Kurma Purana - Adhyaya 11

The Path of liberation of the individual soul from bondage

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् ।येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ।। ११.१
ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham |yenātmānaṃ prapaśyanti bhānumantamiveśvaram || 11.1

Adhyaya:   11

Shloka :   1

योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् ।प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ।। ११.२
yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram |prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam || 11.2

Adhyaya:   11

Shloka :   2

योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ।। ११.३
yogātsaṃjāyate jñānaṃ jñānād yogaḥ pravarttate |yogajñānābhiyuktasya prasīdati maheśvaraḥ || 11.3

Adhyaya:   11

Shloka :   3

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।ये युञ्जन्ति महायोगं ते विज्ञेया महेश्वराः ।। ११.४
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā |ye yuñjanti mahāyogaṃ te vijñeyā maheśvarāḥ || 11.4

Adhyaya:   11

Shloka :   4

योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः ।अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ।। ११.५
yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ |aparastu mahāyogaḥ sarvayogottamottamaḥ || 11.5

Adhyaya:   11

Shloka :   5

शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते ।अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ।। ११.६
śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate |abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati || 11.6

Adhyaya:   11

Shloka :   6

यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् ।मयैक्यं स महायोगो भाषितः परमेश्वरः ।। ११.७
yatra paśyati cātmānaṃ nityānandaṃ nirañjanam |mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ || 11.7

Adhyaya:   11

Shloka :   7

ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे ।सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ।। ११.८
ye cānye yogināṃ yogāḥ śrūyante granthavistare |sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm || 11.8

Adhyaya:   11

Shloka :   8

यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् ।सर्वेषामेव योगानां स योगः परमो मतः ।। ११.९
yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram |sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ || 11.9

Adhyaya:   11

Shloka :   9

सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः ।न ते पश्यन्ति मामेकं योगिनो यतमानसाः ।। ११.१०
sahasraśo'tha śataśo ye ceśvarabahiṣkṛtāḥ |na te paśyanti māmekaṃ yogino yatamānasāḥ || 11.10

Adhyaya:   11

Shloka :   10

प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ।। ११.११
prāṇāyāmastathā dhyānaṃ pratyāhāro'tha dhāraṇā |samādhiśca muniśreṣṭhā yamo niyama āsanam || 11.11

Adhyaya:   11

Shloka :   11

मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः ।तत्साधनानि चान्यानि युष्माकं कथितानि तु ।। ११.१२
mayyekacittatāyogo vṛttyantaranirodhataḥ |tatsādhanāni cānyāni yuṣmākaṃ kathitāni tu || 11.12

Adhyaya:   11

Shloka :   12

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ।। ११.१३
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau |yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām || 11.13

Adhyaya:   11

Shloka :   13

कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।अक्लेशजननं प्रोक्ता त्वहिंसा परमर्षिभिः ।। ११.१४
karmaṇā manasā vācā sarvabhūteṣu sarvadā |akleśajananaṃ proktā tvahiṃsā paramarṣibhiḥ || 11.14

Adhyaya:   11

Shloka :   14

अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् ।विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्त्तिता ।। ११.१५
ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham |vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrttitā || 11.15

Adhyaya:   11

Shloka :   15

सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् ।यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ।। ११.१६
satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam |yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ || 11.16

Adhyaya:   11

Shloka :   16

परद्रव्यापहरणं चौर्यादऽथ बलेन वा ।स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ।। ११.१७
paradravyāpaharaṇaṃ cauryāda'tha balena vā |steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam || 11.17

Adhyaya:   11

Shloka :   17

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ।। ११.१८
karmaṇā manasā vācā sarvāvasthāsu sarvadā |sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate || 11.18

Adhyaya:   11

Shloka :   18

द्रव्याणामप्यनादानमापद्यपि तथेच्छया ।अपरिग्रहं इत्याहुस्तं प्रयत्नेन पालयेत् ।। ११.१९
dravyāṇāmapyanādānamāpadyapi tathecchayā |aparigrahaṃ ityāhustaṃ prayatnena pālayet || 11.19

Adhyaya:   11

Shloka :   19

तपः स्वाध्यायसंतोषौ शौचमीश्वरपूजनम् ।समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ।। ११.२०
tapaḥ svādhyāyasaṃtoṣau śaucamīśvarapūjanam |samāsānniyamāḥ proktā yogasiddhipradāyinaḥ || 11.20

