| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

ब्रह्मोवाच - (अनुष्टुप्)
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम् । नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥
jñāto'si me'dya sucirānnanu dehabhājāṃ na jñāyate bhagavato gatirityavadyam . nānyattvadasti bhagavannapi tanna śuddhaṃ māyāguṇavyatikarād yadururvibhāsi .. 1 ..
रूपं यदेतदवबोधरसोदयेन । शश्वन्निवृत्ततमसः सदनुग्रहाय । आदौ गृहीतमवतारशतैकबीजं । यन्नाभिपद्मभवनाद् अहमाविरासम् ॥ २ ॥
rūpaṃ yadetadavabodharasodayena . śaśvannivṛttatamasaḥ sadanugrahāya . ādau gṛhītamavatāraśataikabījaṃ . yannābhipadmabhavanād ahamāvirāsam .. 2 ..
नातः परं परम यद्भवतः स्वरूपम् । आनन्दमात्रमविकल्पमविद्धवर्चः । पश्यामि विश्वसृजमेकमविश्वमात्मन् । भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥
nātaḥ paraṃ parama yadbhavataḥ svarūpam . ānandamātramavikalpamaviddhavarcaḥ . paśyāmi viśvasṛjamekamaviśvamātman . bhūtendriyātmakamadasta upāśrito'smi .. 3 ..
तद्वा इदं भुवनमङ्गल मङ्गलाय । ध्याने स्म नो दर्शितं त उपासकानाम् । तस्मै नमो भगवतेऽनुविधेम तुभ्यं । योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः ॥ ४ ॥
tadvā idaṃ bhuvanamaṅgala maṅgalāya . dhyāne sma no darśitaṃ ta upāsakānām . tasmai namo bhagavate'nuvidhema tubhyaṃ . yo'nādṛto narakabhāgbhirasatprasaṅgaiḥ .. 4 ..
ये तु त्वदीयचरणाम्बुजकोशगन्धं । जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् । भक्त्या गृहीतचरणः परया च तेषां । नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम् ॥ ५ ॥
ye tu tvadīyacaraṇāmbujakośagandhaṃ . jighranti karṇavivaraiḥ śrutivātanītam . bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ . nāpaiṣi nātha hṛdayāmburuhātsvapuṃsām .. 5 ..
तावद्भयं द्रविणगेहसुहृन्निमित्तं । शोकः स्पृहा परिभवो विपुलश्च लोभः । तावन्ममेत्यसदवग्रह आर्तिमूलं । यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः ॥ ६ ॥
tāvadbhayaṃ draviṇagehasuhṛnnimittaṃ . śokaḥ spṛhā paribhavo vipulaśca lobhaḥ . tāvanmametyasadavagraha ārtimūlaṃ . yāvanna te'ṅghrimabhayaṃ pravṛṇīta lokaḥ .. 6 ..
दैवेन ते हतधियो भवतः प्रसङ्गात् । सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये । कुर्वन्ति कामसुखलेशलवाय दीना । लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥
daivena te hatadhiyo bhavataḥ prasaṅgāt . sarvāśubhopaśamanād vimukhendriyā ye . kurvanti kāmasukhaleśalavāya dīnā . lobhābhibhūtamanaso'kuśalāni śaśvat .. 7 ..
क्षुत्तृट्त्रधातुभिरिमा मुहुरर्द्यमानाः । शीतोष्णवातवर्षैरितरेतराच्च । कामाग्निनाच्युत रुषा च सुदुर्भरेण । सम्पश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥
kṣuttṛṭtradhātubhirimā muhurardyamānāḥ . śītoṣṇavātavarṣairitaretarācca . kāmāgninācyuta ruṣā ca sudurbhareṇa . sampaśyato mana urukrama sīdate me .. 8 ..
यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थ । मायाबलं भगवतो जन ईश पश्येत् । तावन्न संसृतिरसौ प्रतिसङ्क्रमेत । व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥
yāvat pṛthaktvamidamātmana indriyārtha . māyābalaṃ bhagavato jana īśa paśyet . tāvanna saṃsṛtirasau pratisaṅkrameta . vyarthāpi duḥkhanivahaṃ vahatī kriyārthā .. 9 ..
