| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः ।आहूतोऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ॥ १४.१
evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ .āhūto'dhyayanaṃ kuryād vīkṣamāṇo gurormukham .. 14.1
नित्यमुद्यतपाणिः स्यात् सन्ध्याचारः समन्वितः ।आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १४.२
nityamudyatapāṇiḥ syāt sandhyācāraḥ samanvitaḥ .āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ .. 14.2
प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १४.३
pratiśravaṇasaṃbhāṣe śayāno na samācaret .nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ .. 14.3
नच शय्यासनं चास्य सर्वदा गुरुसन्निधौ ।गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १४.४
naca śayyāsanaṃ cāsya sarvadā gurusannidhau .gurostu cakṣurviṣaye na yatheṣṭāsano bhavet .. 14.4
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ १४.५
nodāharedasya nāma parokṣamapi kevalam .na caivāsyānukurvīta gatibhāṣitaceṣṭitam .. 14.5
गुरोर्यत्र प्रतीवादो निन्दा चापि प्रवर्त्तते ।कर्णौं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ १४.६
guroryatra pratīvādo nindā cāpi pravarttate .karṇauṃ tatra pidhātavyau gantavyaṃ vā tato'nyataḥ .. 14.6
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।न चैवास्योत्तरं ब्रूयात् स्थिते नासीत सन्निधौ ॥ १४.७
dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ .na caivāsyottaraṃ brūyāt sthite nāsīta sannidhau .. 14.7
उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत् सदा ।मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ १४.८
udakumbhaṃ kuśān puṣpaṃ samidho'syāharet sadā .mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret .. 14.8
नास्य निर्माल्यशयनं पादुकोपानहावपि ।आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ १४.९
nāsya nirmālyaśayanaṃ pādukopānahāvapi .ākramedāsanaṃ cāsya chāyādīn vā kadācana .. 14.9
साधयेद् दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् ।अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ॥ १४.१०
sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet .anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ .. 14.10
न पादौ सारयेदस्य संनिधाने कदाचन ।जृम्भाहारस्यादिकञ्चैव कण्ठप्रावरणं तथा ।१४.११
na pādau sārayedasya saṃnidhāne kadācana .jṛmbhāhārasyādikañcaiva kaṇṭhaprāvaraṇaṃ tathā .14.11
वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ।यथाकालमधीयीत यावन्न विमना गुरुः ।१४.१२
varjayet sannidhau nityamavasphocanameva ca .yathākālamadhīyīta yāvanna vimanā guruḥ .14.12
आसीताधो गुरोर्गच्छेत् फलके वा समाहितः ।आसने शयने याने नैव तिष्ठेत् कदाचन ।१४.१३
āsītādho gurorgacchet phalake vā samāhitaḥ .āsane śayane yāne naiva tiṣṭhet kadācana .14.13
धावन्तमनुधावेत्तं गच्छन्तमनुगच्छति ।गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।१४.१४
dhāvantamanudhāvettaṃ gacchantamanugacchati .go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca .14.14
नासीत गुरुणा सार्द्धं शिलाफलकनौषु च ।जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः ।१४.१५
nāsīta guruṇā sārddhaṃ śilāphalakanauṣu ca .jitendriyaḥ syāt satataṃ vaśyātmā'krodhanaḥ śuciḥ .14.15
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।गन्धमाल्यं रसं भव्यं शुक्लं प्राणिविहिंसनम् ।१४.१६
prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm .gandhamālyaṃ rasaṃ bhavyaṃ śuklaṃ prāṇivihiṃsanam .14.16
अभ्यङ्गं चाञ्जनोपानच्छत्रधारणमेव च ।कामं लोभं भयं निद्रां गीतवादित्रनर्त्तनम् ।१४.१७
abhyaṅgaṃ cāñjanopānacchatradhāraṇameva ca .kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranarttanam .14.17
आतज्र्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा ।परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ १४.१८
ātajrjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā .paropaghātaṃ paiśunyaṃ prayatnena vivarjayet .. 14.18
उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ १४.१९
udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān .āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret .. 14.19
कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत्।अनृत्यदर्शी सततं भवेद् गीतादिनिःस्पृहः ॥ १४.२०
kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat.anṛtyadarśī satataṃ bhaved gītādiniḥspṛhaḥ .. 14.20
नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् ।एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ १४.२१
nādityaṃ vai samīkṣeta na cared dantadhāvanam .ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam .. 14.21
गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः ।कलापकर्षणस्नानं आचरेद्धि कदाचन ॥ १४.२२
gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ .kalāpakarṣaṇasnānaṃ ācareddhi kadācana .. 14.22
न कुर्यान्मानसं विप्रो गुरोस्त्यागं कदाचन ।मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ॥ १४.२३
na kuryānmānasaṃ vipro gurostyāgaṃ kadācana .mohādvā yadi vā lobhāt tyaktena patito bhavet .. 14.23
लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च ।आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥ १४.२४
