Kurma Purana - Adhyaya 16

The Duties of the Householder. Rules of Good Conduct

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
न हिंस्यात् सर्वभूतानिनानृतं वा वदेत् क्वचित् ।नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ।। १६.१
na hiṃsyāt sarvabhūtāninānṛtaṃ vā vadet kvacit |nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syād kadācana || 16.1

Adhyaya:   16

Shloka :   1

तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ।। १६.२
tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā |parasyāpaharañjanturnarakaṃ pratipadyate || 16.2

Adhyaya:   16

Shloka :   2

न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ।। १६.३
na rājñaḥ pratigṛhṇīyānna śūdrātpatitādapi |na cānyasmādaśaktaśca ninditān varjayed budhaḥ || 16.3

Adhyaya:   16

Shloka :   3

नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ।। १६.४
nityaṃ yācanako na syāt punastaṃ naiva yācayet |prāṇānapaharatyeṣa yācakastasya durmatiḥ || 16.4

Adhyaya:   16

Shloka :   4

न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः ।ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ।। १६.५
na devadravyahārī syād viśeṣeṇa dvijottamaḥ |brahmasvaṃ vā nāpaharedāpadyapi kadācana || 16.5

Adhyaya:   16

Shloka :   5

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।देवस्वं चापि यत्नेन सदा परिहरेत् ततः ।। १६.६
na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate |devasvaṃ cāpi yatnena sadā pariharet tataḥ || 16.6

Adhyaya:   16

Shloka :   6

पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ।। १६.७
puṣpe śākodake kāṣṭhe tathā mūle phale tṛṇe |adattādānamasteyaṃ manuḥ prāha prajāpatiḥ || 16.7

Adhyaya:   16

Shloka :   7

ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।नैकस्मादेव नियतमननुज्ञाय केवलम् ।। १६.८
grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ |naikasmādeva niyatamananujñāya kevalam || 16.8

Adhyaya:   16

Shloka :   8

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।धर्मार्थं केवलं ग्राह्यं ह्यन्यथा पतितो भवेत् ।। १६.९
tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ |dharmārthaṃ kevalaṃ grāhyaṃ hyanyathā patito bhavet || 16.9

Adhyaya:   16

Shloka :   9

तिलमुद्‌गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ।। १६.१०
tilamud‌gayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ |kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ || 16.10

Adhyaya:   16

Shloka :   10

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रलम्भनम् ।। १६.११
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret |vratena pāpaṃ pracchādya kurvan strīśūdralambhanam || 16.11

Adhyaya:   16

Shloka :   11

प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ।। १६.१२
pretyeha cedṛśo vipro garhyate brahmavādibhiḥ |chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati || 16.12

Adhyaya:   16

Shloka :   12

अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ।। १६.१३
aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati |sa liṅgināṃ haredenastiryagyonau ca jāyate || 16.13

Adhyaya:   16

Shloka :   13

बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।सद्यः पतन्ति पापेन कर्मणस्तस्य तत् फलम् ।। १६.१४
baiḍālavratinaḥ pāpā loke dharmavināśakāḥ |sadyaḥ patanti pāpena karmaṇastasya tat phalam || 16.14

Adhyaya:   16

Shloka :   14

पाखण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।पञ्चरात्रान् पाशुपतान् वाङ्‌मात्रेणापि नार्चयेत् ।। १६.१५
pākhaṇḍino vikarmasthān vāmācārāṃstathaiva ca |pañcarātrān pāśupatān vāṅ‌mātreṇāpi nārcayet || 16.15

Adhyaya:   16

Shloka :   15

वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ।। १६.१६
vedanindāratān martyān devanindāratāṃstathā |dvijanindāratāṃścaiva manasāpi na cintayet || 16.16

Adhyaya:   16

Shloka :   16

याजनं योनिसंबन्धं सहवासं च भाषणम् ।कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ।। १६.१७
yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam |kurvāṇaḥ patate jantustasmād yatnena varjayet || 16.17

Adhyaya:   16

Shloka :   17

देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः ।ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ।। १६.१८
devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ |jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam || 16.18

Adhyaya:   16

Shloka :   18

गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ।। १६.१९
gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā |kulānyakulatāṃ yānti yāni hīnāni dharmataḥ || 16.19

Adhyaya:   16

Shloka :   19

कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।। १६.२०
kuvivāhaiḥ kriyālopairvedānadhyayanena ca |kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca || 16.20

