| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।ओष्ठावलोमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ १३.१
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe .oṣṭhāvalomokau spṛṣṭvā vāso viparidhāya ca .. 13.1
रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ॥ १३.२
retomūtrapurīṣāṇāmutsarge'yuktabhāṣaṇe .ṣṭhīvitvā'dhyayanārambhe kāsaśvāsāgame tathā .. 13.2
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः ॥ १३.३
catvaraṃ vā śmaśānaṃ vā samāgamya dvijottamaḥ .saṃdhyayorubhayostadvadācānto'pyācamet punaḥ .. 13.3
चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ।१३.४
caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe .ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham .13.4
आचामेदश्रुपाते वा लोहितस्य तथैव च ।भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ।१३.५
ācāmedaśrupāte vā lohitasya tathaiva ca .bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ .13.5
आचान्तोऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ।अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ।१३.६
ācānto'pyācamet suptvā sakṛtsakṛdathānyataḥ .agnergavāmathālambhe spṛṣṭvā prayatameva vā .13.6
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय चउपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ।१३.७
strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya caüpaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā .13.7
केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।अनुष्णाभिरफेनाभिः विशुद्धाद्भिश्च धर्मतः ।१३.८
keśānāṃ cātmanaḥ sparśe vāsaso'kṣālitasya ca .anuṣṇābhiraphenābhiḥ viśuddhādbhiśca dharmataḥ .13.8
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ।शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।१३.९
śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ .śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'pi vā .13.9
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।सोपानत्को जलस्थो वा नोष्णीषी चाचमेद् बुधः ।१३.१०
akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet .sopānatko jalastho vā noṣṇīṣī cācamed budhaḥ .13.10
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ।नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ।१३.११
na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ .naikahastārpitajalairvinā sūtreṇa vā punaḥ .13.11
न पादुकासनस्थो वा बहिर्जानुरथापि वा ।न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ।१३.१२
na pādukāsanastho vā bahirjānurathāpi vā .na jalpan na hasan prekṣan śayānaḥ prahva eva ca nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā .śūdrāśucikaronmuktairna kṣārābhistathaiva ca .13.12
न चैवाङ्गुलिभिः शस्तं न कुर्वन् नान्यमानसः ।न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ।१३.१३
na caivāṅgulibhiḥ śastaṃ na kurvan nānyamānasaḥ .na varṇarasaduṣṭābhirna caiva pradarodakaiḥ .13.13
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ।हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।१३.१४
na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā .hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ .13.14
प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ॥अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ।१३.१५
prāśitābhistathāvaiśyaḥ strīśūdrau sparśato'ntataḥ ..aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate .13.15
अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ।१३.१६
antarāṅguṣṭhadeśinyo pitṝṇāṃ tīrthamuttamam ..kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate .13.16
अङ्गुल्यग्रे स्मृतं दैवं तद्देवार्थं प्रकीर्त्तितः।मूले वा दैवमादिष्टम् ग्नेयं मध्यतः स्मृतं ।१३.१७
aṅgulyagre smṛtaṃ daivaṃ taddevārthaṃ prakīrttitaḥ.mūle vā daivamādiṣṭam gneyaṃ madhyataḥ smṛtaṃ .13.17
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ।१३.१८
tadeva saumikaṃ tīrthametajjñātvā na muhyati .brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet .13.18
कायेन वाऽथ दैवेन पैत्रेण न तु वै द्विजाः ।त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ।१३.१९
kāyena vā'tha daivena paitreṇa na tu vai dvijāḥ .triḥ prāśnīyādapaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ .13.19
संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ।१३.२०
saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet ..aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ .13.20
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ॥कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् ।१३.२१
tarjanyaṅguṣṭhayogena spṛśennāsāpṛṭadvayam ..kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet .13.21
सर्वासामथ योगेन हृदयं तु तलेन वा ।स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ १३.२२
sarvāsāmatha yogena hṛdayaṃ tu talena vā .spṛśedvai śirasastadvadaṅguṣṭhenāthavā dvayam .. 13.22
त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः ।ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ १३.२३
triḥ prāśnīyād yadambhastu suprītāstena devatāḥ .brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ .. 13.23
