Kurma Purana - Adhyaya 14

Duties of Brahmacharins

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।आहूतोऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ।। १४.१
evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ |āhūto'dhyayanaṃ kuryād vīkṣamāṇo gurormukham || 14.1

Adhyaya:   14

Shloka :   1

नित्यमुद्यतपाणिः स्यात् सन्ध्याचारः समन्वितः ।आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ।। १४.२
nityamudyatapāṇiḥ syāt sandhyācāraḥ samanvitaḥ |āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ || 14.2

Adhyaya:   14

Shloka :   2

प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्‌मुखः ।। १४.३
pratiśravaṇasaṃbhāṣe śayāno na samācaret |nāsīno na ca bhuñjāno na tiṣṭhanna parāṅ‌mukhaḥ || 14.3

Adhyaya:   14

Shloka :   3

नच शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ।। १४.४
naca śayyāsanaṃ cāsya sarvadā gurusannidhau |gurostu cakṣurviṣaye na yatheṣṭāsano bhavet || 14.4

Adhyaya:   14

Shloka :   4

नोदाहरेदस्य नाम परोक्षमपि केवलम् ।न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ।। १४.५
nodāharedasya nāma parokṣamapi kevalam |na caivāsyānukurvīta gatibhāṣitaceṣṭitam || 14.5

Adhyaya:   14

Shloka :   5

गुरोर्यत्र प्रतीवादो निन्दा चापि प्रवर्त्तते ।कर्णौं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ।। १४.६
guroryatra pratīvādo nindā cāpi pravarttate |karṇauṃ tatra pidhātavyau gantavyaṃ vā tato'nyataḥ || 14.6

Adhyaya:   14

Shloka :   6

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ।। १४.७
dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ |na caivāsyottaraṃ brūyāt sthite nāsīta sannidhau || 14.7

Adhyaya:   14

Shloka :   7

उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ।। १४.८
udakumbhaṃ kuśān puṣpaṃ samidho'syāharet sadā |mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret || 14.8

Adhyaya:   14

Shloka :   8

नास्य निर्माल्यशयनं पादुकोपानहावपि ।आक्रमेदासनं चास्य छायादीन् वा कदाचन ।। १४.९
nāsya nirmālyaśayanaṃ pādukopānahāvapi |ākramedāsanaṃ cāsya chāyādīn vā kadācana || 14.9

Adhyaya:   14

Shloka :   9

साधयेद् दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ।। १४.१०
sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet |anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ || 14.10

Adhyaya:   14

Shloka :   10

न पादौ सारयेदस्य संनिधाने कदाचन ।जृम्भाहारस्यादिकञ्चैव कण्ठप्रावरणं तथा ।१४.११
na pādau sārayedasya saṃnidhāne kadācana |jṛmbhāhārasyādikañcaiva kaṇṭhaprāvaraṇaṃ tathā |14.11

Adhyaya:   14

Shloka :   11

वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ।यथाकालमधीयीत यावन्न विमना गुरुः ।१४.१२
varjayet sannidhau nityamavasphocanameva ca |yathākālamadhīyīta yāvanna vimanā guruḥ |14.12

Adhyaya:   14

Shloka :   12

आसीताधो गुरोर्गच्छेत् फलके वा समाहितः ।आसने शयने याने नैव तिष्ठेत् कदाचन ।१४.१३
āsītādho gurorgacchet phalake vā samāhitaḥ |āsane śayane yāne naiva tiṣṭhet kadācana |14.13

Adhyaya:   14

Shloka :   13

धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।१४.१४
dhāvantamanudhāvettaṃ gacchantamanugacchati |go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca |14.14

Adhyaya:   14

Shloka :   14

नासीत गुरुणा सार्द्धं शिलाफलकनौषु च ।जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः ।१४.१५
nāsīta guruṇā sārddhaṃ śilāphalakanauṣu ca |jitendriyaḥ syāt satataṃ vaśyātmā'krodhanaḥ śuciḥ |14.15

Adhyaya:   14

Shloka :   15

प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।गन्धमाल्यं रसं भव्यं शुक्लं प्राणिविहिंसनम् ।१४.१६
prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm |gandhamālyaṃ rasaṃ bhavyaṃ śuklaṃ prāṇivihiṃsanam |14.16

Adhyaya:   14

Shloka :   16

अभ्यङ्गं चाञ्जनोपानच्छत्रधारणमेव च ।कामं लोभं भयं निद्रां गीतवादित्रनर्त्तनम् ।१४.१७
abhyaṅgaṃ cāñjanopānacchatradhāraṇameva ca |kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranarttanam |14.17

