Kurma Purana - Adhyaya 1

The Dialogue between Sages and Vyasa

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः
भवता कथितः सम्यक् सर्गः स्वायंभुवस्ततः ।ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ १.१
bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ |brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ || 1.1

Adhyaya:   1

Shloka :   1

तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः ।ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ १.२
tatreśvareśvaro devo varṇibhirdharmatatparaiḥ |jñānayogaratairnityamārādhyaḥ kathitastvayā || 1.2

Adhyaya:   1

Shloka :   2

तद्वदाशेषसंसारदुःखनाशमनुत्तमम् ।ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ १.३
tadvadāśeṣasaṃsāraduḥkhanāśamanuttamam |jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam || 1.3

Adhyaya:   1

Shloka :   3

त्वं हि नारायण साक्षात् कृष्णद्वैपायनात् प्रभो ।अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ १.४
tvaṃ hi nārāyaṇa sākṣāt kṛṣṇadvaipāyanāt prabho |avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ || 1.4

Adhyaya:   1

Shloka :   4

श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनात् प्रभुम् ।सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ १.५
śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanāt prabhum |sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame || 1.5

Adhyaya:   1

Shloka :   5

अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ।आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ १.६
athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam |ājagāma muniśreṣṭhā yatra satraṃ samāsate || 1.6

Adhyaya:   1

Shloka :   6

तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् ।व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुंगवाः ॥ १.७
taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim |vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṃgavāḥ || 1.7

Adhyaya:   1

Shloka :   7

पपात दण्डवद् भूमौ दृष्ट्वाऽसौ लोमहर्षणः ।प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगोऽभवत् ॥ १.८
papāta daṇḍavad bhūmau dṛṣṭvā'sau lomaharṣaṇaḥ |pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago'bhavat || 1.8

Adhyaya:   1

Shloka :   8

पृष्टास्तेऽनामयं विप्राः शौनकाद्या महामुनिम् ।समाश्वास्यासनं तस्मै तद्‌योग्यं समकल्पयन् ॥ १.९
pṛṣṭāste'nāmayaṃ viprāḥ śaunakādyā mahāmunim |samāśvāsyāsanaṃ tasmai tad‌yogyaṃ samakalpayan || 1.9

Adhyaya:   1

Shloka :   9

अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः ।कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ १.१०
athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ |kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca || 1.10

Adhyaya:   1

Shloka :   10

ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् ।ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ १.११
tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim |jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi || 1.11

Adhyaya:   1

Shloka :   11

इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः ।शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ १.१२
ime hi munayaḥ śāntāstāpasā dharmatatparāḥ |śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ || 1.12

Adhyaya:   1

Shloka :   12

ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् ।मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ १.१
jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam |munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā || 1.1

Adhyaya:   1

Shloka :   13

३श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः ।प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ १.१४
3śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ |praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham || 1.14

Adhyaya:   1

Shloka :   14

व्यास उवाच
वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा ।सनत्कुमारप्रमुखैः स स्वयं समभाषत ॥ १.१५
vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā |sanatkumārapramukhaiḥ sa svayaṃ samabhāṣata || 1.15

Adhyaya:   1

Shloka :   15

सनत्कुमारः सनकस्तथैव च सनन्दनः ।अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ १.१६
sanatkumāraḥ sanakastathaiva ca sanandanaḥ |aṅgirā rudrasahito bhṛguḥ paramadharmavit || 1.16

Adhyaya:   1

Shloka :   16

कणादः कपिलो योगी वामदेवो महामुनिः ।शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ १.१७
kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ |śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ || 1.17

Adhyaya:   1

Shloka :   17

परस्परं विचार्यैते संशयाविष्टचेतसः ।तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ १.१८
parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ |taptavantastapo ghoraṃ puṇye badarikāśrame || 1.18

Adhyaya:   1

Shloka :   18

अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् ।नारायणमनाद्यन्तं नरेण सहितं तदा ॥ १.१९
apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim |nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā || 1.19

Adhyaya:   1

Shloka :   19

संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः ।प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ १.२०
saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ |praṇemurbhaktisaṃyuktā yogino yogavittamam || 1.20

Adhyaya:   1

Shloka :   20

विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् ।प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ १.२१
vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit |prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ || 1.21