Adhyaya:   16

Shloka :   20

अनृतात् पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ।। १६.२१
anṛtāt pāradāryācca tathā'bhakṣyasya bhakṣaṇāt |aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam || 16.21

Adhyaya:   16

Shloka :   21

अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च ।विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ।। १६.२२
aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca |vihitācārahīneṣu kṣipraṃ naśyati vai kulam || 16.22

Adhyaya:   16

Shloka :   22

नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।न शूद्रराज्ये निवसेन्न पाखण्डजनैर्वृते ।। १६.२३
nādhārmikairvṛte grāme na vyādhibahule bhṛśam |na śūdrarājye nivasenna pākhaṇḍajanairvṛte || 16.23

Adhyaya:   16

Shloka :   23

हिमवद्‌विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ।। १६.२४
himavad‌vindhyayormadhye pūrvapaścimayoḥ śubham |muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ || 16.24

Adhyaya:   16

Shloka :   24

कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ।। १६.२५
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ |puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ || 16.25

Adhyaya:   16

Shloka :   25

अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।नान्यत्र निवसेत् पुण्यां नान्त्यजग्रामसन्निधौ ।। १६.२६
arddhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ |nānyatra nivaset puṇyāṃ nāntyajagrāmasannidhau || 16.26

Adhyaya:   16

Shloka :   26

न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ।। १६.२७
na saṃvasecca patitairna caṇḍālairna pukkasaiḥ |na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ || 16.27

Adhyaya:   16

Shloka :   27

एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।याजनाध्यापनं योनिस्तथैव सहभोजनम् ।। १६.२८
ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam |yājanādhyāpanaṃ yonistathaiva sahabhojanam || 16.28

Adhyaya:   16

Shloka :   28

सहाध्यायस्तु दशमः सहयाजनमेव च ।एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ।। १६.२९
sahādhyāyastu daśamaḥ sahayājanameva ca |ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ || 16.29

Adhyaya:   16

Shloka :   29

समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् ।तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ।। १६.३०
samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām |tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet || 16.30

Adhyaya:   16

Shloka :   30

एकपङ्‌क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।भस्मना कृतमर्यादा न तेषां संकरो भवेत् ।। १६.३१
ekapaṅ‌ktyupaviṣṭā ye na spṛśanti parasparam |bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet || 16.31

Adhyaya:   16

Shloka :   31

अग्निना भस्मना चैव सलिलेन विशेषतः ।द्वारेण स्तम्भमार्गेण षड्‌भिः पङ्क्तिर्विभिद्यते ।। १६.३२
agninā bhasmanā caiva salilena viśeṣataḥ |dvāreṇa stambhamārgeṇa ṣaḍ‌bhiḥ paṅktirvibhidyate || 16.32

Adhyaya:   16

Shloka :   32

न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।परक्षेत्रे गां चरन्तीं न चाचक्षति कस्यचित् ।१६.३३
na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam |parakṣetre gāṃ carantīṃ na cācakṣati kasyacit |16.33

Adhyaya:   16

Shloka :   33

न संवसेत् सूतकिना न कञ्चिन्मर्मणि स्पृशेत् ।न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ।१६.३४
na saṃvaset sūtakinā na kañcinmarmaṇi spṛśet |na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam |16.34

Adhyaya:   16

Shloka :   34

परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ।न कुर्याद् बहुभिः सार्द्धं विरोधं बन्धुभिस्तया ।१६.३५
parasmai kathayed vidvān śaśinaṃ vā kadācana |na kuryād bahubhiḥ sārddhaṃ virodhaṃ bandhubhistayā |16.35

Adhyaya:   16

Shloka :   35

आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ।१६.३६
ātmanaḥ pratikūlāni pareṣāṃ na samācaret |tithiṃ pakṣasya na brūyāt nakṣatrāṇi vinirdiśet |16.36

Adhyaya:   16

Shloka :   36

नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ।न देवगुरुविप्राणां दीयमानं तु वारयेत् ।१६.३७
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ |na devaguruviprāṇāṃ dīyamānaṃ tu vārayet |16.37

Adhyaya:   16

Shloka :   37

न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् ।वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ।। १६.३८
na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet |vedanindāṃ devanindāṃ prayatnena vivarjayet || 16.38

Adhyaya:   16

Shloka :   38

यस्तु देवानृषीन् विप्रान्‌वेदान् वा निन्दति द्विजः ।न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ।। १६.३९
yastu devānṛṣīn viprān‌vedān vā nindati dvijaḥ |na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ || 16.39

