न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।न तैलोदकयोश्छायां न पत्नीं भोजने सति ।नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ १६.५०
PADACHEDA
न स्पृशेत् प्रेत-संस्पर्शम् न क्रुद्धस्य गुरोः मुखम् ।न तैल-उदकयोः छायाम् न पत्नीम् भोजने सति ।न आमुक्त-बन्धन-अङ्गाम् वा न उन्मत्तम् मत्तम् एव वा ॥ १६।५०
TRANSLITERATION
na spṛśet preta-saṃsparśam na kruddhasya guroḥ mukham .na taila-udakayoḥ chāyām na patnīm bhojane sati .na āmukta-bandhana-aṅgām vā na unmattam mattam eva vā .. 16.50
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।ओषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥१६.७९
PADACHEDA
चैत्यम् वृक्षम् न वै छिन्द्यात् न अप्सु ष्ठीवनम् आचरेत् ।न अस्थि-भस्म-कपालानि न केशान् न च कण्टकान् ।ओष अङ्गार-करीषम् वा न अधितिष्ठेत् कदाचन ॥१६।७९
TRANSLITERATION
caityam vṛkṣam na vai chindyāt na apsu ṣṭhīvanam ācaret .na asthi-bhasma-kapālāni na keśān na ca kaṇṭakān .oṣa aṅgāra-karīṣam vā na adhitiṣṭhet kadācana ..16.79