अह्न्यापृतार्तकरणा निशि निःशयाना । नानामनोरथधिया क्षणभग्ननिद्राः । दैवाहतार्थरचना ऋषयोऽपि देव । युष्मत् प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥
ahnyāpṛtārtakaraṇā niśi niḥśayānā . nānāmanorathadhiyā kṣaṇabhagnanidrāḥ . daivāhatārtharacanā ṛṣayo'pi deva . yuṣmat prasaṅgavimukhā iha saṃsaranti .. 10 ..
त्वं भक्तियोगपरिभावितहृत्सरोज । आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् । यद् यद् धिया ते उरुगाय विभावयन्ति । तत्तद् वपुः प्रणयसे सदनुग्रहाय ॥ ११ ॥
tvaṃ bhaktiyogaparibhāvitahṛtsaroja . āsse śrutekṣitapatho nanu nātha puṃsām . yad yad dhiyā te urugāya vibhāvayanti . tattad vapuḥ praṇayase sadanugrahāya .. 11 ..
नातिप्रसीदति तथोपचितोपचारैः । आराधितः सुरगणैर्हृदि बद्धकामैः । यत्सर्वभूतदययासदलभ्ययैको । नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥
nātiprasīdati tathopacitopacāraiḥ . ārādhitaḥ suragaṇairhṛdi baddhakāmaiḥ . yatsarvabhūtadayayāsadalabhyayaiko . nānājaneṣvavahitaḥ suhṛdantarātmā .. 12 ..
पुंसामतो विविधकर्मभिरध्वराद्यैः । दानेन चोग्रतपसा परिचर्यया च । आराधनं भगवतस्तव सत्क्रियार्थो । धर्मोऽर्पितः कर्हिचिद् ध्रियते न यत्र ॥ १३ ॥
puṃsāmato vividhakarmabhiradhvarādyaiḥ . dānena cogratapasā paricaryayā ca . ārādhanaṃ bhagavatastava satkriyārtho . dharmo'rpitaḥ karhicid dhriyate na yatra .. 13 ..
शश्वत्स्वरूपमहसैव निपीतभेद । मोहाय बोधधिषणाय नमः परस्मै । विश्वोद्भवस्थितिलयेषु निमित्तलीला । रासाय ते नम इदं चकृमेश्वराय ॥ १४ ॥
śaśvatsvarūpamahasaiva nipītabheda . mohāya bodhadhiṣaṇāya namaḥ parasmai . viśvodbhavasthitilayeṣu nimittalīlā . rāsāya te nama idaṃ cakṛmeśvarāya .. 14 ..
यस्यावतार गुणकर्मविडम्बनानि । नामानि येऽसुविगमे विवशा गृणन्ति । तेऽनैकजन्मशमलं सहसैव हित्वा । संयान्त्यपावृतामृतं तमजं प्रपद्ये ॥ १५ ॥
yasyāvatāra guṇakarmaviḍambanāni . nāmāni ye'suvigame vivaśā gṛṇanti . te'naikajanmaśamalaṃ sahasaiva hitvā . saṃyāntyapāvṛtāmṛtaṃ tamajaṃ prapadye .. 15 ..
यो वा अहं च गिरिशश्च विभुः स्वयं च । स्थित्युद्भवप्रलयहेतव आत्ममूलम् । भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहः । तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥
yo vā ahaṃ ca giriśaśca vibhuḥ svayaṃ ca . sthityudbhavapralayahetava ātmamūlam . bhittvā tripādvavṛdha eka uruprarohaḥ . tasmai namo bhagavate bhuvanadrumāya .. 16 ..
लोको विकर्मनिरतः कुशले प्रमत्तः । कर्मण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवान् इह जीविताशां । सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥
loko vikarmanirataḥ kuśale pramattaḥ . karmaṇyayaṃ tvadudite bhavadarcane sve . yastāvadasya balavān iha jīvitāśāṃ . sadyaśchinattyanimiṣāya namo'stu tasmai .. 17 ..
यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्यं । अध्यासितः सकललोकनमस्कृतं यत् । तेपे तपो बहुसवोऽवरुरुत्समानः । तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८ ॥
yasmādbibhemyahamapi dviparārdhadhiṣṇyaṃ . adhyāsitaḥ sakalalokanamaskṛtaṃ yat . tepe tapo bahusavo'varurutsamānaḥ . tasmai namo bhagavate'dhimakhāya tubhyam .. 18 ..
