Bhagavata Purana

Adhyaya - 7

Vidura's Queries

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच -(अनुष्टुप्)
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १ ॥
evaṃ bruvāṇaṃ maitreyaṃ dvaipāyanasuto budhaḥ | prīṇayanniva bhāratyā viduraḥ pratyabhāṣata || 1 ||

Adhyaya:    7

Shloka :    1

विदुर उवाच ।
ब्रह्मन् कथं भगवतः चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ २ ॥
brahman kathaṃ bhagavataḥ cinmātrasyāvikāriṇaḥ | līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ || 2 ||

Adhyaya:    7

Shloka :    2

क्रीडायां उद्यमोऽर्भस्य कामश्चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ ३ ॥
krīḍāyāṃ udyamo'rbhasya kāmaścikrīḍiṣānyataḥ | svatastṛptasya ca kathaṃ nivṛttasya sadānyataḥ || 3 ||

Adhyaya:    7

Shloka :    3

अस्राक्षीत् भगवान् विश्वं गुणमय्याऽऽत्ममायया । तया संस्थापयत्येतद् भूयः प्रत्यपिधास्यति ॥ ४ ॥
asrākṣīt bhagavān viśvaṃ guṇamayyā''tmamāyayā | tayā saṃsthāpayatyetad bhūyaḥ pratyapidhāsyati || 4 ||

Adhyaya:    7

Shloka :    4

देशतः कालतो योऽसौ अवस्थातः स्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥
deśataḥ kālato yo'sau avasthātaḥ svato'nyataḥ | aviluptāvabodhātmā sa yujyetājayā katham || 5 ||

Adhyaya:    7

Shloka :    5

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥
bhagavāneka evaiṣa sarvakṣetreṣvavasthitaḥ | amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ || 6 ||

Adhyaya:    7

Shloka :    6

एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे । तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥
etasminme mano vidvan khidyate'jñānasaṅkaṭe | tannaḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat || 7 ||

Adhyaya:    7

Shloka :    7

श्रीशुक उवाच -
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः । प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८ ॥
sa itthaṃ coditaḥ kṣattrā tattvajijñāsunā muniḥ | pratyāha bhagavaccittaḥ smayanniva gatasmayaḥ || 8 ||

Adhyaya:    7

Shloka :    8

मैत्रेय उवाच -
सेयं भगवतो माया यन्नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥
seyaṃ bhagavato māyā yannayena virudhyate | īśvarasya vimuktasya kārpaṇyamuta bandhanam || 9 ||

Adhyaya:    7

Shloka :    9

यदर्थेन विनामुष्य पुंस आत्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥
yadarthena vināmuṣya puṃsa ātmaviparyayaḥ | pratīyata upadraṣṭuḥ svaśiraśchedanādikaḥ || 10 ||

Adhyaya:    7

Shloka :    10

यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः । दृश्यतेऽसन्नपि द्रष्टुः आत्मनोऽनात्मनो गुणः ॥ ११ ॥
yathā jale candramasaḥ kampādistatkṛto guṇaḥ | dṛśyate'sannapi draṣṭuḥ ātmano'nātmano guṇaḥ || 11 ||

Adhyaya:    7

Shloka :    11

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । भगवद्‍भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥
sa vai nivṛttidharmeṇa vāsudevānukampayā | bhagavad‍bhaktiyogena tirodhatte śanairiha || 12 ||

Adhyaya:    7

Shloka :    12

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥
yadendriyoparāmo'tha draṣṭrātmani pare harau | vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ || 13 ||

Adhyaya:    7

Shloka :    13

अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः । किं वा पुनस्तच्चरणारविन्द परागसेवारतिरात्मलब्धा ॥ १४ ॥
aśeṣasaṅkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ | kiṃ vā punastaccaraṇāravinda parāgasevāratirātmalabdhā || 14 ||

Adhyaya:    7

Shloka :    14

विदुर उवाच - (अनुष्टुप्)
सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ १५ ॥
sañchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho | ubhayatrāpi bhagavan mano me sampradhāvati || 15 ||

