व्यास उवाच ।
भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे ।ओष्ठावलोमोकौ स्पृष्ट्वा वासो विपरिधाय च ।। १३.१
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe |oṣṭhāvalomokau spṛṣṭvā vāso viparidhāya ca || 13.1
रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे ।ष्ठीवित्वाऽध्ययनारम्भे कासश्वासागमे तथा ।। १३.२
retomūtrapurīṣāṇāmutsarge'yuktabhāṣaṇe |ṣṭhīvitvā'dhyayanārambhe kāsaśvāsāgame tathā || 13.2
चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ।संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत् पुनः ।। १३.३
catvaraṃ vā śmaśānaṃ vā samāgamya dvijottamaḥ |saṃdhyayorubhayostadvadācānto'pyācamet punaḥ || 13.3
चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे ।उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् ।१३.४
caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe |ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham |13.4
आचामेदश्रुपाते वा लोहितस्य तथैव च ।भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ।१३.५
ācāmedaśrupāte vā lohitasya tathaiva ca |bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ |13.5
आचान्तोऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ।अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा ।१३.६
ācānto'pyācamet suptvā sakṛtsakṛdathānyataḥ |agnergavāmathālambhe spṛṣṭvā prayatameva vā |13.6
स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय चउपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा ।१३.७
strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca{}upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā |13.7
केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ।अनुष्णाभिरफेनाभिः विशुद्धाद्भिश्च धर्मतः ।१३.८
keśānāṃ cātmanaḥ sparśe vāsaso'kṣālitasya ca |anuṣṇābhiraphenābhiḥ viśuddhādbhiśca dharmataḥ |13.8
शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ।शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।१३.९
śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ |śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchaśikho'pi vā |13.9
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ।सोपानत्को जलस्थो वा नोष्णीषी चाचमेद् बुधः ।१३.१०
akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet |sopānatko jalastho vā noṣṇīṣī cācamed budhaḥ |13.10
न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ।नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः ।१३.११
na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ |naikahastārpitajalairvinā sūtreṇa vā punaḥ |13.11
न पादुकासनस्थो वा बहिर्जानुरथापि वा ।न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ।शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च ।१३.१२
na pādukāsanastho vā bahirjānurathāpi vā |na jalpan na hasan prekṣan śayānaḥ prahva eva ca nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā |śūdrāśucikaronmuktairna kṣārābhistathaiva ca |13.12
न चैवाङ्गुलिभिः शस्तं न कुर्वन् नान्यमानसः ।न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः ।१३.१३
na caivāṅgulibhiḥ śastaṃ na kurvan nānyamānasaḥ |na varṇarasaduṣṭābhirna caiva pradarodakaiḥ |13.13
न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ।हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।१३.१४
na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā |hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ |13.14
प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ।।अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते ।१३.१५
prāśitābhistathāvaiśyaḥ strīśūdrau sparśato'ntataḥ ||aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate |13.15
अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ।।कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते ।१३.१६
antarāṅguṣṭhadeśinyo pitṝṇāṃ tīrthamuttamam ||kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate |13.16
अङ्गुल्यग्रे स्मृतं दैवं तद्देवार्थं प्रकीर्त्तितः।मूले वा दैवमादिष्टम् ग्नेयं मध्यतः स्मृतं ।१३.१७
aṅgulyagre smṛtaṃ daivaṃ taddevārthaṃ prakīrttitaḥ|mūle vā daivamādiṣṭam gneyaṃ madhyataḥ smṛtaṃ |13.17
तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ।ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् ।१३.१८
tadeva saumikaṃ tīrthametajjñātvā na muhyati |brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet |13.18
कायेन वाऽथ दैवेन पैत्रेण न तु वै द्विजाः ।त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः ।१३.१९
kāyena vā'tha daivena paitreṇa na tu vai dvijāḥ |triḥ prāśnīyādapaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ |13.19
संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ।।अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः ।१३.२०
saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet ||aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ |13.20
तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ।।कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् ।१३.२१
tarjanyaṅguṣṭhayogena spṛśennāsāpṛṭadvayam ||kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet |13.21
सर्वासामथ योगेन हृदयं तु तलेन वा ।स्पृशेद्वै शिरसस्तद्वदङ्गुष्ठेनाथवा द्वयम् ।। १३.२२
sarvāsāmatha yogena hṛdayaṃ tu talena vā |spṛśedvai śirasastadvadaṅguṣṭhenāthavā dvayam || 13.22
त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः ।ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ।। १३.२३