Adhyaya:   11

Shloka :   20

उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः ।शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ।। ११.२१
upavāsaparākādikṛcchracāndrāyaṇādibhiḥ |śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam || 11.21

Adhyaya:   11

Shloka :   21

वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ।सत्त्वसिद्धिकरं पुंसां स्वाध्यायं परिचक्षते ।। ११.२२
vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ |sattvasiddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate || 11.22

Adhyaya:   11

Shloka :   22

स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः ।उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ।। ११.२३
svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ |uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ || 11.23

Adhyaya:   11

Shloka :   23

यः शब्दबोधजननः परेषां श्रृण्वतां स्फुटम् ।स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ।। ११.२४
yaḥ śabdabodhajananaḥ pareṣāṃ śrṛṇvatāṃ sphuṭam |svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam || 11.24

Adhyaya:   11

Shloka :   24

ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकम् ।उपांशुरेष निर्दिष्टः साहस्रवाचिकोजपः ।। ११.२५
oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakam |upāṃśureṣa nirdiṣṭaḥ sāhasravācikojapaḥ || 11.25

Adhyaya:   11

Shloka :   25

यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् ।चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ।। ११.२६
yatpadākṣarasaṅgatyā parispandanavarjitam |cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ || 11.26

Adhyaya:   11

Shloka :   26

यदृच्छालाभतो नित्यमलं पुंसो भवेदिति ।प्राशस्त्यमृषयः प्राहुः संतोषं सुखलक्षणम् ।। ११.२७
yadṛcchālābhato nityamalaṃ puṃso bhavediti |prāśastyamṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam || 11.27

Adhyaya:   11

Shloka :   27

बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः ।मृज्जलाभ्यां स्मृतं बाह्यं मनः शुद्धिरथान्तरम् ।। ११.२८
bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ |mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥ śuddhirathāntaram || 11.28

Adhyaya:   11

Shloka :   28

स्तुतिस्मरणपूजाभिर्वाङ्‌मनः कायकर्मभिः ।सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ।। ११.२९
stutismaraṇapūjābhirvāṅ‌manaḥ kāyakarmabhiḥ |suniścalā śive bhaktiretadīśvarapūjanam || 11.29

Adhyaya:   11

Shloka :   29

यमाश्च नियमाः प्रोक्ताः प्राणायामं निबोधत ।प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ।। ११.३०
yamāśca niyamāḥ proktāḥ prāṇāyāmaṃ nibodhata |prāṇaḥ svadehajo vāyurāyāmastannirodhanam || 11.30

Adhyaya:   11

Shloka :   30

उत्तमाधममध्यत्वात् त्रिधाऽयं प्रतिपादितः ।य एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ।। ११.३१
uttamādhamamadhyatvāt tridhā'yaṃ pratipāditaḥ |ya eva dvividhaḥ proktaḥ sagarbho'garbha eva ca || 11.31

Adhyaya:   11

Shloka :   31

मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः ।मध्यमः प्राणसंरोधः षट्‌त्रिंशान्मात्रिकोत्तमः ।। ११.३२
mātrādvādaśako mandaścaturviśatimātrakaḥ |madhyamaḥ prāṇasaṃrodhaḥ ṣaṭ‌triṃśānmātrikottamaḥ || 11.32

Adhyaya:   11

Shloka :   32

यः स्वेदकम्पनोच्छ्वासजनकस्तु यथाक्रमम् ।मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ।। ११.३३
yaḥ svedakampanocchvāsajanakastu yathākramam |mandamadhyamamukhyānāmānandāduttamottamaḥ || 11.33

Adhyaya:   11

Shloka :   33

सगर्भमाहुः सजपमगर्भं विजपं बुधाः ।एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ।। ११.३४
sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ |etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam || 11.34

Adhyaya:   11

Shloka :   34

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ।। ११.३५
savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha |trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate || 11.35

Adhyaya:   11

Shloka :   35

रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः ।प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ।। ११.३६
recakaḥ pūrakaścaiva prāṇāyāmo'tha kumbhakaḥ |procyate sarvaśāstreṣu yogibhiryatamānasaiḥ || 11.36

Adhyaya:   11

Shloka :   36

रेचको बाह्यनिश्वासः पूरकस्तन्निरोधनः ।साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ।। ११.३७
recako bāhyaniśvāsaḥ pūrakastannirodhanaḥ |sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate || 11.37