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca .ādadīta yato jñānaṃ na taṃ druhyet kadācana .. 14.24
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।उत्पथंप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ १४.२५
gurorapyavaliptasya kāryākāryamajānataḥ .utpathaṃpratipannasya manustyāgaṃ samabravīt .. 14.25
गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् ।न चातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ १४.२६
gurorgurau sannihite guruvad bhaktimācaret .na cātisṛṣṭo guruṇā svān gurūnabhivādayet .. 14.26
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ १४.२७
vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu .pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi .. 14.27
श्रेयत्सु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ १४.२८
śreyatsu guruvad vṛttiṃ nityameva samācaret .guruputreṣu dāreṣu guroścaiva svabandhuṣu .. 14.28
बालः संमानयन्मान्यान् वा शिष्यो वा यज्ञकर्मणि ।अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ १४.२९
bālaḥ saṃmānayanmānyān vā śiṣyo vā yajñakarmaṇi .adhyāpayan gurusuto guruvanmānamarhati .. 14.29
उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने ।न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ॥ १४.३०
utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane .na kuryād guruputrasya pādayoḥ śaucameva ca .. 14.30
गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः ।असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ १४.३१
guruvat paripūjyāstu savarṇā guruyoṣitaḥ .asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ .. 14.31
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ १४.३२
abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca .gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam .. 14.32
गुरुपत्नी तु युवती नाभिवाद्येह पादयोः ।कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ १४.३३
gurupatnī tu yuvatī nābhivādyeha pādayoḥ .kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan .. 14.33
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ॥ १४.३४
viproṣya pādagrahaṇamanvahaṃ cābhivādanam .gurudāreṣu kurvota satāṃ dharmamanusmaran .. 14.34
मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा ।संपूज्या गुरुपत्नीच समस्ता गुरुभार्यया ॥ १४.३५
mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā .saṃpūjyā gurupatnīca samastā gurubhāryayā .. 14.35
भ्रातुर्भार्याचसंग्रृह्या सवर्णाऽहन्यहन्यपि ।विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ १४.३६
bhrāturbhāryācasaṃgrṛhyā savarṇā'hanyahanyapi .viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ .. 14.36
पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि ।मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ॥ १४.३७
piturbhaginyā mātuśca jyāyasyāṃ ca svasaryapi .mātṛvad vṛttimātiṣṭhenmāt tābhyo garīyasī .. 14.37
एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् ।वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ॥ १४.३८
evamācārasaṃpannamātmavantamadāmbhikam .vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ .. 14.38
संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् ।हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ १४.३९
saṃvatsaroṣite śiṣye gururjñānamanirdiśan .harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ .. 14.39
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।शक्तोऽन्नदोऽर्थदो साधुः स्वाध्याय्या देश धर्मतः ॥ १४.४०
ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ .śakto'nnado'rthado sādhuḥ svādhyāyyā deśa dharmataḥ .. 14.40
कृतज्ञश्च तथाऽद्रोही मेधावी शुभकृन्नरः ।आप्तः प्रियोऽथ विधिवत् षडध्याप्या द्विजातयः ।१४.४१
kṛtajñaśca tathā'drohī medhāvī śubhakṛnnaraḥ .āptaḥ priyo'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ .14.41
एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ।आचम्य संयतो नित्यमधीयीत उदङ्मुखः।१४.४२
eteṣu brahmaṇo dānamanyatra tu yathoditān .ācamya saṃyato nityamadhīyīta udaṅmukhaḥ.14.42
उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ।अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति नारभेत् ॥ १४.४३
upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham .adhīṣva bho iti brūyād virāmo'stviti nārabhet .. 14.43
प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ १४.४४
prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ .prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati .. 14.44
ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः ।कुर्यादध्ययनं नित्यं ब्रह्माञ्जलिकरस्थितः ॥ १४.४५
brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ .kuryādadhyayanaṃ nityaṃ brahmāñjalikarasthitaḥ .. 14.45
सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् ।अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ॥ १४.४६
sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam .adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate'nyathā .. 14.46
योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः ।प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ १४.४७