triḥ prāśnīyād yadambhastu suprītāstena devatāḥ |brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ || 13.23
गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् ।संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ।। १३.२४
gaṅgā ca yamunā caiva prīyete parimārjanāt |saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau || 13.24
नासत्यदस्रौ प्रीयेते स्पृष्टे नासापुटद्वये ।श्रोत्रयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ।। १३.२५
nāsatyadasrau prīyete spṛṣṭe nāsāpuṭadvaye |śrotrayoḥ spṛṣṭayostadvat prīyete cānilānalau || 13.25
संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः ।मूर्ध्नि संस्पर्शनादेव प्रीतः स पुरुषो भवेत् ।। १३.२६
saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ |mūrdhni saṃsparśanādeva prītaḥ sa puruṣo bhavet || 13.26
नोच्छिष्टं कुर्वते नित्यं विप्रुषोऽङ्गं नयन्ति याः ।दन्तान्तर्दन्तलग्नेषु जिह्वोष्टैऱशुचिर्भवेत् ।। १३.२७
nocchiṣṭaṃ kurvate nityaṃ vipruṣo'ṅgaṃ nayanti yāḥ |dantāntardantalagneṣu jihvoṣṭaiऱśucirbhavet || 13.27
स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् ।भूमिकास्ते समा ज्ञेया न तैरप्रयतो भवेत् ।। १३.२८
spṛśānti bindavaḥ pādau ya ācāmayataḥ parān |bhūmikāste samā jñeyā na tairaprayato bhavet || 13.28
मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे ।फलमूलेक्षुदण्डे न दोषं प्राह वे मनुः ।। १३.२९
maduparke ca some ca tāmbūlasya ca bhakṣaṇe |phalamūlekṣudaṇḍe na doṣaṃ prāha ve manuḥ || 13.29
प्रचरान्नोदपानेषु द्रव्यहस्तो भवेन्नरः ।भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ।। १३.३०
pracarānnodapāneṣu dravyahasto bhavennaraḥ |bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat || 13.30
तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः ।भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ।। १३.३१
taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ |bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat || 13.31
यद्यमन्त्रं समादाय भवेदुच्छेषणान्वितः ।अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ।।१३.३२
yadyamantraṃ samādāya bhaveduccheṣaṇānvitaḥ |anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt ||13.32
वस्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ।अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि ।१३.३३
vasrādiṣu vikalpaḥ syāt tatsaṃspṛṣṭvācamediha |araṇye'nudake rātrau cauravyāghrākule pathi |13.33
कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ।निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ।१३.३४
kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati |nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ |13.34
अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ।।अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा ।१३.३५
ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ ||antardhāya mahīṃ kāṣṭhaiḥ patrairloṣṭhatṛṇena vā |13.35
प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ।छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु ।१३.३६
prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam |chāyākūpanadīgoṣṭhacaityāmbhaḥ pathi bhasmasu |13.36
अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ।।न गोमये न कृष्टे वा महावृक्षे न शाड्वले ।१३.३७
agnau caiva śmaśāne ca viṇmūtre na samācaret ||na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale |13.37
न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ।न जीर्णदेवायतने न वल्मीके कदाचन ।१३,३८
na tiṣṭhan vā na nirvāsā na ca parvatamastake |na jīrṇadevāyatane na valmīke kadācana |13,38
न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ।।तुषाङ्गारकपालेषु राजमार्गे तथैव च ।१३.३९
na sasattveṣu garteṣu na gacchan vā samācaret ||tuṣāṅgārakapāleṣu rājamārge tathaiva ca |13.39
न क्षेत्रे न विमले वाऽपि न तीर्थे न चतुष्पथे ।नोद्याने न समीपे वा नोषरे न पराशुचौ ।१३.४०
na kṣetre na vimale vā'pi na tīrthe na catuṣpathe |nodyāne na samīpe vā noṣare na parāśucau |13.40
न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ।।न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।१३.४१
na sopānatpāduko vā chatrī vā nāntarikṣake ||na caivābhimukhe strīṇāṃ gurubrāhmaṇayorgavām |13.41
न देवदेवालययोरपामपि कदाचन ।।नदीं ज्योतींषि वीक्षित्वा न वार्यभिमुखोऽथवा ।१३.४२
na devadevālayayorapāmapi kadācana ||nadīṃ jyotīṃṣi vīkṣitvā na vāryabhimukho'thavā |13.42
प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ।।आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणात्।१३.४३
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca ||āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇāt|13.43
कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ।।नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमान् ।१३.४४
kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ ||nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamān |13.44
न मार्गान्नोषराद् देशाच्छौचोच्छिष्टात्तथैव च।न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा ।१३.४५
na mārgānnoṣarād deśācchaucocchiṣṭāttathaiva ca|na devāyatanāt kūpād grāmānna ca jalāt tathā |13.45
उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ।।
upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ ||
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोदशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayodaśo'dhyāyaḥ ||
ॐ श्री परमात्मने नमः