Adhyaya:   11

Shloka :   37

इन्द्रियाणां विचरतां विषयेषु स्वबावतः ।निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ।। ११.३८
indriyāṇāṃ vicaratāṃ viṣayeṣu svabāvataḥ |nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ || 11.38

Adhyaya:   11

Shloka :   38

हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वसुस्तके ।एवमादिषु देशेषु धारणा चित्तबन्धनम् ।। ११.३९
hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvasustake |evamādiṣu deśeṣu dhāraṇā cittabandhanam || 11.39

Adhyaya:   11

Shloka :   39

देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः ।वृत्त्यन्तरैरसृष्टा या तद्ध्यानं सूरयो विदुः ।। ११.४०
deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ |vṛttyantarairasṛṣṭā yā taddhyānaṃ sūrayo viduḥ || 11.40

Adhyaya:   11

Shloka :   40

एकाकारः समाधिः स्याद् देशालम्बनवर्जितः ।प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ।। ११.४१
ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ |pratyayo hyarthamātreṇa yogasādhanamuttamam || 11.41

Adhyaya:   11

Shloka :   41

धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।ध्यानं द्वादशकं यावत् समाधिरभिधीयते ।। ११.४२
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ |dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate || 11.42

Adhyaya:   11

Shloka :   42

आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा ।साधनानां च सर्वेषामेतत्साधनमुत्तमम् ।। ११.४३
āsanaṃ svastikaṃ proktaṃ padmamarddhāsanaṃ tathā |sādhanānāṃ ca sarveṣāmetatsādhanamuttamam || 11.43

Adhyaya:   11

Shloka :   43

ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे ।समासीनात्मनः पद्ममेतदासनमुत्तमम् ।। ११.४४
ūrvorupari viprendrāḥ kṛtvā pādatale ubhe |samāsīnātmanaḥ padmametadāsanamuttamam || 11.44

Adhyaya:   11

Shloka :   44

एकं पादमथैकस्मिन् विष्टभ्योरसि सत्तमाः ।आसीनार्द्धासनमिदं योगसाधनमुत्तमम् ।। ११.४५
ekaṃ pādamathaikasmin viṣṭabhyorasi sattamāḥ |āsīnārddhāsanamidaṃ yogasādhanamuttamam || 11.45

Adhyaya:   11

Shloka :   45

उभे कृत्वा पादतले जानूर्वोरन्तरेण हि ।समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ।। ११.४६
ubhe kṛtvā pādatale jānūrvorantareṇa hi |samāsītātmanaḥ proktamāsanaṃ svastikaṃ param || 11.46

Adhyaya:   11

Shloka :   46

अदेशकाले योगस्य दर्शनं हि न विद्यते ।अग्न्यभ्यासे जले वाऽपि शुष्कपर्णचये तथा ।। ११.४७
adeśakāle yogasya darśanaṃ hi na vidyate |agnyabhyāse jale vā'pi śuṣkaparṇacaye tathā || 11.47

Adhyaya:   11

Shloka :   47

जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ।सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये ।। ११.४८
jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe |saśabde sabhaye vā'pi caityavalmīkasaṃcaye || 11.48

Adhyaya:   11

Shloka :   48

अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ।नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ।। ११.४९
aśubhe durjanākrānte maśakādisamanvite |nācared dehabādhe vā daurmanasyādisaṃbhave || 11.49

Adhyaya:   11

Shloka :   49

सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु ।नद्यास्तीरे पुण्यदेशे देवतायतने तथा ।। ११.५०
sugupte suśubhe deśe guhāyāṃ parvatasya tu |nadyāstīre puṇyadeśe devatāyatane tathā || 11.50

Adhyaya:   11

Shloka :   50

गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते ।युञ्जीत योगी सततमात्मानं मत्परायणः ।। ११.५१
gṛhe vā suśubhe ramye vijane jantuvarjite |yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ || 11.51

Adhyaya:   11

Shloka :   51

नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् ।गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ।। ११.५२
namaskṛtyātha yogīndrān saśiṣyāṃśca vināyakam |guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ || 11.52

Adhyaya:   11

Shloka :   52

आसनं स्वस्तिकं बद्ध्वा पद्ममर्द्धमथापि वा ।नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ।। ११.५३
āsanaṃ svastikaṃ baddhvā padmamarddhamathāpi vā |nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ || 11.53

Adhyaya:   11

Shloka :   53

कृत्वाऽथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् ।स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ।। ११.५४
kṛtvā'tha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat |svātmanyavasthitaṃ devaṃ cintayet parameśvaram || 11.54

