| |
|

This overlay will guide you through the buttons:

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमोऽध्यायः ॥
इति श्री-कूर्मपाराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु नवमः अध्यायः ॥
iti śrī-kūrmapārāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu navamaḥ adhyāyaḥ ..
ईश्वर उवाच ।
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १०.१
अलिङ्गम् एकम् अव्यक्तम् लिङ्गम् ब्रह्म इति निश्चितम् ।स्वयम् ज्योतिः परम् तत्त्वम् परे व्योम्नि व्यवस्थितम् ॥ १०।१
aliṅgam ekam avyaktam liṅgam brahma iti niścitam .svayam jyotiḥ param tattvam pare vyomni vyavasthitam .. 10.1
अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ १०.२
अव्यक्तम् कारणम् यत् तत् अक्षरम् परमम् पदम् ।निर्गुणम् शुद्ध-विज्ञानम् तत् वै पश्यन्ति सूरयः ॥ १०।२
avyaktam kāraṇam yat tat akṣaram paramam padam .nirguṇam śuddha-vijñānam tat vai paśyanti sūrayaḥ .. 10.2
तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः ।पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ १०.३
तद्-निष्ठाः शान्त-संकल्पाः नित्यम् तद्-भाव-भाविताः ।पश्यन्ति तत् परम् ब्रह्म यत् तत् लिङ्गम् इति श्रुतिः ॥ १०।३
tad-niṣṭhāḥ śānta-saṃkalpāḥ nityam tad-bhāva-bhāvitāḥ .paśyanti tat param brahma yat tat liṅgam iti śrutiḥ .. 10.3
अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुंगवाः ।नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ १०.४
अन्यथा नहि माम् द्रष्टुम् शक्यम् वै मुनि-पुंगवाः ।नहि तत् विद्यते ज्ञानम् यतस् तत् ज्ञायते परम् ॥ १०।४
anyathā nahi mām draṣṭum śakyam vai muni-puṃgavāḥ .nahi tat vidyate jñānam yatas tat jñāyate param .. 10.4
एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ १०.५
एतत् तत् परमम् ज्ञानम् केवलम् कवयः विदुः ।अज्ञानम् इतरत् सर्वम् यस्मात् माया-मयम् जगत् ॥ १०।५
etat tat paramam jñānam kevalam kavayaḥ viduḥ .ajñānam itarat sarvam yasmāt māyā-mayam jagat .. 10.5
यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् ।ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ॥ १०.६
यत् ज्ञानम् निर्मलम् शुद्धम् निर्विकल्पम् यत् अव्ययम् ।मम आत्मा असौ तत् एव ईम् इति प्राहुः विपश्चितः ॥ १०।६
yat jñānam nirmalam śuddham nirvikalpam yat avyayam .mama ātmā asau tat eva īm iti prāhuḥ vipaścitaḥ .. 10.6
येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम् ।आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ १०.७
ये अपि अनेकम् प्रपश्यन्ति ते अपि पश्यन्ति तत् परम् ।आश्रिताः परमाम् निष्ठाम् बुद्ध्वा एकम् तत्त्वम् अव्ययम् ॥ १०।७
ye api anekam prapaśyanti te api paśyanti tat param .āśritāḥ paramām niṣṭhām buddhvā ekam tattvam avyayam .. 10.7
ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।भक्त्या मां संप्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ १०.८
ये पुनर् परमम् तत्त्वम् एकम् वा अनेकम् ईश्वरम् ।भक्त्या माम् संप्रपश्यन्ति विज्ञेयाः ते तद्-आत्मकाः ॥ १०।८
ye punar paramam tattvam ekam vā anekam īśvaram .bhaktyā mām saṃprapaśyanti vijñeyāḥ te tad-ātmakāḥ .. 10.8
साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ १०.९
साक्षात् एव प्रपश्यन्ति स्व-आत्मानम् परमेश्वरम् ।इति ॥ १०।९
sākṣāt eva prapaśyanti sva-ātmānam parameśvaram .iti .. 10.9
भजन्ते परमानन्दं सर्वगं जगदात्मकम् ।स्वात्मन्यवस्थिताः शान्ताः परऽव्यक्ते परस्य तु ॥ १०.१०