Adhyaya:   1

Shloka :   21

अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् ।साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ १.२२
abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam |sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam || 1.22

Adhyaya:   1

Shloka :   22

वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः ।भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ १.२३
vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ |bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam || 1.23

Adhyaya:   1

Shloka :   23

त्वं हि वेत्सि परमं गुह्यं सर्वन्तु भगवानृषिः ।नारायणः स्वयं साक्षात् पुराणोऽव्यक्तपूरुषः ॥ १.२४
tvaṃ hi vetsi paramaṃ guhyaṃ sarvantu bhagavānṛṣiḥ |nārāyaṇaḥ svayaṃ sākṣāt purāṇo'vyaktapūruṣaḥ || 1.24

Adhyaya:   1

Shloka :   24

नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वरम् ।शुश्रूषाऽस्माकमखिलं संशयं छेत्तुमर्हसि ॥ १.२५
nahyanyo vidyate vettā tvāmṛte parameśvaram |śuśrūṣā'smākamakhilaṃ saṃśayaṃ chettumarhasi || 1.25

Adhyaya:   1

Shloka :   25

किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा ।कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ १.२६
kiṃ kāraṇamidaṃ kṛtsnaṃ ko'nusaṃsarate sadā |kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ || 1.26

Adhyaya:   1

Shloka :   26

कः संसारपतीशानः को वा सर्वं प्रपश्यति ।किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ १.२७
kaḥ saṃsārapatīśānaḥ ko vā sarvaṃ prapaśyati |kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi || 1.27

Adhyaya:   1

Shloka :   27

एवमुक्ता तु मुनयः प्रापश्यन् पुरुषोत्तमम् ।विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ १.२८
evamuktā tu munayaḥ prāpaśyan puruṣottamam |vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā || 1.28

Adhyaya:   1

Shloka :   28

विभ्राजमानं विमलं प्रभामण्डलमण्डितम् ।श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ १.२९
vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam |śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham || 1.29

Adhyaya:   1

Shloka :   29

शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् ।न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ १.३०
śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam |na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā || 1.30

Adhyaya:   1

Shloka :   30

तदन्तरे महादेवः शशाङ्काङ्कितशेखरः ।प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ १.३१
tadantare mahādevaḥ śaśāṅkāṅkitaśekharaḥ |prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ || 1.31

Adhyaya:   1

Shloka :   31

निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् ।तुष्टबुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ १.३२
nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam |tuṣṭaburhṛṣṭamanaso bhaktyā taṃ parameśvaram || 1.32

Adhyaya:   1

Shloka :   32

जयेश्वर महादेव जय भूतपते शिव ।जयाशेषमुनीशान तपसाऽभिप्रपूजित ॥ १.३३
jayeśvara mahādeva jaya bhūtapate śiva |jayāśeṣamunīśāna tapasā'bhiprapūjita || 1.33

Adhyaya:   1

Shloka :   33

सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्त्तक ।जयानन्त जगज्जन्मत्राणसंहारकारक ॥ १.३४
sahasramūrte viśvātman jagadyantrapravarttaka |jayānanta jagajjanmatrāṇasaṃhārakāraka || 1.34

Adhyaya:   1

Shloka :   34

सहस्रचरणेशान शंभो योगीन्द्रवन्दित ।जयाम्बिकापते देव नमस्ते परमेश्वर ॥ १.३५
sahasracaraṇeśāna śaṃbho yogīndravandita |jayāmbikāpate deva namaste parameśvara || 1.35

Adhyaya:   1

Shloka :   35

संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ १.३६
saṃstuto bhagavānīśastryambako bhaktavatsalaḥ |samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā || 1.36

Adhyaya:   1

Shloka :   36

किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः ।इमं समागता देशं किं वा कार्यं मयाऽच्युत ॥ १.३७
kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ |imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayā'cyuta || 1.37

Adhyaya:   1

Shloka :   37

आकर्ण्य भगवद्‌वाक्यं देवदेवो जनार्दनः ।प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ १.३८
ākarṇya bhagavad‌vākyaṃ devadevo janārdanaḥ |prāha devo mahādevaṃ prasādābhimukhaṃ sthitam || 1.38