Adhyaya:   11

Shloka :   54

शिखाग्रे द्वादशाङ्‌गुल्ये कल्पयित्वाऽथ पङ्कजम् ।धर्मकन्दसमुद्‌भूतं ज्ञाननालं सुशोभनम् ।। ११.५५
śikhāgre dvādaśāṅ‌gulye kalpayitvā'tha paṅkajam |dharmakandasamud‌bhūtaṃ jñānanālaṃ suśobhanam || 11.55

Adhyaya:   11

Shloka :   55

ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ।चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ।। ११.५६
aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam |cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam || 11.56

Adhyaya:   11

Shloka :   56

सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् ।ओंकारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ।। ११.५७
sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam |oṃkāravācyamavyaktaṃ raśmijālasamākulam || 11.57

Adhyaya:   11

Shloka :   57

चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् ।तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ।। ११.५८
cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram |tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ || 11.58

Adhyaya:   11

Shloka :   58

ध्यायीताकाशमध्यस्थमीशं परमकारणम् ।तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत् ।। ११.५९
dhyāyītākāśamadhyasthamīśaṃ paramakāraṇam |tadātmā sarvago bhūtvā na kiṃcidapi cintayet || 11.59

Adhyaya:   11

Shloka :   59

एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते ।चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ।। ११.६०
etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate |cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam || 11.60

Adhyaya:   11

Shloka :   60

आत्मानमथ कर्त्तारं तत्रानलसमत्विषम् ।मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ।। ११.६१
ātmānamatha karttāraṃ tatrānalasamatviṣam |madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam || 11.61

Adhyaya:   11

Shloka :   61

चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् ।ओंकरबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ।। ११.६२
cintayet paramātmānaṃ tanmadhye gaganaṃ param |oṃkarabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam || 11.62

Adhyaya:   11

Shloka :   62

अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् ।तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ।। ११.६३
avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam |tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam || 11.63

Adhyaya:   11

Shloka :   63

ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् ।विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ।। ११.६४
dhyāyīta tanmayo nityamekarūpaṃ maheśvaram |viśodhya sarvatattvāni praṇavenāthavā punaḥ || 11.64

Adhyaya:   11

Shloka :   64

संस्थाप्य मयि चात्मानं निर्मले परमे पदे ।प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ।। ११.६५
saṃsthāpya mayi cātmānaṃ nirmale parame pade |plāvayitvātmano dehaṃ tenaiva jñānavāriṇā || 11.65

Adhyaya:   11

Shloka :   65

मदात्मा मन्मना भस्म गृहीत्वा त्वग्निहोत्रजम् ।तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ।११.६६
madātmā manmanā bhasma gṛhītvā tvagnihotrajam |tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ |11.66

Adhyaya:   11

Shloka :   66

चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ।एष पाशुपतो योगः पशुपाशविमुक्तये ।११.६७
cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam |eṣa pāśupato yogaḥ paśupāśavimuktaye |11.67

Adhyaya:   11

Shloka :   67

सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः ।एतत् परतरं गुह्यं मत्सायुज्य प्रदायकम् ।११.६८
sarvavedāntasāro'yamatyāśramamiti śrutiḥ |etat parataraṃ guhyaṃ matsāyujya pradāyakam |11.68

Adhyaya:   11

Shloka :   68

द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ।ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ।११.६९
dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām |brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ |11.69

Adhyaya:   11

Shloka :   69

संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ।एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ।११.७०
saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ |ekenāpyatha hīnena vratamasya tu lupyate |11.70

Adhyaya:   11

Shloka :   70

तस्मादात्मुगुणोपेतो मद्‌व्रतं वोढुमर्हति ।वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।११.७१
tasmādātmuguṇopeto mad‌vrataṃ voḍhumarhati |vītarāgabhayakrodhā manmayā māmupāśritāḥ |11.71

Adhyaya:   11

Shloka :   71

बहवोऽनेन योगेन पूता मद्भावमागताः ।ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।११.७२
bahavo'nena yogena pūtā madbhāvamāgatāḥ |ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham |11.72

Adhyaya:   11

Shloka :   72

ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् ।अथवा भक्तियोगेन वैराग्येण परेण तु ।११.७३
jñānayogena māṃ tasmād yajeta parameśvaram |athavā bhaktiyogena vairāgyeṇa pareṇa tu |11.73

Adhyaya:   11

Shloka :   73

चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ।सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः ।११.७४
cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ |sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ |11.74