भजन्ते परमानन्दम् सर्वगम् जगत्-आत्मकम् ।स्व-आत्मनि अवस्थिताः शान्ताः पर-अव्यक्ते परस्य तु ॥ १०।१०
bhajante paramānandam sarvagam jagat-ātmakam .sva-ātmani avasthitāḥ śāntāḥ para-avyakte parasya tu .. 10.10
एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ १०.११
एषा विमुक्तिः परमा मम सायुज्यम् उत्तमम् ।निर्वाणम् ब्रह्मणा च ऐक्यम् कैवल्यम् कवयः विदुः ॥ १०।११
eṣā vimuktiḥ paramā mama sāyujyam uttamam .nirvāṇam brahmaṇā ca aikyam kaivalyam kavayaḥ viduḥ .. 10.11
तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।स ईश्वरो महादेवस्तं विज्ञाय प्रमुच्यते ॥ १०.१२
तस्मात् अनादि-मध्य-अन्तम् वस्तु एकम् परमम् शिवम् ।सः ईश्वरः महादेवः तम् विज्ञाय प्रमुच्यते ॥ १०।१२
tasmāt anādi-madhya-antam vastu ekam paramam śivam .saḥ īśvaraḥ mahādevaḥ tam vijñāya pramucyate .. 10.12
न तत्र सूर्यः प्रविभातीह चन्द्रो नक्षत्राणां गणो नोत विद्युत् ।तद्भासितं ह्यखिलं भाति विश्वं अतीवभासममलं तद्विभाति ॥ १०.१३
न तत्र सूर्यः प्रविभाति इह चन्द्रः नक्षत्राणाम् गणः न उत विद्युत् ।तत् भासितम् हि अखिलम् भाति विश्वम् अतीव भासम् अमलम् तत् विभाति ॥ १०।१३
na tatra sūryaḥ pravibhāti iha candraḥ nakṣatrāṇām gaṇaḥ na uta vidyut .tat bhāsitam hi akhilam bhāti viśvam atīva bhāsam amalam tat vibhāti .. 10.13
विश्वोदितं निष्कलं निर्विकल्पं शुद्धं बृहन्तं परमं यद्विभाति ।अत्रान्तरे ब्रह्मविदोऽथ नित्यं पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ १०.१४
विश्व-उदितम् निष्कलम् निर्विकल्पम् शुद्धम् बृहन्तम् परमम् यत् विभाति ।अत्रा अन्तरे ब्रह्म-विदः अथ नित्यम् पश्यन्ति तत्त्वम् अचलम् यत् सः ईशः ॥ १०।१४
viśva-uditam niṣkalam nirvikalpam śuddham bṛhantam paramam yat vibhāti .atrā antare brahma-vidaḥ atha nityam paśyanti tattvam acalam yat saḥ īśaḥ .. 10.14
नित्यानन्दममृतं सत्यरूपं शुद्धं वदन्ति पुरुषं सर्ववेदाः ।तमोमिति प्रणवेनेशितारं धायायन्ति वेदार्थविनिश्चितार्थाः ॥ १०.१५
नित्य-आनन्दम् अमृतम् सत्य-रूपम् शुद्धम् वदन्ति पुरुषम् सर्व-वेदाः ।तम् ओम् इति प्रणवेन ईशितारम् धायायन्ति वेद-अर्थ-विनिश्चित-अर्थाः ॥ १०।१५
nitya-ānandam amṛtam satya-rūpam śuddham vadanti puruṣam sarva-vedāḥ .tam om iti praṇavena īśitāram dhāyāyanti veda-artha-viniścita-arthāḥ .. 10.15
न भूमिरापो न मनो न वह्निः प्राणोऽनिलो गगनं नोत बुद्धिः ।न चेतनोऽन्यत् परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥ १०.१६
न भूमिः आपः न मनः न वह्निः प्राणः अनिलः गगनम् न उत बुद्धिः ।न चेतनः अन्यत् परम-आकाश-मध्ये विभाति देवः शिवः एव केवलः ॥ १०।१६
na bhūmiḥ āpaḥ na manaḥ na vahniḥ prāṇaḥ anilaḥ gaganam na uta buddhiḥ .na cetanaḥ anyat parama-ākāśa-madhye vibhāti devaḥ śivaḥ eva kevalaḥ .. 10.16
इत्येतदुक्तं परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गूढम् ।जानाति योगी विजनेऽथ देशे युञ्जीत योगं प्रयतो ह्यजस्त्रम् ॥ १०.१७
इति एतत् उक्तम् परमम् रहस्यम् ज्ञान-अमृतम् सर्व-वेदेषु गूढम् ।जानाति योगी विजने अथ देशे युञ्जीत योगम् प्रयतः हि अजस्त्रम् ॥ १०।१७
iti etat uktam paramam rahasyam jñāna-amṛtam sarva-vedeṣu gūḍham .jānāti yogī vijane atha deśe yuñjīta yogam prayataḥ hi ajastram .. 10.17
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमोऽध्यायः ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् उपरि विभागे (ईश्वरगीतासु दशमः अध्यायः ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām upari vibhāge (īśvaragītāsu daśamaḥ adhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In