Adhyaya:   14

Shloka :   17

आतज्‌र्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ।। १४.१८
ātaj‌rjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā |paropaghātaṃ paiśunyaṃ prayatnena vivarjayet || 14.18

Adhyaya:   14

Shloka :   18

उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ।। १४.१९
udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān |āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret || 14.19

Adhyaya:   14

Shloka :   19

कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत्।अनृत्यदर्शी सततं भवेद् गीतादिनिःस्पृहः ।। १४.२०
kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat|anṛtyadarśī satataṃ bhaved gītādiniḥspṛhaḥ || 14.20

Adhyaya:   14

Shloka :   20

नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् ।एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ।। १४.२१
nādityaṃ vai samīkṣeta na cared dantadhāvanam |ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam || 14.21

Adhyaya:   14

Shloka :   21

गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।कलापकर्षणस्नानं आचरेद्धि कदाचन ।। १४.२२
gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ |kalāpakarṣaṇasnānaṃ ācareddhi kadācana || 14.22

Adhyaya:   14

Shloka :   22

न कुर्यान्मानसं विप्रो गुरोस्त्यागं कदाचन ।मोहाद्‌वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ।। १४.२३
na kuryānmānasaṃ vipro gurostyāgaṃ kadācana |mohād‌vā yadi vā lobhāt tyaktena patito bhavet || 14.23

Adhyaya:   14

Shloka :   23

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ।। १४.२४
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca |ādadīta yato jñānaṃ na taṃ druhyet kadācana || 14.24

Adhyaya:   14

Shloka :   24

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्पथंप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ।। १४.२५
gurorapyavaliptasya kāryākāryamajānataḥ |utpathaṃpratipannasya manustyāgaṃ samabravīt || 14.25

Adhyaya:   14

Shloka :   25

गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् ।न चातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ।। १४.२६
gurorgurau sannihite guruvad bhaktimācaret |na cātisṛṣṭo guruṇā svān gurūnabhivādayet || 14.26

Adhyaya:   14

Shloka :   26

विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ।। १४.२७
vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu |pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi || 14.27

Adhyaya:   14

Shloka :   27

श्रेयत्सु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ।। १४.२८
śreyatsu guruvad vṛttiṃ nityameva samācaret |guruputreṣu dāreṣu guroścaiva svabandhuṣu || 14.28

Adhyaya:   14

Shloka :   28

बालः संमानयन्मान्यान् वा शिष्यो वा यज्ञकर्मणि ।अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ।। १४.२९
bālaḥ saṃmānayanmānyān vā śiṣyo vā yajñakarmaṇi |adhyāpayan gurusuto guruvanmānamarhati || 14.29

Adhyaya:   14

Shloka :   29

उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ।। १४.३०
utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane |na kuryād guruputrasya pādayoḥ śaucameva ca || 14.30

Adhyaya:   14

Shloka :   30

गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ।। १४.३१
guruvat paripūjyāstu savarṇā guruyoṣitaḥ |asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ || 14.31

Adhyaya:   14

Shloka :   31

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ।। १४.३२
abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca |gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam || 14.32

Adhyaya:   14

Shloka :   32

गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ।। १४.३३
gurupatnī tu yuvatī nābhivādyeha pādayoḥ |kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan || 14.33

Adhyaya:   14

Shloka :   33

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ।। १४.३४
viproṣya pādagrahaṇamanvahaṃ cābhivādanam |gurudāreṣu kurvota satāṃ dharmamanusmaran || 14.34

Adhyaya:   14

Shloka :   34

मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।संपूज्या गुरुपत्नीच समस्ता गुरुभार्यया ।। १४.३५
mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā |saṃpūjyā gurupatnīca samastā gurubhāryayā || 14.35

Adhyaya:   14

Shloka :   35

भ्रातुर्भार्याचसंग्रृह्या सवर्णाऽहन्यहन्यपि ।विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ।। १४.३६
bhrāturbhāryācasaṃgrṛhyā savarṇā'hanyahanyapi |viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ || 14.36

Adhyaya:   14

Shloka :   36

पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि ।मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ।। १४.३७
piturbhaginyā mātuśca jyāyasyāṃ ca svasaryapi |mātṛvad vṛttimātiṣṭhenmāt tābhyo garīyasī || 14.37