Adhyaya:   11

Shloka :   74

प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ।अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।११.७५
prāpnoti mama sāyujyaṃ guhyametanmayoditam |adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca |11.75

Adhyaya:   11

Shloka :   75

निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः ।संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।११.७६
nirmamo nirahaṃkāro yo madbhaktaḥ sa me priyaḥ |saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ |11.76

Adhyaya:   11

Shloka :   76

मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ।यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।११.७७
mayyarpitamano buddhiryo madbhaktaḥ sa me priyaḥ |yasmānnodvijate loko lokānnodvijate ca yaḥ |11.77

Adhyaya:   11

Shloka :   77

हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ।अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।११.७८
harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ |anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ |11.78

Adhyaya:   11

Shloka :   78

सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ।तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ।११.७९
sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ |tulyanindāstutirmaunī saṃtuṣṭo yena kenacit |11.79

Adhyaya:   11

Shloka :   79

अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ।सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ।११.८०
aniketaḥ sthiramatirmadbhakto māmupaiṣyati |sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ |11.80

Adhyaya:   11

Shloka :   80

मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ।चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।११.८१
matprasādādavāpnoti śāśvataṃ paramaṃ padam |cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ |11.81

Adhyaya:   11

Shloka :   81

निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ।त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।११.८२
nirāśīrnirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet |tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |11.82

Adhyaya:   11

Shloka :   82

कर्मण्यपिप्रवृत्तोऽपि नैव तेन निबध्यते ।निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।११.८३
karmaṇyapipravṛtto'pi naiva tena nibadhyate |nirāśīryatacittātmā tyaktasarvaparigrahaḥ |11.83

Adhyaya:   11

Shloka :   83

शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ।यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ।११.८४
śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam |yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi |11.84

Adhyaya:   11

Shloka :   84

कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ।मन्मना मन्नमस्कारो मद्याजी मत्परायणः ।११.८५
kurvato matprasādārthaṃ karma saṃsāranāśanam |manmanā mannamaskāro madyājī matparāyaṇaḥ |11.85

Adhyaya:   11

Shloka :   85

मामुपास्ते योगीशं ज्ञात्वा मां परमेश्वरम् ।मद्‌बुद्धयो मां सततं बोधयन्तः परस्परम् ।११.८६
māmupāste yogīśaṃ jñātvā māṃ parameśvaram |mad‌buddhayo māṃ satataṃ bodhayantaḥ parasparam |11.86

Adhyaya:   11

Shloka :   86

कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ।एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ।११.८७
kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ |evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam |11.87

Adhyaya:   11

Shloka :   87

नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ।मद्‌बुद्धयो मां सततं पूजयन्तीह ये जनाः ।११.८८
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā |mad‌buddhayo māṃ satataṃ pūjayantīha ye janāḥ |11.88

Adhyaya:   11

Shloka :   88

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ।११.८९
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham |ye'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ |11.89

Adhyaya:   11

Shloka :   89

तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ।ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ।११.९०
teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam |ye cānyadevatābhaktāḥ pūjayantīha devatāḥ |11.90

Adhyaya:   11

Shloka :   90

मद्भावनासमायुक्ता मुच्यन्ते तेऽपि मानवाः ।तस्माद्विनश्वरानन्यांस्त्यक्त्वा देवानशेषतः ।११.९१
madbhāvanāsamāyuktā mucyante te'pi mānavāḥ |tasmādvinaśvarānanyāṃstyaktvā devānaśeṣataḥ |11.91

Adhyaya:   11

Shloka :   91

मामेव संश्रयेदीशं स याति परमं पदम् ।त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ।११.९२
māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam |tyaktvā putrādiṣu snehaṃ niḥ śoko niṣparigrahaḥ |11.92

Adhyaya:   11

Shloka :   92

यजेच्चामरणाल्लिङ्गं विरक्तः परमेश्वरम् ।येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ।११.९३
yajeccāmaraṇālliṅgaṃ viraktaḥ parameśvaram |ye'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ |11.93

Adhyaya:   11

Shloka :   93

एकेन जन्मना तेषां ददामि परमैश्वरम् ।परात्मनः सदा लिङ्गं केवलं सन्निरञ्जनम् ।११.९४
ekena janmanā teṣāṃ dadāmi paramaiśvaram |parātmanaḥ sadā liṅgaṃ kevalaṃ sannirañjanam |11.94

