न पादुकासनस्थो वा बहिर्जानुरथापि वा ।न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ।१३.१२
PADACHEDA
न पादुका-आसन-स्थः वा बहिस् जानुः अथ अपि वा ।न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्वः एव च न अवीक्षिताभिः फेन-आद्यैः उपेताभिः अथ अपि वा ।शूद्र-अशुचि-कर-उन्मुक्तैः न क्षाराभिः तथा एव च ।१३।१२
TRANSLITERATION
na pādukā-āsana-sthaḥ vā bahis jānuḥ atha api vā .na jalpan na hasan prekṣan śayānaḥ prahvaḥ eva ca na avīkṣitābhiḥ phena-ādyaiḥ upetābhiḥ atha api vā .śūdra-aśuci-kara-unmuktaiḥ na kṣārābhiḥ tathā eva ca .13.12