Adhyaya:   14

Shloka :   37

एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् ।वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ।। १४.३८
evamācārasaṃpannamātmavantamadāmbhikam |vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ || 14.38

Adhyaya:   14

Shloka :   38

संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ।। १४.३९
saṃvatsaroṣite śiṣye gururjñānamanirdiśan |harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ || 14.39

Adhyaya:   14

Shloka :   39

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।शक्तोऽन्नदोऽर्थदो साधुः स्वाध्याय्या देश धर्मतः ।। १४.४०
ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ |śakto'nnado'rthado sādhuḥ svādhyāyyā deśa dharmataḥ || 14.40

Adhyaya:   14

Shloka :   40

कृतज्ञश्च तथाऽद्रोही मेधावी शुभकृन्नरः ।आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्विजातयः ।१४.४१
kṛtajñaśca tathā'drohī medhāvī śubhakṛnnaraḥ |āptaḥ priyo'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ |14.41

Adhyaya:   14

Shloka :   41

एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ।आचम्य संयतो नित्यमधीयीत उदङ्‌मुखः।१४.४२
eteṣu brahmaṇo dānamanyatra tu yathoditān |ācamya saṃyato nityamadhīyīta udaṅ‌mukhaḥ|14.42

Adhyaya:   14

Shloka :   42

उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति नारभेत् ।। १४.४३
upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham |adhīṣva bho iti brūyād virāmo'stviti nārabhet || 14.43

Adhyaya:   14

Shloka :   43

प्राक्‌कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ।। १४.४४
prāk‌kūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ |prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati || 14.44

Adhyaya:   14

Shloka :   44

ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः ।कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकरस्थितः ।। १४.४५
brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ |kuryādadhyayanaṃ nityaṃ brahmāñjalikarasthitaḥ || 14.45

Adhyaya:   14

Shloka :   45

सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ।। १४.४६
sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam |adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate'nyathā || 14.46

Adhyaya:   14

Shloka :   46

योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ।। १४.४७
yo'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ |prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi || 14.47

Adhyaya:   14

Shloka :   47

यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ।। १४.४८
yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ |sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham || 14.48

Adhyaya:   14

Shloka :   48

अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।धर्माङ्गानि पुराणानि मांसैस्तर्पयेत्सुरान् ।। १४.३९
atharvāṅgiraso nityaṃ madhvā prīṇāti devatāḥ |dharmāṅgāni purāṇāni māṃsaistarpayetsurān || 14.39

Adhyaya:   14

Shloka :   49

अपां समीपे नियतो नैत्यिकं विधिमाश्रितः ।गायत्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ।। १४.५०
apāṃ samīpe niyato naityikaṃ vidhimāśritaḥ |gāyatrīmapyadhīyīta gatvā'raṇyaṃ samāhitaḥ || 14.50

Adhyaya:   14

Shloka :   50

सहस्रपरमां देवीं शतमध्यां दशावराम् ।गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ।। १४.५१
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām |gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrttitaḥ || 14.51

Adhyaya:   14

Shloka :   51

गायत्रीं चैव वेदांस्तु तुलयाऽतोलयत् प्रभुः ।एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ।। १४.५२
gāyatrīṃ caiva vedāṃstu tulayā'tolayat prabhuḥ |ekataścaturo vedān gāyatrīṃ ca tathaikataḥ || 14.52

Adhyaya:   14

Shloka :   52

ओंकारमादितः कृत्वा व्याहृतीस्तदनन्तरम्।ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ।१४.५३
oṃkāramāditaḥ kṛtvā vyāhṛtīstadanantaram|tato'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ |14.53

Adhyaya:   14

Shloka :   53

पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ।१४.५४महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ।। १४.५५
purākalpe samutpannā bhūrbhuvaḥsvaḥ sanātanāḥ |14.54mahāvyāhṛtayastistraḥ sarvāśubhanibarhaṇāḥ || 14.55

Adhyaya:   14

Shloka :   54

प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ।। १४.५६
pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ |sattvaṃ rajastamastistraḥ kramād vyāhṛtayaḥ smṛtāḥ || 14.56

Adhyaya:   14

Shloka :   55

ओंकारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।एष मन्त्रो महायोगः सारात् सार उदाहृतः ।। १४.५७
oṃkārastat paraṃ brahma sāvitrī syāt tadakṣaram |eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ || 14.57

Adhyaya:   14

Shloka :   56

योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ।। १४.५८
yo'dhīte'hanyahanyetāṃ gāyatrīṃ vedamātaram |vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim || 14.58