Adhyaya:   1

Shloka :   38

इमे हि मुनयो देव तापसाः क्षीणकल्पषाः ।अभ्यागतानां शरणं सम्यग्‌दर्शनकाङ्‌क्षिणाम् ॥ १.३९
ime hi munayo deva tāpasāḥ kṣīṇakalpaṣāḥ |abhyāgatānāṃ śaraṇaṃ samyag‌darśanakāṅ‌kṣiṇām || 1.39

Adhyaya:   1

Shloka :   39

यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् ।सन्निधौ मम तज्‌ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ १.४०
yadi prasanno bhagavān munīnāṃ bhāvitātmanām |sannidhau mama taj‌jñānaṃ divyaṃ vaktumihārhasi || 1.40

Adhyaya:   1

Shloka :   40

त्वं हि वेत्सि स्वमात्मानं न ह्यन्यो विद्यते शिव।ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ १.४१
tvaṃ hi vetsi svamātmānaṃ na hyanyo vidyate śiva|tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya || 1.41

Adhyaya:   1

Shloka :   41

एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुंगवान् ।प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ १.४२
evamuktvā hṛṣīkeśaḥ provāca munipuṃgavān |pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam || 1.42

Adhyaya:   1

Shloka :   42

संदर्शनान्महेशस्य शंकरस्याथ शूलिनः ।कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ १.४३
saṃdarśanānmaheśasya śaṃkarasyātha śūlinaḥ |kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ || 1.43

Adhyaya:   1

Shloka :   43

द्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् ।ममैव सन्निधावेव यथावद् वक्तुमीश्वरः ॥ १.४४
draṣṭumarhatha viśveśaṃ pratyakṣaṃ purataḥ sthitam |mamaiva sannidhāveva yathāvad vaktumīśvaraḥ || 1.44

Adhyaya:   1

Shloka :   44

निशम्य विष्णोर्वचनं प्रणम्य वृषभध्वजम् ।सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ १.४५
niśamya viṣṇorvacanaṃ praṇamya vṛṣabhadhvajam |sanatkumārapramukhāḥ pṛcchanti sma maheśvaram || 1.45

Adhyaya:   1

Shloka :   45

अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् ।किमप्यचिन्त्यं गगनादीश्वरार्थे समुद्‌बभौ ॥ १.४६
athāsminnantare divyamāsanaṃ vimalaṃ śivam |kimapyacintyaṃ gaganādīśvarārthe samud‌babhau || 1.46

Adhyaya:   1

Shloka :   46

तत्राससाद योगात्मा विष्णुना सह विश्वकृत् ।तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ १.४७
tatrāsasāda yogātmā viṣṇunā saha viśvakṛt |tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ || 1.47

Adhyaya:   1

Shloka :   47

ततो देवादिदेवेशं शंकरं ब्रह्मवादिनः ।विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ १.४८
tato devādideveśaṃ śaṃkaraṃ brahmavādinaḥ |vibhrājamānaṃ vimale tasmin dadṛśurāsane || 1.48

Adhyaya:   1

Shloka :   48

यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा ।अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ १.४९
yaṃ prapaśyantiyogasthāḥ svātmanyātmānamīśvaramā |ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila || 1.49

Adhyaya:   1

Shloka :   49

यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते ।तमासनस्थं भूतानामीशं ददृशिरे किल ॥ १.५०
yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate |tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila || 1.50

Adhyaya:   1

Shloka :   50

यदन्तरा सर्वमेतद् यतोऽभिन्नमिदं जगत् ।सवासुदेवमासीनं तमीशं ददृशुः किल ॥ १.५१
yadantarā sarvametad yato'bhinnamidaṃ jagat |savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila || 1.51

Adhyaya:   1

Shloka :   51

प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः ।निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ १.५२
provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ |nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam || 1.52

Adhyaya:   1

Shloka :   52

तच्छृणुध्वं यथान्यायमुच्यमानं मयाऽनघाः ।प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ १.५३
tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayā'naghāḥ |praśāntamānasāḥ sarve jñānamīśvarabhāṣitam || 1.53

Adhyaya:   1

Shloka :   53

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमोऽध्यायः ॥ १ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) prathamo'dhyāyaḥ || 1 ||

Adhyaya:   1

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In