Adhyaya:   11

Shloka :   94

ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ।ये चान्ये नियता भक्ता भावयित्वा विधानतः ।११.९५
jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam |ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ |11.95

Adhyaya:   11

Shloka :   95

यत्र क्वचन तल्लिङ्‌गमर्चयन्ति महेश्वरम् ।जले वा वह्निमध्ये वा व्योम्नि सूर्येऽथवाऽन्यतः ।११.९६
yatra kvacana talliṅ‌gamarcayanti maheśvaram |jale vā vahnimadhye vā vyomni sūrye'thavā'nyataḥ |11.96

Adhyaya:   11

Shloka :   96

रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ।सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ।११.९७
ratnādau bhāvayitveśamarcayelliṅgamaiśvaram |sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam |11.97

Adhyaya:   11

Shloka :   97

तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् ।अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ।११.९८
tasmālliṅge'rcayedīśaṃ yatra kvacana śāśvatam |agnau kriyāvatāmapsu vyomni sūrye manīṣiṇām |11.98

Adhyaya:   11

Shloka :   98

काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गंतुयोगिनाम् ।यद्यनुत्पन्निविज्ञानो विरक्तः प्रीतिसंयुतः ।११.९९
kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃtuyoginām |yadyanutpannivijñāno viraktaḥ prītisaṃyutaḥ |11.99

Adhyaya:   11

Shloka :   99

यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः ।अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ।११.१००
yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ |athavā śatarudrīyaṃ japedāmaraṇād dvijaḥ |11.100

Adhyaya:   11

Shloka :   100

एकाकी यतचित्तात्मा स याति परमं पदम् ।वसेच्चामरणाद् विप्रो वाराणस्यां समाहितः ।११.१०१
ekākī yatacittātmā sa yāti paramaṃ padam |vaseccāmaraṇād vipro vārāṇasyāṃ samāhitaḥ |11.101

Adhyaya:   11

Shloka :   101

सोऽपीश्वरप्रसादेन याति तत् परमं पदम् ।तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ।११.१०२
so'pīśvaraprasādena yāti tat paramaṃ padam |tatrotkramaṇakāle hi sarveṣāmeva dehinām |11.102

Adhyaya:   11

Shloka :   102

ददाति तत् परं ज्ञानं येन मुच्यते बन्धनात् ।वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ।११.१०३
dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt |varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ |11.103

Adhyaya:   11

Shloka :   103

तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ।येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ।११.१०४
tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam |ye'pi tatra vasantīha nīcā vā pāpayonayaḥ |11.104

Adhyaya:   11

Shloka :   104

सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः ।किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ।११.१०५
sarve taranti saṃsāramīśvarānugrahād dvijāḥ |kintu vighnā bhaviṣyanti pāpopahatacetasām |11.105

Adhyaya:   11

Shloka :   105

धर्मन् समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः ।एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ।११.१०६
dharman samāśrayet tasmānmuktaye niyataṃ dvijāḥ |etad rahasyaṃ vedānāṃ na deyaṃ yasya kasya cit |11.106

Adhyaya:   11

Shloka :   106

धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ।
dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe |

Adhyaya:   11

Shloka :   107

व्यास उवाच ।
इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ।११.१०७
ityetaduktvā bhagavānātmayogamanuttamam |11.107

Adhyaya:   11

Shloka :   108

व्याजहार समासीनं नारायणमनामयम् ।मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ।११.१०८
vyājahāra samāsīnaṃ nārāyaṇamanāmayam |mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām |11.108

Adhyaya:   11

Shloka :   109

दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ।उक्त्वैवमर्थं योगीन्द्रानब्रवीद् भगवानजः ।११.१०९
dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam |uktvaivamarthaṃ yogīndrānabravīd bhagavānajaḥ |11.109

Adhyaya:   11

Shloka :   110

हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ।भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ।११.११०
hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ |bhavanto'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam |11.110

Adhyaya:   11

Shloka :   111

उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ।अयं नारायणो योऽहमीश्वरो नात्र संशयः ।११.१११
upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama |ayaṃ nārāyaṇo yo'hamīśvaro nātra saṃśayaḥ |11.111

Adhyaya:   11

Shloka :   112

नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ।ममैषा परमा मूर्त्तिर्नारायणसमाह्वया ।११.११२
nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param |mamaiṣā paramā mūrttirnārāyaṇasamāhvayā |11.112

Adhyaya:   11

Shloka :   113

सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता ।ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ।११.११३
sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā |ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ |11.113