Adhyaya:   14

Shloka :   57

गायत्री वेदजननी गायत्री लोकपावनी ।न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ।। १४.५९
gāyatrī vedajananī gāyatrī lokapāvanī |na gāyatryāḥ paraṃ japyametad vijñāya mucyate || 14.59

Adhyaya:   14

Shloka :   58

श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ।। १४.६०
śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ |āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam || 14.60

Adhyaya:   14

Shloka :   59

उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ।। १४.६१
utsṛjya grāmanagaraṃ māsān vipro'rddhapañcamān |adhīyīta śucau deśe brahmacārī samāhitaḥ || 14.61

Adhyaya:   14

Shloka :   60

पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजाः ।माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ।। १४.६२
puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijāḥ |māghaśuklasya vā prāpte pūrvāhṇe prathame'hani || 14.62

Adhyaya:   14

Shloka :   61

छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवः ।। १४.६३
chandāṃsyūrdhvamathobhyasyecchuklapakṣeṣu vai dvijaḥ |vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavaḥ || 14.63

Adhyaya:   14

Shloka :   62

इमान् नित्यमनध्यायानदीयानो विवर्जयेत् ।अध्यापनं च कुर्वाणो ह्यनध्यायन्विवर्जयेत् ।। १४.६४
imān nityamanadhyāyānadīyāno vivarjayet |adhyāpanaṃ ca kurvāṇo hyanadhyāyanvivarjayet || 14.64

Adhyaya:   14

Shloka :   63

कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।१४.६५
karṇaśrave'nile rātrau divā pāṃśusamūhane |vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave |14.65

Adhyaya:   14

Shloka :   64

आकालिकमनध्यायमेतेष्वाह प्रजापतिः ।एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।१४.६६
ākālikamanadhyāyameteṣvāha prajāpatiḥ |etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu |tadā vidyādanadhyāyamanṛtau cābhradarśane |nirghāte bhūmicalane jyotiṣāṃ copasarjane |14.66

Adhyaya:   14

Shloka :   65

एतानाकालिकान् विद्यादनध्यायानृतावपि ।प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।१४.६७
etānākālikān vidyādanadhyāyānṛtāvapi |prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane |14.67

Adhyaya:   14

Shloka :   66

सज्योतिः स्यादनध्यायमनृतौ चात्रदर्शने।नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।१४.६८
sajyotiḥ syādanadhyāyamanṛtau cātradarśane|nityānadhyāya eva syād grāmeṣu nagareṣu ca |14.68

Adhyaya:   14

Shloka :   67

धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ।अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ।१४.६९
dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ |antaḥ śavagate grāme vṛṣalasya ca sannidhau |14.69

Adhyaya:   14

Shloka :   68

अनध्यायो रुद्यमाने समवाये जनस्य च ।उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ।१४.७०
anadhyāyo rudyamāne samavāye janasya ca |udake madhyarātre ca viṇmūtre ca visarjane |14.70

Adhyaya:   14

Shloka :   69

उच्छिष्टः श्राद्धबुक् चैव मनसाऽपि न चिन्तयेत् ।प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् ।१४.७१
ucchiṣṭaḥ śrāddhabuk caiva manasā'pi na cintayet |pratigṛhya dvijo vidvānekodiṣṭasya ketanam |14.71

Adhyaya:   14

Shloka :   70

त्र्यहं न कीर्त्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ।यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ।१४.७२
tryahaṃ na kīrttayed brahma rājño rāhośca sūtake |yāvadeko'nudiṣṭasya sneho gandhaśca tiṣṭhati |14.72

Adhyaya:   14

Shloka :   71

विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्त्तयेत् ।शयानः प्रौढपादश्च कृत्वा चैचावसिक्थकाम् ।१४.७३
viprasya viduṣo dehe tāvad brahma na kīrttayet |śayānaḥ prauḍhapādaśca kṛtvā caicāvasikthakām |14.73

Adhyaya:   14

Shloka :   72

नाधीयीतामिषं जग्ध्वा सूतकाद्यन्नमेव च ।नीहारे बाणपाते च संध्ययोरुभयोरपि ।१४.७४
nādhīyītāmiṣaṃ jagdhvā sūtakādyannameva ca |nīhāre bāṇapāte ca saṃdhyayorubhayorapi |14.74

Adhyaya:   14

Shloka :   73

अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ।उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।१४.७५
amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca |upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam |14.75

