..
तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय । तिर्यङ्मानुषदेवानां सरीसृप पतत्त्रिणाम् । वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम् ॥ २७॥
teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūrlokasya ca varṇaya . tiryaṅmānuṣadevānāṃ sarīsṛpa patattriṇām . vada naḥ sargasaṃvyūhaṃ gārbhasvedadvijodbhidām .. 27..
गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् । सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥
guṇāvatārairviśvasya sargasthityapyayāśrayam . sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam .. 28 ..
वर्णाश्रमविभागांश्च रूपशीलस्वभावतः । ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥
varṇāśramavibhāgāṃśca rūpaśīlasvabhāvataḥ . ṛṣīṇāṃ janmakarmāṇi vedasya ca vikarṣaṇam .. 29 ..
यज्ञस्य च वितानानि योगस्य च पथः प्रभो । नैष्कर्म्यस्य च साङ्ख्यस्य तंत्रं वा भगवत्स्मृतम् ॥ ३० ॥
yajñasya ca vitānāni yogasya ca pathaḥ prabho . naiṣkarmyasya ca sāṅkhyasya taṃtraṃ vā bhagavatsmṛtam .. 30 ..
पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् । जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥ ३१ ॥
pāṣaṇḍapathavaiṣamyaṃ pratilomaniveśanam . jīvasya gatayo yāśca yāvatīrguṇakarmajāḥ .. 31 ..
धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः । वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥
dharmārthakāmamokṣāṇāṃ nimittānyavirodhataḥ . vārtāyā daṇḍanīteśca śrutasya ca vidhiṃ pṛthak .. 32 ..
श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च । ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥
śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargameva ca . grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim .. 33 ..
दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् । प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥
dānasya tapaso vāpi yacceṣṭāpūrtayoḥ phalam . pravāsasthasya yo dharmo yaśca puṃsa utāpadi .. 34 ..
येन वा भगवान् तुस्तुष्येद् धर्मयोनिर्जनार्दनः । सम्प्रसीदति वा येषां एतत् आख्याहि मेऽनघ ॥ ३५ ॥
yena vā bhagavān tustuṣyed dharmayonirjanārdanaḥ . samprasīdati vā yeṣāṃ etat ākhyāhi me'nagha .. 35 ..
अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टमपि ब्रूयुः गुरवो दीनवत्सलाः ॥ ३६ ॥
anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama . anāpṛṣṭamapi brūyuḥ guravo dīnavatsalāḥ .. 36 ..
तत्त्वानां भगवन् तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥
tattvānāṃ bhagavan teṣāṃ katidhā pratisaṅkramaḥ . tatremaṃ ka upāsīran ka u svidanuśerate .. 37 ..
पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत्तद् गुरुशिष्यप्रयोजनम् ॥ ३८ ॥
puruṣasya ca saṃsthānaṃ svarūpaṃ vā parasya ca . jñānaṃ ca naigamaṃ yattad guruśiṣyaprayojanam .. 38 ..
निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः । स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥
nimittāni ca tasyeha proktānyanaghasūribhiḥ . svato jñānaṃ kutaḥ puṃsāṃ bhaktirvairāgyameva vā .. 39 ..
एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया । ब्रूहि मेऽज्ञस्य मित्रत्वात् अजया नष्टचक्षुषः ॥ ४० ॥
etānme pṛcchataḥ praśnān hareḥ karmavivitsayā . brūhi me'jñasya mitratvāt ajayā naṣṭacakṣuṣaḥ .. 40 ..
सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ । जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥
sarve vedāśca yajñāśca tapo dānāni cānagha . jīvābhayapradānasya na kurvīran kalāmapi .. 41 ..
श्रीशुक उवाच -
स इत्थं आपृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः । प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥
sa itthaṃ āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ . pravṛddhaharṣo bhagavatkathāyāṃ sañcoditastaṃ prahasannivāha .. 42 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe saptamo'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In