| |
|

This overlay will guide you through the buttons:

इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमोऽध्यायः ॥
iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) navamo'dhyāyaḥ ..
ईश्वर उवाच ।
अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् ।स्वयंज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ १०.१
aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam .svayaṃjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam .. 10.1
अव्यक्तं कारणं यत्तदक्षरं परमं पदम् ।निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ १०.२
avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam .nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ .. 10.2
तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः ।पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ १०.३
tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ .paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ .. 10.3
अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुंगवाः ।नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ १०.४
anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṃgavāḥ .nahi tad vidyate jñānaṃ yatastajjñāyate param .. 10.4
एतत्तत्परमं ज्ञानं केवलं कवयो विदुः ।अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ १०.५
etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ .ajñānamitarat sarvaṃ yasmānmāyāmayaṃ jagat .. 10.5
यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं यदव्ययम् ।ममात्माऽसौ तदेवेमिति प्राहुर्विपश्चितः ॥ १०.६
yajjñānaṃ nirmalaṃ śuddhaṃ nirvikalpaṃ yadavyayam .mamātmā'sau tadevemiti prāhurvipaścitaḥ .. 10.6
येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम् ।आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ १०.७
ye'pyanekaṃ prapaśyanti te'pi paśyanti tatparam .āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam .. 10.7
ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् ।भक्त्या मां संप्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ १०.८
ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram .bhaktyā māṃ saṃprapaśyanti vijñeyāste tadātmakāḥ .. 10.8
साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् ।नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ १०.९
sākṣādeva prapaśyanti svātmānaṃ parameśvaram .nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ .. 10.9
भजन्ते परमानन्दं सर्वगं जगदात्मकम् ।स्वात्मन्यवस्थिताः शान्ताः परऽव्यक्ते परस्य तु ॥ १०.१०
bhajante paramānandaṃ sarvagaṃ jagadātmakam .svātmanyavasthitāḥ śāntāḥ para'vyakte parasya tu .. 10.10
एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् ।निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ १०.११
eṣā vimuktiḥ paramā mama sāyujyamuttamam .nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ .. 10.11
तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् ।स ईश्वरो महादेवस्तं विज्ञाय प्रमुच्यते ॥ १०.१२
tasmādanādimadhyāntaṃ vastvekaṃ paramaṃ śivam .sa īśvaro mahādevastaṃ vijñāya pramucyate .. 10.12
न तत्र सूर्यः प्रविभातीह चन्द्रो नक्षत्राणां गणो नोत विद्युत् ।तद्भासितं ह्यखिलं भाति विश्वं अतीवभासममलं तद्विभाति ॥ १०.१३
na tatra sūryaḥ pravibhātīha candro nakṣatrāṇāṃ gaṇo nota vidyut .tadbhāsitaṃ hyakhilaṃ bhāti viśvaṃ atīvabhāsamamalaṃ tadvibhāti .. 10.13
विश्वोदितं निष्कलं निर्विकल्पं शुद्धं बृहन्तं परमं यद्विभाति ।अत्रान्तरे ब्रह्मविदोऽथ नित्यं पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ १०.१४
viśvoditaṃ niṣkalaṃ nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti .atrāntare brahmavido'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ .. 10.14
नित्यानन्दममृतं सत्यरूपं शुद्धं वदन्ति पुरुषं सर्ववेदाः ।तमोमिति प्रणवेनेशितारं धायायन्ति वेदार्थविनिश्चितार्थाः ॥ १०.१५
nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ .tamomiti praṇaveneśitāraṃ dhāyāyanti vedārthaviniścitārthāḥ .. 10.15
न भूमिरापो न मनो न वह्निः प्राणोऽनिलो गगनं नोत बुद्धिः ।न चेतनोऽन्यत् परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥ १०.१६
na bhūmirāpo na mano na vahniḥ prāṇo'nilo gaganaṃ nota buddhiḥ .na cetano'nyat paramākāśamadhye vibhāti devaḥ śiva eva kevalaḥ .. 10.16
इत्येतदुक्तं परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गूढम् ।जानाति योगी विजनेऽथ देशे युञ्जीत योगं प्रयतो ह्यजस्त्रम् ॥ १०.१७
ityetaduktaṃ paramaṃ rahasyaṃ jñānāmṛtaṃ sarvavedeṣu gūḍham .jānāti yogī vijane'tha deśe yuñjīta yogaṃ prayato hyajastram .. 10.17
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमोऽध्यायः ॥
itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) daśamo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In