Adhyaya:   14

Shloka :   74

अष्टकासु त्र्यहोरात्रं ऋत्वन्तासु च रात्रिषु ।मार्गशीर्षे तथा पौषे माघमासे तथैव च ।१४.७६
aṣṭakāsu tryahorātraṃ ṛtvantāsu ca rātriṣu |mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca |14.76

Adhyaya:   14

Shloka :   75

तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ।श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ।१४.७७
tisro'ṣṭakāḥ samākhyātā kṛṣṇapakṣetu sūribhiḥ |śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca |14.77

Adhyaya:   14

Shloka :   76

कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।समानविद्ये च मृते तथा सब्रह्मचारिणि ।१४.७८
kadācidapi nādhyeyaṃ kovidārakapitthayoḥ |samānavidye ca mṛte tathā sabrahmacāriṇi |14.78

Adhyaya:   14

Shloka :   77

आचार्ये संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ।छिद्राण्येतानि विप्राणांयेऽनध्यायाः प्रकीर्तिताः ।१४.७९
ācārye saṃsthite vā'pi trirātraṃ kṣapaṇaṃ smṛtam |chidrāṇyetāni viprāṇāṃye'nadhyāyāḥ prakīrtitāḥ |14.79

Adhyaya:   14

Shloka :   78

हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ।नैत्यके नास्त्यनध्यायः संध्योपासन एव च ।१४.८०
hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet |naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca |14.80

Adhyaya:   14

Shloka :   79

उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ।एकामृचमथैकं वा यजुः सामाथवा पुनः ।१४.८१
upākarmaṇi karmānte homamantreṣu caiva hi |ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ |14.81

Adhyaya:   14

Shloka :   80

अष्टकाद्यास्वधीयीत मारुते चातिवायति ।अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।१४.८२
aṣṭakādyāsvadhīyīta mārute cātivāyati |anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ |14.82

Adhyaya:   14

Shloka :   81

न धर्मशास्त्रेष्वन्येषु पर्वाण्येतानि वर्जयेत् ।एष धर्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ।१४.८३
na dharmaśāstreṣvanyeṣu parvāṇyetāni varjayet |eṣa dharmaḥ samāsena kīrttito brahmacāriṇām |14.83

Adhyaya:   14

Shloka :   82

ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ।१४.८४
brahmaṇā'bhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām |yo'nyatra kurute yatnamanadhītya śrutiṃ dvijāḥ |14.84

Adhyaya:   14

Shloka :   83

स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः ।१४.८५
sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ |na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ |14.85

Adhyaya:   14

Shloka :   84

पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ।योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ।१४.८६
pāṭhamātrāvasannastu paṅke gauriva sīdati |yo'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet |14.86

Adhyaya:   14

Shloka :   85

स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ।यदि त्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरौ ।१४.८७
sa cāndhaḥ śūdrakalpastu padārthaṃ na prapadyate |yadi tvātyantikaṃ vāsaṃ karttumicchati vai gurau |14.87

Adhyaya:   14

Shloka :   86

युक्तः परिचरेदेनमाशरीरविमोक्षणात् ।गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ।१४.८८
yuktaḥ paricaredenamāśarīravimokṣaṇāt |gatvā vanaṃ vā vidhivajjuhuyājjātavedasam |14.88

Adhyaya:   14

Shloka :   87

अभ्यसेत्स तदा नित्यं ब्रह्मनिष्ठः समाहितःसावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ।। १४.८९
abhyasetsa tadā nityaṃ brahmaniṣṭhaḥ samāhitaḥsāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ |abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ || 14.89

Adhyaya:   14

Shloka :   88

एतद् विधानं परमं पुराणं वेदागमे सम्यगिहेरितञ्च ।पुरा महर्षिप्रवरानुपृष्टः स्वायंभुवो यन्मनुराह देवः ।। १४.९०
etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritañca |purā maharṣipravarānupṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ || 14.90

Adhyaya:   14

Shloka :   89

एवमीश्वरसमर्पितान्तरो योऽनुतिष्ठति विधिं विधानवित् ।मोहजालमपहाय सोऽमृतो याति तत् पदमनामयं शिवम् ।। १४.९१
evamīśvarasamarpitāntaro yo'nutiṣṭhati vidhiṃ vidhānavit |mohajālamapahāya so'mṛto yāti tat padamanāmayaṃ śivam || 14.91

Adhyaya:   14

Shloka :   90

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge caturdaśo'dhyāyaḥ ||

Adhyaya:   14

Shloka :   91

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In