Adhyaya:   16

Shloka :   39

निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् ।कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ।। १६.४०
nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam |kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ || 16.40

Adhyaya:   16

Shloka :   40

तूष्णीमासीत निन्दायां न ब्रूयात् किंचिदुत्तरम् ।कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ।। १६.४१
tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃciduttaram |karṇau pidhāya gantavyaṃ na caitānavalokayet || 16.41

Adhyaya:   16

Shloka :   41

वर्जयेद् वै रहस्यञ्च परेषां गूहयेद् बुधः ।विवादं स्वजनैः सार्द्धं न कुर्याद् वै कदाचन ।। १६.४२
varjayed vai rahasyañca pareṣāṃ gūhayed budhaḥ |vivādaṃ svajanaiḥ sārddhaṃ na kuryād vai kadācana || 16.42

Adhyaya:   16

Shloka :   42

न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ।स तेन तुल्यदोषः स्यान्मिथ्या द्दोषवान् भवेत् ।। १६.४३
na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ |sa tena tulyadoṣaḥ syānmithyā ddoṣavān bhavet || 16.43

Adhyaya:   16

Shloka :   43

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।तानिपुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ।। १६.४४
yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt |tāniputrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām || 16.44

Adhyaya:   16

Shloka :   44

ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ।। १६.४५
brihmahatyāsurāpāne steyagurvaṅganāgame |dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane || 16.45

Adhyaya:   16

Shloka :   45

नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ।१६.४६
nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ |nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam |16.46

Adhyaya:   16

Shloka :   46

तिरोहितं वाससा वा नादर्शान्तरगामिनम् ।न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।१६.४७
tirohitaṃ vāsasā vā nādarśāntaragāminam |na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana |16.47

Adhyaya:   16

Shloka :   47

न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ।। १६.४८
na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam |nāśuciḥ sūryasomādīn grahānālokayed budhaḥ || 16.48

Adhyaya:   16

Shloka :   48

पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः ।। १६.४९
patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet |nābhibhāṣeta ca paramucchiṣṭo vā'vaguṇṭhitaḥ || 16.49

Adhyaya:   16

Shloka :   49

न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।न तैलोदकयोश्छायां न पत्नीं भोजने सति ।नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ।। १६.५०
na spṛśet pretasaṃsparśaṃ na kruddhasya gurormukham |na tailodakayośchāyāṃ na patnīṃ bhojane sati |nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā || 16.50

Adhyaya:   16

Shloka :   50

नाश्नीयात् भार्यया सार्द्धंनैनामीक्षेत चाशुचिम् ।क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ।। १६.५१
nāśnīyāt bhāryayā sārddhaṃnaināmīkṣeta cāśucim |kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham || 16.51

Adhyaya:   16

Shloka :   51

नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ।। १६.५२
nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā |na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana || 16.52

Adhyaya:   16

Shloka :   52

न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ।। १६.५३
na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi |nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ || 16.53

Adhyaya:   16

Shloka :   53

न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः ।न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ।। १६.५४
na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ |na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet || 16.54

Adhyaya:   16

Shloka :   54

लोभं दम्भं तथा यत्नादसूयां विज्ञानकुत्सनम् ।मानं मोहं तथा क्रोधं द्वेषञ्च परिवर्जयेत् ।। १६.५५
lobhaṃ dambhaṃ tathā yatnādasūyāṃ vijñānakutsanam |mānaṃ mohaṃ tathā krodhaṃ dveṣañca parivarjayet || 16.55

Adhyaya:   16

Shloka :   55

न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ।। १६.५६
na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet |na hīnānupaseveta na ca tīkṣṇamatīn kvacit || 16.56

Adhyaya:   16

Shloka :   56

नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।न विशिष्टानसत्कुर्य्यात् नात्मानं वा शंसयेद् बुधः ।। १६.५७
nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet |na viśiṣṭānasatkuryyāt nātmānaṃ vā śaṃsayed budhaḥ || 16.57

Adhyaya:   16

Shloka :   57

न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि ।न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ।। १६.५८
na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi |na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān || 16.58

Adhyaya:   16

Shloka :   58

आवासे भोजने वाऽपि न त्यजेत् हसयायिनम् ।नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ।। १६.५९
āvāse bhojane vā'pi na tyajet hasayāyinam |nāvagāhedapo nagno vahniṃ nātivrajet padā || 16.59

Adhyaya:   16

Shloka :   59

शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।१६.६०
śiro'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet |na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet |16.60