yo'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ .prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi .. 14.47
यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः ।सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ १४.४८
yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ .sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham .. 14.48
अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः ।धर्माङ्गानि पुराणानि मांसैस्तर्पयेत्सुरान् ॥ १४.३९
atharvāṅgiraso nityaṃ madhvā prīṇāti devatāḥ .dharmāṅgāni purāṇāni māṃsaistarpayetsurān .. 14.39
अपां समीपे नियतो नैत्यिकं विधिमाश्रितः ।गायत्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ १४.५०
apāṃ samīpe niyato naityikaṃ vidhimāśritaḥ .gāyatrīmapyadhīyīta gatvā'raṇyaṃ samāhitaḥ .. 14.50
सहस्रपरमां देवीं शतमध्यां दशावराम् ।गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्त्तितः ॥ १४.५१
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām .gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrttitaḥ .. 14.51
गायत्रीं चैव वेदांस्तु तुलयाऽतोलयत् प्रभुः ।एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ १४.५२
gāyatrīṃ caiva vedāṃstu tulayā'tolayat prabhuḥ .ekataścaturo vedān gāyatrīṃ ca tathaikataḥ .. 14.52
ओंकारमादितः कृत्वा व्याहृतीस्तदनन्तरम्।ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ।१४.५३
oṃkāramāditaḥ kṛtvā vyāhṛtīstadanantaram.tato'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ .14.53
पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः ।१४.५४महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥ १४.५५
purākalpe samutpannā bhūrbhuvaḥsvaḥ sanātanāḥ .14.54mahāvyāhṛtayastistraḥ sarvāśubhanibarhaṇāḥ .. 14.55
प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः ।सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ॥ १४.५६
pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ .sattvaṃ rajastamastistraḥ kramād vyāhṛtayaḥ smṛtāḥ .. 14.56
ओंकारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् ।एष मन्त्रो महायोगः सारात् सार उदाहृतः ॥ १४.५७
oṃkārastat paraṃ brahma sāvitrī syāt tadakṣaram .eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ .. 14.57
योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् ।विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ १४.५८
yo'dhīte'hanyahanyetāṃ gāyatrīṃ vedamātaram .vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim .. 14.58
गायत्री वेदजननी गायत्री लोकपावनी ।न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ॥ १४.५९
gāyatrī vedajananī gāyatrī lokapāvanī .na gāyatryāḥ paraṃ japyametad vijñāya mucyate .. 14.59
श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः ।आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ १४.६०
śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ .āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam .. 14.60
उत्सृज्य ग्रामनगरं मासान् विप्रोऽर्द्धपञ्चमान् ।अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ १४.६१
utsṛjya grāmanagaraṃ māsān vipro'rddhapañcamān .adhīyīta śucau deśe brahmacārī samāhitaḥ .. 14.61
पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजाः ।माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ १४.६२
puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijāḥ .māghaśuklasya vā prāpte pūrvāhṇe prathame'hani .. 14.62
छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः ।वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवः ॥ १४.६३
chandāṃsyūrdhvamathobhyasyecchuklapakṣeṣu vai dvijaḥ .vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavaḥ .. 14.63
इमान् नित्यमनध्यायानदीयानो विवर्जयेत् ।अध्यापनं च कुर्वाणो ह्यनध्यायन्विवर्जयेत् ॥ १४.६४
imān nityamanadhyāyānadīyāno vivarjayet .adhyāpanaṃ ca kurvāṇo hyanadhyāyanvivarjayet .. 14.64
कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।१४.६५
karṇaśrave'nile rātrau divā pāṃśusamūhane .vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave .14.65
आकालिकमनध्यायमेतेष्वाह प्रजापतिः ।एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ।निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।१४.६६
ākālikamanadhyāyameteṣvāha prajāpatiḥ .etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu .tadā vidyādanadhyāyamanṛtau cābhradarśane .nirghāte bhūmicalane jyotiṣāṃ copasarjane .14.66
एतानाकालिकान् विद्यादनध्यायानृतावपि ।प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।१४.६७
etānākālikān vidyādanadhyāyānṛtāvapi .prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane .14.67
सज्योतिः स्यादनध्यायमनृतौ चात्रदर्शने।नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।१४.६८
sajyotiḥ syādanadhyāyamanṛtau cātradarśane.nityānadhyāya eva syād grāmeṣu nagareṣu ca .14.68
धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ।अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ ।१४.६९
dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ .antaḥ śavagate grāme vṛṣalasya ca sannidhau .14.69
अनध्यायो रुद्यमाने समवाये जनस्य च ।उदके मध्यरात्रे च विण्मूत्रे च विसर्जने ।१४.७०