तिर्यङ्मनुष्यविबुधादिषु जीवयोनि । ष्वात्मेच्छयात्मकृतसेतुपरीप्सया यः । रेमे निरस्तविषयोऽप्यवरुद्धदेहः । तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥
tiryaṅmanuṣyavibudhādiṣu jīvayoni . ṣvātmecchayātmakṛtasetuparīpsayā yaḥ . reme nirastaviṣayo'pyavaruddhadehaḥ . tasmai namo bhagavate puruṣottamāya .. 19 ..
योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या । निद्रामुवाह जठरीकृतलोकयात्रः । अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां । भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥
yo'vidyayānupahato'pi daśārdhavṛttyā . nidrāmuvāha jaṭharīkṛtalokayātraḥ . antarjale'hikaśipusparśānukūlāṃ . bhīmormimālini janasya sukhaṃ vivṛṇvan .. 20 ..
यन्नाभिपद्मभवनाद् अहमासमीड्य । लोकत्रयोपकरणो यदनुग्रहेण । तस्मै नमस्त उदरस्थभवाय योग । निद्रावसानविकसन् नलिनेक्षणाय ॥ २१ ॥
yannābhipadmabhavanād ahamāsamīḍya . lokatrayopakaraṇo yadanugraheṇa . tasmai namasta udarasthabhavāya yoga . nidrāvasānavikasan nalinekṣaṇāya .. 21 ..
सोऽयं समस्तजगतां सुहृदेक आत्मा । सत्त्वेन यन्मृडयते भगवान् भगेन । तेनैव मे दृशमनुस्पृशताद्यथाहं । स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२ ॥
so'yaṃ samastajagatāṃ suhṛdeka ātmā . sattvena yanmṛḍayate bhagavān bhagena . tenaiva me dṛśamanuspṛśatādyathāhaṃ . srakṣyāmi pūrvavadidaṃ praṇatapriyo'sau .. 22 ..
एष प्रपन्नवरदो रमयात्मशक्त्या । यद्यत् करिष्यति गृहीतगुणावतारः । तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो । युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥
eṣa prapannavarado ramayātmaśaktyā . yadyat kariṣyati gṛhītaguṇāvatāraḥ . tasminsvavikramamidaṃ sṛjato'pi ceto . yuñjīta karmaśamalaṃ ca yathā vijahyām .. 23 ..
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो । विज्ञानशक्तिरहमासमनन्तशक्तेः । रूपं विचित्रमिदमस्य विवृण्वतो मे । मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ २४ ॥
nābhihradādiha sato'mbhasi yasya puṃso . vijñānaśaktirahamāsamanantaśakteḥ . rūpaṃ vicitramidamasya vivṛṇvato me . mā rīriṣīṣṭa nigamasya girāṃ visargaḥ .. 24 ..
सोऽसौ अदभ्रकरुणो भगवान् विवृद्ध । प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं । माध्व्या गिरापनयतात्पुरुषः पुराणः ॥ २५ ॥
so'sau adabhrakaruṇo bhagavān vivṛddha . premasmitena nayanāmburuhaṃ vijṛmbhan . utthāya viśvavijayāya ca no viṣādaṃ . mādhvyā girāpanayatātpuruṣaḥ purāṇaḥ .. 25 ..
मैत्रेय उवाच - (अनुष्टुप्)
स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः । यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत् ॥ २६ ॥
svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ . yāvanmanovacaḥ stutvā virarāma sa khinnavat .. 26 ..
अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः । विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ २७ ॥
athābhipretamanvīkṣya brahmaṇo madhusūdanaḥ . viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā .. 27 ..
लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः । तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥
lokasaṃsthānavijñāna ātmanaḥ parikhidyataḥ . tamāhāgādhayā vācā kaśmalaṃ śamayanniva .. 28 ..
श्रीभगवानुवाच -
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह । तन्मयाऽऽपादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥
mā vedagarbha gāstandrīṃ sarga udyamamāvaha . tanmayā''pāditaṃ hyagre yanmāṃ prārthayate bhavān .. 29 ..
भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् । ताभ्यां अन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यसि अपावृतान् ॥ ३० ॥
bhūyastvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām . tābhyāṃ antarhṛdi brahman lokān drakṣyasi apāvṛtān .. 30 ..
तत आत्मनि लोके च भक्तियुक्तः समाहितः । द्रष्टासि मां ततं ब्रह्मन् मयि लोकान् त्वमात्मनः ॥ ३१ ॥
tata ātmani loke ca bhaktiyuktaḥ samāhitaḥ . draṣṭāsi māṃ tataṃ brahman mayi lokān tvamātmanaḥ .. 31 ..
यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् । प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम् ॥ ३२ ॥
yadā tu sarvabhūteṣu dāruṣvagnimiva sthitam . praticakṣīta māṃ loko jahyāttarhyeva kaśmalam .. 32 ..
यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥
yadā rahitamātmānaṃ bhūtendriyaguṇāśayaiḥ . svarūpeṇa mayopetaṃ paśyan svārājyamṛcchati .. 33 ..
नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः । नात्मावसीदत्यस्मिन् ते वर्षीयान् मदनुग्रहः ॥ ३४ ॥
nānākarmavitānena prajā bahvīḥ sisṛkṣataḥ . nātmāvasīdatyasmin te varṣīyān madanugrahaḥ .. 34 ..
ऋषिमाद्यं न बध्नाति पापीयान् त्वां रजोगुणः । यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥ ३५ ॥
ṛṣimādyaṃ na badhnāti pāpīyān tvāṃ rajoguṇaḥ . yanmano mayi nirbaddhaṃ prajāḥ saṃsṛjato'pi te .. 35 ..
ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् । यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥
jñāto'haṃ bhavatā tvadya durvijñeyo'pi dehinām . yanmāṃ tvaṃ manyase'yuktaṃ bhūtendriyaguṇātmabhiḥ .. 36 ..
तुभ्यं मद्विचिकित्सायां आत्मा मे दर्शितोऽबहिः । नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ ३७ ॥
tubhyaṃ madvicikitsāyāṃ ātmā me darśito'bahiḥ . nālena salile mūlaṃ puṣkarasya vicinvataḥ .. 37 ..
यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथा अभ्युदयांकितम् । यद्वा तपसि ते निष्ठा स एष मदनुग्रहः ॥ ३८ ॥
yaccakarthāṅga matstotraṃ matkathā abhyudayāṃkitam . yadvā tapasi te niṣṭhā sa eṣa madanugrahaḥ .. 38 ..
प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया । यद् अस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन् ॥ ३९ ॥
prīto'hamastu bhadraṃ te lokānāṃ vijayecchayā . yad astauṣīrguṇamayaṃ nirguṇaṃ mānuvarṇayan .. 39 ..
य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् । तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ ४० ॥
ya etena pumānnityaṃ stutvā stotreṇa māṃ bhajet . tasyāśu samprasīdeyaṃ sarvakāmavareśvaraḥ .. 40 ..
पूर्तेन तपसा यज्ञैः दानैर्योगसमाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिः तत्त्वविन्मतम् ॥ ४१ ॥
pūrtena tapasā yajñaiḥ dānairyogasamādhinā . rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītiḥ tattvavinmatam .. 41 ..
अहमात्मात्मनां धातः प्रेष्ठः सन् प्रेयसामपि । अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प्रियः ॥ ४२ ॥
ahamātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasāmapi . ato mayi ratiṃ kuryād dehādiryatkṛte priyaḥ .. 42 ..
सर्ववेदमयेनेदं आत्मनाऽऽत्माऽऽत्मयोनिना । प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते ॥ ४३ ॥
sarvavedamayenedaṃ ātmanā''tmā''tmayoninā . prajāḥ sṛja yathāpūrvaṃ yāśca mayyanuśerate .. 43 ..
मैत्रेय उवाच -
तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः । व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४ ॥
tasmā evaṃ jagatsraṣṭre pradhānapuruṣeśvaraḥ . vyajyedaṃ svena rūpeṇa kañjanābhastirodadhe .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे नवमोऽध्यायः ॥ ९ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe navamo'dhyāyaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In