Adhyaya:   11

Shloka :   114

ते मुक्तिं प्रपश्यन्ति जायन्ते च पुनः पुनः ।ये त्वेनं विष्णुमव्यक्तं माञ्च देवं महेश्वरम् ।११.११४
te muktiṃ prapaśyanti jāyante ca punaḥ punaḥ |ye tvenaṃ viṣṇumavyaktaṃ māñca devaṃ maheśvaram |11.114

Adhyaya:   11

Shloka :   115

एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ।तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ।११.११५
ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ |tasmādanādinidhanaṃ viṣṇumātmānamavyayam |11.115

Adhyaya:   11

Shloka :   116

मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि ।येऽन्यथा मां प्रपश्यन्ति मत्वेवं देवतान्तरम् ।११.११६
māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi |ye'nyathā māṃ prapaśyanti matvevaṃ devatāntaram |11.116

Adhyaya:   11

Shloka :   117

ते यान्ति नरकान् घोरान् नाहं तेषु व्यवस्थितः ।मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ।११.११७
te yānti narakān ghorān nāhaṃ teṣu vyavasthitaḥ |mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam |11.117

Adhyaya:   11

Shloka :   118

मोचयामि श्वपाकं वा न नारायणनिन्दकम् ।तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ।११.११८
mocayāmi śvapākaṃ vā na nārāyaṇanindakam |tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ |11.118

Adhyaya:   11

Shloka :   119

अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ।एवमुक्त्वा समालिङ्‌ग्य वासुदेवं पिनाकधृक् ।११.११९
arcanīyo namaskāryo matprītijananāya hi |evamuktvā samāliṅ‌gya vāsudevaṃ pinākadhṛk |11.119

Adhyaya:   11

Shloka :   120

अन्तर्हितोऽभवत् तेषां सर्वेषामेव पश्यताम् ।नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् ।११.१२०
antarhito'bhavat teṣāṃ sarveṣāmeva paśyatām |nārāyaṇo'pi bhagavāṃstāpasaṃ veṣamuttamam |11.120

Adhyaya:   11

Shloka :   121

जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ।ज्ञानं भवद्भिरमलं प्रसादात् परमेष्ठिनः ।११.१२१
jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ |jñānaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ |11.121

Adhyaya:   11

Shloka :   122

साक्षाद्देव महेशस्य ज्ञानं संसारनाशनम् ।गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ।११.१२२
sākṣāddeva maheśasya jñānaṃ saṃsāranāśanam |gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ |11.122

Adhyaya:   11

Shloka :   123

प्रवर्त्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ।इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ।११.१२३
pravarttayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ |idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye |11.123

Adhyaya:   11

Shloka :   124

विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ।एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ।११.१२४
vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ |evamuktvā sa viśvātmā yogināṃ yogavittamaḥ |11.124

Adhyaya:   11

Shloka :   125

नारायणो महायोगी जगामादर्शनं स्वयम् ।तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ।११.१२५
nārāyaṇo mahāyogī jagāmādarśanaṃ svayam |te'pi devādideveśaṃ namaskṛtya maheśvaram |11.125

Adhyaya:   11

Shloka :   126

नारायणं च भूतादिं स्वानि स्थानानि लेभिरे।सनत्कुमारो भगवान् संवर्त्ताय महामुनिः ।११.१२६
nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni lebhire|sanatkumāro bhagavān saṃvarttāya mahāmuniḥ |11.126

Adhyaya:   11

Shloka :   127

दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु ।सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये ।११.१२७
dattavānaiśvaraṃ jñānaṃ so'pi satyavratāya tu |sanandano'pi yogīndraḥ pulahāya maharṣaye |11.127

Adhyaya:   11

Shloka :   128

प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः ।अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ।११.१२८
pradadau gautamāyātha pulaho'pi prajāpatiḥ |aṅgirā vedaviduṣe bharadvājāya dattavān |11.128

Adhyaya:   11

Shloka :   129

जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ।पराशरोऽपि सनकात् पिता मे सर्वतत्त्वदृक् ।११.१२९
jaigīṣavyāya kapilastathā pañcaśikhāya ca |parāśaro'pi sanakāt pitā me sarvatattvadṛk |11.129

Adhyaya:   11

Shloka :   130

लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् ।ममोवाच पुरा देवः सतीदेहभवाङ्गजः ।११.१३०
lebhetatparamaṃ jñānaṃ tasmād vālmīkirāptavān |mamovāca purā devaḥ satīdehabhavāṅgajaḥ |11.130