Adhyaya:    7

Shloka :    15

साध्वेतद् व्याहृतं विद्वन् आत्ममायायनं हरेः । आभात्यपार्थं निर्मूलं विश्वमूलं न यद्‍बहिः ॥ १६ ॥
sādhvetad vyāhṛtaṃ vidvan ātmamāyāyanaṃ hareḥ | ābhātyapārthaṃ nirmūlaṃ viśvamūlaṃ na yad‍bahiḥ || 16 ||

Adhyaya:    7

Shloka :    16

यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥
yaśca mūḍhatamo loke yaśca buddheḥ paraṃ gataḥ | tāvubhau sukhamedhete kliśyatyantarito janaḥ || 17 ||

Adhyaya:    7

Shloka :    17

अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्चरण सेवयाहं पराणुदे ॥ १८ ॥
arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ | tāṃ cāpi yuṣmaccaraṇa sevayāhaṃ parāṇude || 18 ||

Adhyaya:    7

Shloka :    18

यत्सेवया भगवतः कूटस्थस्य मधुद्विषः । रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ १९ ॥
yatsevayā bhagavataḥ kūṭasthasya madhudviṣaḥ | ratirāso bhavettīvraḥ pādayorvyasanārdanaḥ || 19 ||

Adhyaya:    7

Shloka :    19

दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥
durāpā hyalpatapasaḥ sevā vaikuṇṭhavartmasu | yatropagīyate nityaṃ devadevo janārdanaḥ || 20 ||

Adhyaya:    7

Shloka :    20

सृष्ट्वाग्रे महदादीनि सविकाराणि अनुक्रमात् । तेभ्यो विराजं उद्‌धृत्य तमनु प्राविशद्विभुः ॥ २१ ॥
sṛṣṭvāgre mahadādīni savikārāṇi anukramāt | tebhyo virājaṃ ud‌dhṛtya tamanu prāviśadvibhuḥ || 21 ||

Adhyaya:    7

Shloka :    21

यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् । यत्र विश्व इमे लोकाः सविकाशं समासते ॥ २२ ॥
yamāhurādyaṃ puruṣaṃ sahasrāṅghryūrubāhukam | yatra viśva ime lokāḥ savikāśaṃ samāsate || 22 ||

Adhyaya:    7

Shloka :    22

यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियः त्रिवृत् । त्वयेरितो यतो वर्णाः तद्‌विभूतीर्वदस्व नः ॥ २३ ॥
yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyaḥ trivṛt | tvayerito yato varṇāḥ tad‌vibhūtīrvadasva naḥ || 23 ||

Adhyaya:    7

Shloka :    23

यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः । प्रजा विचित्राकृतय आसन्याभिरिदं ततम् ॥ २४ ॥
yatra putraiśca pautraiśca naptṛbhiḥ saha gotrajaiḥ | prajā vicitrākṛtaya āsanyābhiridaṃ tatam || 24 ||

Adhyaya:    7

Shloka :    24

प्रजापतीनां स पतिः चकॢपे कान् प्रजापतीन् । सर्गांश्चैवानुसर्गांश्च मनून् मन्वन्तराधिपान् ॥ २५ ॥
prajāpatīnāṃ sa patiḥ cakḷpe kān prajāpatīn | sargāṃścaivānusargāṃśca manūn manvantarādhipān || 25 ||

Adhyaya:    7

Shloka :    25

एतेषामपि वंशांश्च वंशानुचरितानि च । उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ॥ २६ ॥
eteṣāmapi vaṃśāṃśca vaṃśānucaritāni ca | uparyadhaśca ye lokā bhūmermitrātmajāsate || 26 ||

Adhyaya:    7

Shloka :    26

तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय । तिर्यङ्‌मानुषदेवानां सरीसृप पतत्त्रिणाम् । वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्‌भिदाम् ॥ २७॥
teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūrlokasya ca varṇaya | tiryaṅ‌mānuṣadevānāṃ sarīsṛpa patattriṇām | vada naḥ sargasaṃvyūhaṃ gārbhasvedadvijod‌bhidām || 27||

Adhyaya:    7

Shloka :    27

गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् । सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥
guṇāvatārairviśvasya sargasthityapyayāśrayam | sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam || 28 ||