Adhyaya:   16

Shloka :   60

रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ।न पाणिपादावग्नौच चापलानि समाश्रयेत् ।१६.६१
romāṇi ca rahasyāni nāśiṣṭena saha vrajet |na pāṇipādāvagnauca cāpalāni samāśrayet |16.61

Adhyaya:   16

Shloka :   61

न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ।न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् ।१६.६२
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit |na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet |16.62

Adhyaya:   16

Shloka :   62

नाभिहन्याज्जलं पद्‌भ्यां पाणिना वा कदाचन ।न शातयेदिष्टकाभिः फलानि सफलानि च ।१६.६३
nābhihanyājjalaṃ pad‌bhyāṃ pāṇinā vā kadācana |na śātayediṣṭakābhiḥ phalāni saphalāni ca |16.63

Adhyaya:   16

Shloka :   63

न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ।न भेदनमधिस्फोटं छेदनं वा विलेखनम् ।१६.६४
na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam |na bhedanamadhisphoṭaṃ chedanaṃ vā vilekhanam |16.64

Adhyaya:   16

Shloka :   64

कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ।नोत्सङ्गेभक्षयेद् भक्ष्यान् वृथा चेष्टां च नाचरेत् ।१६.६५
kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam |notsaṅgebhakṣayed bhakṣyān vṛthā ceṣṭāṃ ca nācaret |16.65

Adhyaya:   16

Shloka :   65

न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।१६.६६
na nṛtyedathavā gāyenna vāditrāṇi vādayet |na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ |16.66

Adhyaya:   16

Shloka :   66

न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ।नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।१६.६७
na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi |nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret |16.67

Adhyaya:   16

Shloka :   67

नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।न गच्छेन्न पठेद् वाऽपि न चैव स्वशिरः स्पृशेत् ।१६.६८
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret |na gacchenna paṭhed vā'pi na caiva svaśiraḥ spṛśet |16.68

Adhyaya:   16

Shloka :   68

न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ।न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ।१६.६९
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet |na bālātapamāsevet pretadhūmaṃ vivarjayet |16.69

Adhyaya:   16

Shloka :   69

नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।१६.७०
naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret |nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret |16.70

Adhyaya:   16

Shloka :   70

न पादक्षालनं कुर्यात् पादेनैव कदाचन ।नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः ।१६.७१
na pādakṣālanaṃ kuryāt pādenaiva kadācana |nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ |16.71

Adhyaya:   16

Shloka :   71

नातिप्रसारयेद् देवं ब्राह्मणान् गामथापि वा ।वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ।। १६.७२
nātiprasārayed devaṃ brāhmaṇān gāmathāpi vā |vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati || 16.72

Adhyaya:   16

Shloka :   72

अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् ।बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ।। १६.७३
aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānabhojanam |bahirniṣkramaṇaṃ caiva na kurvīta kathañcana || 16.73

Adhyaya:   16

Shloka :   73

स्वप्नमध्ययनं स्नानमुच्चारं भोजनं गतिम् ।उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ।। १६.७४
svapnamadhyayanaṃ snānamuccāraṃ bhojanaṃ gatim |ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet || 16.74

Adhyaya:   16

Shloka :   74

न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।न चैवान्नं पदा वाऽपि न देवप्रतिमां स्पृशेत् ।। १६.७५
na spṛśet pāṇinocchiṣṭo viprogobrāhmaṇānalān |na caivānnaṃ padā vā'pi na devapratimāṃ spṛśet || 16.75

Adhyaya:   16

Shloka :   75

नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्त्तयेदृषीन् ।नावगाहेदगाधाम्बु धारयेन्नाग्निमेकतः ।। १६.७६
nāśuddho'gniṃ paricarenna devān kīrttayedṛṣīn |nāvagāhedagādhāmbu dhārayennāgnimekataḥ || 16.76

Adhyaya:   16

Shloka :   76

न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् ।नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ।। १६.७७
na vāmahastenoddhatya pibed vaktreṇa vā jalam |nottaredanupaspṛśya nāpsu retaḥ samutsṛjet || 16.77

Adhyaya:   16

Shloka :   77

अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् ।१६.७८
amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā |vyatikramenna sravantīṃ nāpsu maithunamācaret |16.78

Adhyaya:   16

Shloka :   78

चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।ओषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ।।१६.७९
caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret |nāsthibhasmakapālāni na keśānna ca kaṇṭakān |oṣāṃṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana ||16.79