Adhyaya:   11

Shloka :   131

वामदेवो महायोगी रुद्रः किल पिनाकधृक् ।नारायणोऽपि भगवान् देवकीतनयो हरिः ।११.१३१
vāmadevo mahāyogī rudraḥ kila pinākadhṛk |nārāyaṇo'pi bhagavān devakītanayo hariḥ |11.131

Adhyaya:   11

Shloka :   132

अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ।यदाहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ।११.१३२
arjunāya svayaṃ sākṣāt dattavānidamuttamam |yadāhaṃ labdhavān rudrād vāmadevādanuttamam |11.132

Adhyaya:   11

Shloka :   133

विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् ।शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ।११.१३३
viśeṣād giriśe bhaktistasmādārabhya me'bhavat |śaraṇyaṃ śaraṇaṃ rudraṃ prapanno'haṃ viśeṣataḥ |11.133

Adhyaya:   11

Shloka :   134

भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ।भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् ।११.१३४
bhūteśaṃ giraśaṃ sthāṇuṃ devadevaṃ triśūlinam |bhavanto'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam |11.134

Adhyaya:   11

Shloka :   135

प्रपद्यन्तां सपत्नीकाः सपुत्राः शरणं शिवम् ।वर्त्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम् ।११.१३५
prapadyantāṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam |varttadhvaṃ tatprasādena karmayogena śaṃkaram |11.135

Adhyaya:   11

Shloka :   136

पूजयध्वं महादेव गोपतिं व्यालभूषणम् ।एवमुक्ते पुनस्ते तु शौनकाद्या महेश्वरम् ।११.१३६
pūjayadhvaṃ mahādeva gopatiṃ vyālabhūṣaṇam |evamukte punaste tu śaunakādyā maheśvaram |11.136

Adhyaya:   11

Shloka :   137

प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ।अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ।११.१३७
praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam |abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum |11.137

Adhyaya:   11

Shloka :   138

साक्षाद्देवं हृषीकेशं सर्वलोकमहेश्वरम् ।भवत्प्रसादादचला शरण्ये गोवृषध्वजे ।११.१३८
sākṣāddevaṃ hṛṣīkeśaṃ sarvalokamaheśvaram |bhavatprasādādacalā śaraṇye govṛṣadhvaje |11.138

Adhyaya:   11

Shloka :   139

इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ।कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ।११.१३९
idānīṃ jāyate bhaktiryā devairapi durlabhā |kathayasva muniśreṣṭha karmayogamanuttamam |11.139

Adhyaya:   11

Shloka :   140

येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ।त्वत्संनिधावेव सूतः श्रृणोतु भगवद्वचः ।११.१४०
yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ |tvatsaṃnidhāveva sūtaḥ śrṛṇotu bhagavadvacaḥ |11.140

Adhyaya:   11

Shloka :   141

तद्वच्चाखिललोकानां रक्षणं धर्मसंग्रहम् ।यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ।११.१४१
tadvaccākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham |yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā |11.141

Adhyaya:   11

Shloka :   142

पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ।श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ।११.१४२
pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane |śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam |11.142

Adhyaya:   11

Shloka :   143

मुनीनां भाषितं कृत्स्नं प्रोवाच सुसमाहितः ।य इमं पठते नित्यं संवादं कृत्तिवाससः ।११.१४३
munīnāṃ bhāṣitaṃ kṛtsnaṃ provāca susamāhitaḥ |ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ |11.143

Adhyaya:   11

Shloka :   144

सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ।श्रावयेद्‌ वा द्विजान्‌ शुद्धान्‌ ब्रह्मचर्यपरायणान् ।११.१४४
sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate |śrāvayed‌ vā dvijān‌ śuddhān‌ brahmacaryaparāyaṇān |11.144

Adhyaya:   11

Shloka :   145

यो वा विचारयेदर्थं स याति परमां गतिम् ।यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।११.१४५
yo vā vicārayedarthaṃ sa yāti paramāṃ gatim |yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ |11.145

Adhyaya:   11

Shloka :   146

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ।११.१४६
sarvapāpavinirmukto brahmaloke mahīyate |tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ |11.146

Adhyaya:   11

Shloka :   147

श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ।। ११.१४७
śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā || 11.147

Adhyaya:   11

Shloka :   148

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ekādaśo'dhyāyaḥ ||

Adhyaya:   11

Shloka :   149

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In