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ १३.२४
gaṅgā ca yamunā caiva prīyete parimārjanāt .saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau .. 13.24
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।श्रोत्रयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ १३.२५
nāsatyadasrau prīyete spṛṣṭe nāsāpuṭadvaye .śrotrayoḥ spṛṣṭayostadvat prīyete cānilānalau .. 13.25
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।मूर्ध्नि संस्पर्शनादेव प्रीतः स पुरुषो भवेत् ॥ १३.२६
saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ .mūrdhni saṃsparśanādeva prītaḥ sa puruṣo bhavet .. 13.26
नोच्छिष्टं कुर्वते नित्यं विप्रुषोऽङ्गं नयन्ति याः ।दन्तान्तर्दन्तलग्नेषु जिह्वोष्टैऱशुचिर्भवेत् ॥ १३.२७
nocchiṣṭaṃ kurvate nityaṃ vipruṣo'ṅgaṃ nayanti yāḥ .dantāntardantalagneṣu jihvoṣṭaiṟaśucirbhavet .. 13.27
स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।भूमिकास्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ १३.२८
spṛśānti bindavaḥ pādau ya ācāmayataḥ parān .bhūmikāste samā jñeyā na tairaprayato bhavet .. 13.28
मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।फलमूलेक्षुदण्डे न दोषं प्राह वे मनुः ॥ १३.२९
maduparke ca some ca tāmbūlasya ca bhakṣaṇe .phalamūlekṣudaṇḍe na doṣaṃ prāha ve manuḥ .. 13.29
प्रचरान्नोदपानेषु द्रव्यहस्तो भवेन्नरः ।भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३०
pracarānnodapāneṣu dravyahasto bhavennaraḥ .bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat .. 13.30
तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः ।भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ १३.३१
taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ .bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat .. 13.31
यद्यमन्त्रं समादाय भवेदुच्छेषणान्वितः ।अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ॥१३.३२
yadyamantraṃ samādāya bhaveduccheṣaṇānvitaḥ .anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt ..13.32
वस्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ।अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।१३.३३
vasrādiṣu vikalpaḥ syāt tatsaṃspṛṣṭvācamediha .araṇye'nudake rātrau cauravyāghrākule pathi .13.33
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ।१३.३४
kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati .nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ .13.34
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ॥अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा ।१३.३५
ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ ..antardhāya mahīṃ kāṣṭhaiḥ patrairloṣṭhatṛṇena vā .13.35
प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ।छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ।१३.३६
prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam .chāyākūpanadīgoṣṭhacaityāmbhaḥ pathi bhasmasu .13.36
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥न गोमये न कृष्टे वा महावृक्षे न शाड्वले ।१३.३७
agnau caiva śmaśāne ca viṇmūtre na samācaret ..na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale .13.37
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ।न जीर्णदेवायतने न वल्मीके कदाचन ।१३,३८
na tiṣṭhan vā na nirvāsā na ca parvatamastake .na jīrṇadevāyatane na valmīke kadācana .13,38
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥तुषाङ्गारकपालेषु राजमार्गे तथैव च ।१३.३९
na sasattveṣu garteṣu na gacchan vā samācaret ..tuṣāṅgārakapāleṣu rājamārge tathaiva ca .13.39
न क्षेत्रे न विमले वाऽपि न तीर्थे न चतुष्पथे ।नोद्याने न समीपे वा नोषरे न पराशुचौ ।१३.४०
na kṣetre na vimale vā'pi na tīrthe na catuṣpathe .nodyāne na samīpe vā noṣare na parāśucau .13.40
न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ॥न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।१३.४१
na sopānatpāduko vā chatrī vā nāntarikṣake ..na caivābhimukhe strīṇāṃ gurubrāhmaṇayorgavām .13.41
न देवदेवालययोरपामपि कदाचन ॥नदीं ज्योतींषि वीक्षित्वा न वार्यभिमुखोऽथवा ।१३.४२
na devadevālayayorapāmapi kadācana ..nadīṃ jyotīṃṣi vīkṣitvā na vāryabhimukho'thavā .13.42
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणात्।१३.४३
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca ..āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇāt.13.43
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमान् ।१३.४४
kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ ..nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamān .13.44
न मार्गान्नोषराद् देशाच्छौचोच्छिष्टात्तथैव च।न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा ।१३.४५
na mārgānnoṣarād deśācchaucocchiṣṭāttathaiva ca.na devāyatanāt kūpād grāmānna ca jalāt tathā .13.45
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥
upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ ..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोदशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayodaśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In