| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
वेदं वेदौ तथा वेदान् विन्द्याद्वा चतुरो द्विजाः ।अधीत्य चाभिगम्यार्थं ततः स्नायाद् द्विजोत्तमाः ॥ १५.१
vedaṃ vedau tathā vedān vindyādvā caturo dvijāḥ .adhītya cābhigamyārthaṃ tataḥ snāyād dvijottamāḥ .. 15.1
गुरवे तु धनं दत्त्वा स्नायीत तदनुज्ञया ।चीर्णव्रतोऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ १५.२
gurave tu dhanaṃ dattvā snāyīta tadanujñayā .cīrṇavrato'tha yuktātmā saśaktaḥ snātumarhati .. 15.2
वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् ।यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ १५.३
vaiṇavīṃ dhārayed yaṣṭimantarvāsastathottaram .yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum .. 15.3
छत्रं चोष्णीषममलं पादुके चाप्युपानहौ ।रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ १५.४
chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau .raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ .. 15.4
स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् ।अन्यत्रकाञ्चनाद् विप्रः नरक्तां बिभृयात् स्त्रजम् ॥ १५.५
svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet .anyatrakāñcanād vipraḥ naraktāṃ bibhṛyāt strajam .. 15.5
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।न जीर्णमलवद्वासा भवेद् वै वैभवे सति ॥ १५.६
śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ .na jīrṇamalavadvāsā bhaved vai vaibhave sati .. 15.6
न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् ।नोपानहौ स्त्रजं चाथ पादुके न प्रयोजयेत् ॥ १५.७
na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām .nopānahau strajaṃ cātha pāduke na prayojayet .. 15.7
उपवीतकरान् दर्भान् तथा कृष्णाजिनानि च ।नापसव्यं परीदध्याद् वासो न विकृतंञ्च यत् ॥ १५.८
upavītakarān darbhān tathā kṛṣṇājināni ca .nāpasavyaṃ parīdadhyād vāso na vikṛtaṃñca yat .. 15.8
आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् ।रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ १५.९
āhared vidhivad dārān sadṛśānātmanaḥ śubhān .rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān .. 15.9
अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् ।आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ १५.१०
amātṛgotraprabhavāmasamānarṣigotrajām .āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām .. 15.10
ऋतुकालाभिगामी स्याद् यावत् पुत्रोऽभिजायते ।वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १५.११
ṛtukālābhigāmī syād yāvat putro'bhijāyate .varjayet pratiṣiddhāni prayatnena dināni tu .. 15.11
षष्ट्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् ।ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ १५.१२
ṣaṣṭyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm .brahmacārī bhavennityaṃ tadvajjanmatrayāhani .. 15.12
आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् ।व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ १५.१३
ādadhītāvasathyāgniṃ juhuyājjātavedasam .vratāni snātako nityaṃ pāvanāni ca pālayet .. 15.13
वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १५.१४
vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ .akurvāṇaḥ patatyāśu narakānatibhīṣaṇān .. 15.14
अभ्यसेत् प्रयतो वेदं महायज्ञांश्च भावयेत् ।कुर्याद् गृह्याणि कर्माणि संध्योपासनमेव च ॥ १५.१५
abhyaset prayato vedaṃ mahāyajñāṃśca bhāvayet .kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca .. 15.15
सख्यं समाधिकैः कुर्यादुपेयादीश्वरं सदा ।दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ १५.१६
sakhyaṃ samādhikaiḥ kuryādupeyādīśvaraṃ sadā .daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam .. 15.16
न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि ।कुर्वीतात्महितं नित्यं सर्वभूतानुकम्पनम् ॥ १५.१७
na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi .kurvītātmahitaṃ nityaṃ sarvabhūtānukampanam .. 15.17
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ १५.१८
vayasaḥ karmaṇo'rthasya śrutasyābhijanasya ca .veṣavāgbuddhisārūpyamācaran vicaret sadā .. 15.18
श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः ।तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ १५.१९
śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ .tamācāraṃ niṣeveta nehetānyatra karhicit .. 15.19
येनास्य पितरो याता येन याताः पितामहाः ।तेन यायात् सतां मार्गं तेन गच्छन् तरिष्यति ॥ १५.२०
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ .tena yāyāt satāṃ mārgaṃ tena gacchan tariṣyati .. 15.20
नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् ।सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ १५.२१
nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān .satyavādī jitakrodho brahmabhūyāya kalpate .. 15.21
संध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः ।अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्द्धते ॥ १५.२२
saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ .anasūyī mṛdurdānto gṛhasthaḥ pretya varddhate .. 15.22
वीतरागभयक्रोधो लोभमोहविवर्जितः ।सावित्रीजापनिरतः श्राद्धकृन्मुच्यते गृही ॥ १५.२३
vītarāgabhayakrodho lobhamohavivarjitaḥ .sāvitrījāpanirataḥ śrāddhakṛnmucyate gṛhī .. 15.23
मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः ।दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ १५.२४
mātāpitrorhite yukto gobrāhmaṇahite rataḥ .dānto yajvā devabhakto brahmaloke mahīyate .. 15.24
त्रिवर्गसेवी सततं देवतानां च पूजनम् ।कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ १५.२५
trivargasevī satataṃ devatānāṃ ca pūjanam .kuryādaharaharnityaṃ namasyet prayataḥ surān .. 15.25
विभागशीलः सततं क्षमायुक्तो दयालुकः ।गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ १५.२६
vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ .gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet .. 15.26
क्षमा दया च विज्ञानं सत्यं चैव दमः शमः ।अध्यात्मनिरत ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ १५.२७
kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ .adhyātmanirata jñānametad brāhmaṇalakṣaṇam .. 15.27
एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः ।यथाशक्ति चरेत् कर्म निन्दितानि विवर्जयेत् ॥ १५.२८
etasmānna pramādyeta viśeṣeṇa dvijottamaḥ .yathāśakti caret karma ninditāni vivarjayet .. 15.28
विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् ।गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ १५.२९
vidhūya mohakalilaṃ labdhvā yogamanuttamam .gṛhastho mucyate bandhāt nātra kāryā vicāraṇā .. 15.29
विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् ।अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ १५.३०
vigarhātikramākṣepahiṃsābandhavadhātmanām .anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā .. 15.30
स्वदुःखेष्विव कारुण्यं परदुः खेषु सौहृदात् ।दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ १५.३१
svaduḥkheṣviva kāruṇyaṃ paraduḥ kheṣu sauhṛdāt .dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam .. 15.31
चतुर्दशानां विद्यानां धारणं हि यथार्थतः ।विज्ञानमिति तद् विद्याद् यत्र धर्मो विवर्द्धते ॥ १५.३२
caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ .vijñānamiti tad vidyād yatra dharmo vivarddhate .. 15.32
अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु ।धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ १५.३३
adhītya vidhivad vidyāmarthaṃ caivopalabhya tu .dharmakāryānnivṛttaścenna tad vijñānamiṣyate .. 15.33
सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् ।यथाभूतप्रवादं तु सत्यमाहुर्मनीषिणः ॥ १५.३४
satyena lokāñjayati satyaṃ tatparamaṃ padam .yathābhūtapravādaṃ tu satyamāhurmanīṣiṇaḥ .. 15.34
दमः शरीरोपरमः शमः प्रज्ञाप्रसादजः ।अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ १५.३५
damaḥ śarīroparamaḥ śamaḥ prajñāprasādajaḥ .adhyātmamakṣaraṃ vidyād yatra gatvā na śocati .. 15.35
यया स देवो भगवान् विद्यया वेद्यते परः ।साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ १५.३६
yayā sa devo bhagavān vidyayā vedyate paraḥ .sākṣād devo mahādevastajjñānamiti kīrtitam .. 15.36
तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः ।महायज्ञपरो विप्रो भवेत्तदनुत्तमम् ॥ १५.३७
tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ .mahāyajñaparo vipro bhavettadanuttamam .. 15.37
धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् ।न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ १५.३८
dharmasyāyatanaṃ yatnāccharīraṃ paripālayet .na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ .. 15.38
नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः ।न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ १५.३९
nityadharmārthakāmeṣu yujyeta niyato dvijaḥ .na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret .. 15.39
सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् ।धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ १५.४०
sīdannapi hi dharmeṇa na tvadharmaṃ samācaret .dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu .. 15.40
भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः ।न वेददेवतानिन्दां कुर्यात् तैश्च न संवदेत् ॥ १५.४१
bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ .na vedadevatānindāṃ kuryāt taiśca na saṃvadet .. 15.41
यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः ।अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ १५.४२
yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ .adhyāpayet śrāvayed vā brahmaloke mahīyate .. 15.42
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चदशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcadaśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In