Adhyaya:   16

Shloka :   79

न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् ।न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ।१६.८०
na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit |na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ |16.80

Adhyaya:   16

Shloka :   80

न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ।१६.८१
na kūpamavaroheta nāvekṣetāśuciḥ kvacit |agnau na prakṣipedagniṃ nādbhiḥ praśamayet tathā |16.81

Adhyaya:   16

Shloka :   81

सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत्।१६.८२
suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān |apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet|16.82

Adhyaya:   16

Shloka :   82

न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।पुण्यस्नानोदकस्थाने सीमान्तं वा कृषेन्न तु ।१६.८३
na vahniṃ mukhaniśvāsairjvālayennāśucirbudhaḥ |puṇyasnānodakasthāne sīmāntaṃ vā kṛṣenna tu |16.83

Adhyaya:   16

Shloka :   83

न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ।१६.८४
na bhindyāt pūrvasamayamabhyupetaṃ kadācana |parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet |16.84

Adhyaya:   16

Shloka :   84

परबाधां न कुर्वीत जलवातातपादिभिः ।कारयित्वा स्वकर्माणि कारून् पश्चान्न वर्जयेत् ।सायंप्रातर्गृहद्वारान् भिक्षार्थं नावघाटयेत् ।। १६.८५
parabādhāṃ na kurvīta jalavātātapādibhiḥ |kārayitvā svakarmāṇi kārūn paścānna varjayet |sāyaṃprātargṛhadvārān bhikṣārthaṃ nāvaghāṭayet || 16.85

Adhyaya:   16

Shloka :   85

बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ।। १६.८६
bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam |vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet || 16.86

Adhyaya:   16

Shloka :   86

न खादन्‌ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः ।स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ।। १६.८७
na khādan‌brāhmaṇastiṣṭhenna jalped vā hasan budhaḥ |svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset || 16.87

Adhyaya:   16

Shloka :   87

न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।मुखेनैव धमेदग्निं मुखादग्निरजायत ।। १६.८८
na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā |mukhenaiva dhamedagniṃ mukhādagnirajāyata || 16.88

Adhyaya:   16

Shloka :   88

परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः ।नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ।न देवायतनं गच्छेत् कदाचिद् वाऽप्रदक्षिणम् ।१६.८९
parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ |naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet |na devāyatanaṃ gacchet kadācid vā'pradakṣiṇam |16.89

Adhyaya:   16

Shloka :   89

न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ।नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ।१६.९०
na vījayed vā vastreṇa na devāyatane svapet |naiko'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha |16.90

Adhyaya:   16

Shloka :   90

न व्याधिदूषितैर्वापि न शूद्रैः पतितैर्न वा ।नोपानद्वर्ज्जितोऽध्वानं जलादिरहितस्तथा ।१६.९१
na vyādhidūṣitairvāpi na śūdraiḥ patitairna vā |nopānadvarjjito'dhvānaṃ jalādirahitastathā |16.91

Adhyaya:   16

Shloka :   91

न रात्रौ वारिणा सार्द्धं न विना च कमण्डलुम् ।नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ।। १६.९२
na rātrau vāriṇā sārddhaṃ na vinā ca kamaṇḍalum |nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit || 16.92

Adhyaya:   16

Shloka :   92

निवत्स्यन्तीं न वनितामतिक्रामेत् क्वचिद् द्विजः ।न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ।। १६.९३
nivatsyantīṃ na vanitāmatikrāmet kvacid dvijaḥ |na ninded yoginaḥ siddhān vratino vā yatīṃstathā || 16.93

Adhyaya:   16

Shloka :   93

देवतायतनं प्राज्ञो देवानां चैव मन्त्रिणाम् ।नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ।। १६.९४
devatāyatanaṃ prājño devānāṃ caiva mantriṇām |nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi || 16.94

Adhyaya:   16

Shloka :   94

स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ।। १६.९५
svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ |nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana || 16.95

Adhyaya:   16

Shloka :   95

वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम् ।न भक्षयेदभक्ष्याणि नापेयं चापिबेद् द्विजः ।। १६.९६
varjayenmārjanīreṇuṃ snānavastraghaṭodakam |na bhakṣayedabhakṣyāṇi nāpeyaṃ cāpibed dvijaḥ || 16.96

Adhyaya:   16

Shloka :   96

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे षोडशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo'dhyāyaḥ ||

Adhyaya:   16

Shloka :   97

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In