Adhyaya:    7

Shloka :    28

वर्णाश्रमविभागांश्च रूपशीलस्वभावतः । ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥
varṇāśramavibhāgāṃśca rūpaśīlasvabhāvataḥ | ṛṣīṇāṃ janmakarmāṇi vedasya ca vikarṣaṇam || 29 ||

Adhyaya:    7

Shloka :    29

यज्ञस्य च वितानानि योगस्य च पथः प्रभो । नैष्कर्म्यस्य च साङ्ख्यस्य तंत्रं वा भगवत्स्मृतम् ॥ ३० ॥
yajñasya ca vitānāni yogasya ca pathaḥ prabho | naiṣkarmyasya ca sāṅkhyasya taṃtraṃ vā bhagavatsmṛtam || 30 ||

Adhyaya:    7

Shloka :    30

पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् । जीवस्य गतयो याश्च यावतीर्गुणकर्मजाः ॥ ३१ ॥
pāṣaṇḍapathavaiṣamyaṃ pratilomaniveśanam | jīvasya gatayo yāśca yāvatīrguṇakarmajāḥ || 31 ||

Adhyaya:    7

Shloka :    31

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः । वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥
dharmārthakāmamokṣāṇāṃ nimittānyavirodhataḥ | vārtāyā daṇḍanīteśca śrutasya ca vidhiṃ pṛthak || 32 ||

Adhyaya:    7

Shloka :    32

श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च । ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥
śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargameva ca | grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim || 33 ||

Adhyaya:    7

Shloka :    33

दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् । प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥
dānasya tapaso vāpi yacceṣṭāpūrtayoḥ phalam | pravāsasthasya yo dharmo yaśca puṃsa utāpadi || 34 ||

Adhyaya:    7

Shloka :    34

येन वा भगवान् तुस्तुष्येद् धर्मयोनिर्जनार्दनः । सम्प्रसीदति वा येषां एतत् आख्याहि मेऽनघ ॥ ३५ ॥
yena vā bhagavān tustuṣyed dharmayonirjanārdanaḥ | samprasīdati vā yeṣāṃ etat ākhyāhi me'nagha || 35 ||

Adhyaya:    7

Shloka :    35

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टमपि ब्रूयुः गुरवो दीनवत्सलाः ॥ ३६ ॥
anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama | anāpṛṣṭamapi brūyuḥ guravo dīnavatsalāḥ || 36 ||

Adhyaya:    7

Shloka :    36

तत्त्वानां भगवन् तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥
tattvānāṃ bhagavan teṣāṃ katidhā pratisaṅkramaḥ | tatremaṃ ka upāsīran ka u svidanuśerate || 37 ||

Adhyaya:    7

Shloka :    37

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत्तद् गुरुशिष्यप्रयोजनम् ॥ ३८ ॥
puruṣasya ca saṃsthānaṃ svarūpaṃ vā parasya ca | jñānaṃ ca naigamaṃ yattad guruśiṣyaprayojanam || 38 ||

Adhyaya:    7

Shloka :    38

निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः । स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥
nimittāni ca tasyeha proktānyanaghasūribhiḥ | svato jñānaṃ kutaḥ puṃsāṃ bhaktirvairāgyameva vā || 39 ||

Adhyaya:    7

Shloka :    39

एतान्मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया । ब्रूहि मेऽज्ञस्य मित्रत्वात् अजया नष्टचक्षुषः ॥ ४० ॥
etānme pṛcchataḥ praśnān hareḥ karmavivitsayā | brūhi me'jñasya mitratvāt ajayā naṣṭacakṣuṣaḥ || 40 ||

Adhyaya:    7

Shloka :    40

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ । जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥
sarve vedāśca yajñāśca tapo dānāni cānagha | jīvābhayapradānasya na kurvīran kalāmapi || 41 ||

Adhyaya:    7

Shloka :    41

श्रीशुक उवाच -
स इत्थं आपृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः । प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥
sa itthaṃ āpṛṣṭapurāṇakalpaḥ kurupradhānena munipradhānaḥ | pravṛddhaharṣo bhagavatkathāyāṃ sañcoditastaṃ prahasannivāha || 42 ||

Adhyaya:    7

Shloka :    42

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe saptamo'dhyāyaḥ || 7 ||

Adhyaya:    7

Shloka :    43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In