anadhyāyo rudyamāne samavāye janasya ca .udake madhyarātre ca viṇmūtre ca visarjane .14.70
उच्छिष्टः श्राद्धबुक् चैव मनसाऽपि न चिन्तयेत् ।प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् ।१४.७१
ucchiṣṭaḥ śrāddhabuk caiva manasā'pi na cintayet .pratigṛhya dvijo vidvānekodiṣṭasya ketanam .14.71
त्र्यहं न कीर्त्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ।यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति ।१४.७२
tryahaṃ na kīrttayed brahma rājño rāhośca sūtake .yāvadeko'nudiṣṭasya sneho gandhaśca tiṣṭhati .14.72
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्त्तयेत् ।शयानः प्रौढपादश्च कृत्वा चैचावसिक्थकाम् ।१४.७३
viprasya viduṣo dehe tāvad brahma na kīrttayet .śayānaḥ prauḍhapādaśca kṛtvā caicāvasikthakām .14.73
नाधीयीतामिषं जग्ध्वा सूतकाद्यन्नमेव च ।नीहारे बाणपाते च संध्ययोरुभयोरपि ।१४.७४
nādhīyītāmiṣaṃ jagdhvā sūtakādyannameva ca .nīhāre bāṇapāte ca saṃdhyayorubhayorapi .14.74
अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ।उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् ।१४.७५
amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca .upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam .14.75
अष्टकासु त्र्यहोरात्रं ऋत्वन्तासु च रात्रिषु ।मार्गशीर्षे तथा पौषे माघमासे तथैव च ।१४.७६
aṣṭakāsu tryahorātraṃ ṛtvantāsu ca rātriṣu .mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca .14.76
तिस्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ।श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च ।१४.७७
tisro'ṣṭakāḥ samākhyātā kṛṣṇapakṣetu sūribhiḥ .śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca .14.77
कदाचिदपि नाध्येयं कोविदारकपित्थयोः ।समानविद्ये च मृते तथा सब्रह्मचारिणि ।१४.७८
kadācidapi nādhyeyaṃ kovidārakapitthayoḥ .samānavidye ca mṛte tathā sabrahmacāriṇi .14.78
आचार्ये संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ।छिद्राण्येतानि विप्राणांयेऽनध्यायाः प्रकीर्तिताः ।१४.७९
ācārye saṃsthite vā'pi trirātraṃ kṣapaṇaṃ smṛtam .chidrāṇyetāni viprāṇāṃye'nadhyāyāḥ prakīrtitāḥ .14.79
हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ।नैत्यके नास्त्यनध्यायः संध्योपासन एव च ।१४.८०
hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet .naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca .14.80
उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ।एकामृचमथैकं वा यजुः सामाथवा पुनः ।१४.८१
upākarmaṇi karmānte homamantreṣu caiva hi .ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ .14.81
अष्टकाद्यास्वधीयीत मारुते चातिवायति ।अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।१४.८२
aṣṭakādyāsvadhīyīta mārute cātivāyati .anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ .14.82
न धर्मशास्त्रेष्वन्येषु पर्वाण्येतानि वर्जयेत् ।एष धर्मः समासेन कीर्त्तितो ब्रह्मचारिणाम् ।१४.८३
na dharmaśāstreṣvanyeṣu parvāṇyetāni varjayet .eṣa dharmaḥ samāsena kīrttito brahmacāriṇām .14.83
ब्रह्मणाऽभिहितः पूर्वमृषीणां भावितात्मनाम् ।योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजाः ।१४.८४
brahmaṇā'bhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām .yo'nyatra kurute yatnamanadhītya śrutiṃ dvijāḥ .14.84
स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ।न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः ।१४.८५
sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ .na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ .14.85
पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ।योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् ।१४.८६
pāṭhamātrāvasannastu paṅke gauriva sīdati .yo'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet .14.86
स चान्धः शूद्रकल्पस्तु पदार्थं न प्रपद्यते ।यदि त्वात्यन्तिकं वासं कर्त्तुमिच्छति वै गुरौ ।१४.८७
sa cāndhaḥ śūdrakalpastu padārthaṃ na prapadyate .yadi tvātyantikaṃ vāsaṃ karttumicchati vai gurau .14.87
युक्तः परिचरेदेनमाशरीरविमोक्षणात् ।गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् ।१४.८८
yuktaḥ paricaredenamāśarīravimokṣaṇāt .gatvā vanaṃ vā vidhivajjuhuyājjātavedasam .14.88
अभ्यसेत्स तदा नित्यं ब्रह्मनिष्ठः समाहितःसावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः ।अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ॥ १४.८९
abhyasetsa tadā nityaṃ brahmaniṣṭhaḥ samāhitaḥsāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ .abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ .. 14.89
एतद् विधानं परमं पुराणं वेदागमे सम्यगिहेरितञ्च ।पुरा महर्षिप्रवरानुपृष्टः स्वायंभुवो यन्मनुराह देवः ॥ १४.९०
etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritañca .purā maharṣipravarānupṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ .. 14.90
एवमीश्वरसमर्पितान्तरो योऽनुतिष्ठति विधिं विधानवित् ।मोहजालमपहाय सोऽमृतो याति तत् पदमनामयं शिवम् ॥ १४.९१
evamīśvarasamarpitāntaro yo'nutiṣṭhati vidhiṃ vidhānavit .mohajālamapahāya so'mṛto yāti tat padamanāmayaṃ śivam .. 14.91
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturdaśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In