| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
न हिंस्यात् सर्वभूतानिनानृतं वा वदेत् क्वचित् ।नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ॥ १६.१
na hiṃsyāt sarvabhūtāninānṛtaṃ vā vadet kvacit .nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syād kadācana .. 16.1
तृणं वा यदि वा शाकं मृदं वा जलमेव वा ।परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ १६.२
tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā .parasyāpaharañjanturnarakaṃ pratipadyate .. 16.2
न राज्ञः प्रतिगृह्णीयान्न शूद्रात्पतितादपि ।न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ॥ १६.३
na rājñaḥ pratigṛhṇīyānna śūdrātpatitādapi .na cānyasmādaśaktaśca ninditān varjayed budhaḥ .. 16.3
नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् ।प्राणानपहरत्येष याचकस्तस्य दुर्मतिः ॥ १६.४
nityaṃ yācanako na syāt punastaṃ naiva yācayet .prāṇānapaharatyeṣa yācakastasya durmatiḥ .. 16.4
न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः ।ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ १६.५
na devadravyahārī syād viśeṣeṇa dvijottamaḥ .brahmasvaṃ vā nāpaharedāpadyapi kadācana .. 16.5
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।देवस्वं चापि यत्नेन सदा परिहरेत् ततः ॥ १६.६
na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate .devasvaṃ cāpi yatnena sadā pariharet tataḥ .. 16.6
पुष्पे शाकोदके काष्ठे तथा मूले फले तृणे ।अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ १६.७
puṣpe śākodake kāṣṭhe tathā mūle phale tṛṇe .adattādānamasteyaṃ manuḥ prāha prajāpatiḥ .. 16.7
ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः ।नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ १६.८
grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ .naikasmādeva niyatamananujñāya kevalam .. 16.8
तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद् बुधः ।धर्मार्थं केवलं ग्राह्यं ह्यन्यथा पतितो भवेत् ॥ १६.९
tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ .dharmārthaṃ kevalaṃ grāhyaṃ hyanyathā patito bhavet .. 16.9
तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः ।क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ १६.१०
tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ .kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ .. 16.10
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रलम्भनम् ॥ १६.११
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret .vratena pāpaṃ pracchādya kurvan strīśūdralambhanam .. 16.11
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ १६.१२
pretyeha cedṛśo vipro garhyate brahmavādibhiḥ .chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati .. 16.12
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ १६.१३
aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati .sa liṅgināṃ haredenastiryagyonau ca jāyate .. 16.13
बैडालव्रतिनः पापा लोके धर्मविनाशकाः ।सद्यः पतन्ति पापेन कर्मणस्तस्य तत् फलम् ॥ १६.१४
baiḍālavratinaḥ pāpā loke dharmavināśakāḥ .sadyaḥ patanti pāpena karmaṇastasya tat phalam .. 16.14
पाखण्डिनो विकर्मस्थान् वामाचारांस्तथैव च ।पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ १६.१५
pākhaṇḍino vikarmasthān vāmācārāṃstathaiva ca .pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet .. 16.15
वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा ।द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ १६.१६
vedanindāratān martyān devanindāratāṃstathā .dvijanindāratāṃścaiva manasāpi na cintayet .. 16.16
याजनं योनिसंबन्धं सहवासं च भाषणम् ।कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ॥ १६.१७
yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam .kurvāṇaḥ patate jantustasmād yatnena varjayet .. 16.17
देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः ।ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ १६.१८
devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ .jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam .. 16.18
गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया ।कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १६.१९
gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā .kulānyakulatāṃ yānti yāni hīnāni dharmataḥ .. 16.19
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १६.२०
kuvivāhaiḥ kriyālopairvedānadhyayanena ca .kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca .. 16.20
अनृतात् पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ १६.२१
anṛtāt pāradāryācca tathā'bhakṣyasya bhakṣaṇāt .aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam .. 16.21
अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च ।विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ १६.२२
aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca .vihitācārahīneṣu kṣipraṃ naśyati vai kulam .. 16.22
नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् ।न शूद्रराज्ये निवसेन्न पाखण्डजनैर्वृते ॥ १६.२३
nādhārmikairvṛte grāme na vyādhibahule bhṛśam .na śūdrarājye nivasenna pākhaṇḍajanairvṛte .. 16.23
हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् ।मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ॥ १६.२४
himavadvindhyayormadhye pūrvapaścimayoḥ śubham .muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ .. 16.24
कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः ।पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ॥ १६.२५
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ .puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ .. 16.25
अर्द्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः ।नान्यत्र निवसेत् पुण्यां नान्त्यजग्रामसन्निधौ ॥ १६.२६
arddhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ .nānyatra nivaset puṇyāṃ nāntyajagrāmasannidhau .. 16.26
न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः ।न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ १६.२७
na saṃvasecca patitairna caṇḍālairna pukkasaiḥ .na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ .. 16.27
एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् ।याजनाध्यापनं योनिस्तथैव सहभोजनम् ॥ १६.२८
ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam .yājanādhyāpanaṃ yonistathaiva sahabhojanam .. 16.28
सहाध्यायस्तु दशमः सहयाजनमेव च ।एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ॥ १६.२९
sahādhyāyastu daśamaḥ sahayājanameva ca .ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ .. 16.29
समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् ।तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ १६.३०
samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām .tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet .. 16.30
एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् ।भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ १६.३१
ekapaṅktyupaviṣṭā ye na spṛśanti parasparam .bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet .. 16.31
अग्निना भस्मना चैव सलिलेन विशेषतः ।द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ १६.३२
agninā bhasmanā caiva salilena viśeṣataḥ .dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate .. 16.32
न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् ।परक्षेत्रे गां चरन्तीं न चाचक्षति कस्यचित् ।१६.३३
na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam .parakṣetre gāṃ carantīṃ na cācakṣati kasyacit .16.33
न संवसेत् सूतकिना न कञ्चिन्मर्मणि स्पृशेत् ।न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् ।१६.३४
na saṃvaset sūtakinā na kañcinmarmaṇi spṛśet .na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam .16.34
परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ।न कुर्याद् बहुभिः सार्द्धं विरोधं बन्धुभिस्तया ।१६.३५
parasmai kathayed vidvān śaśinaṃ vā kadācana .na kuryād bahubhiḥ sārddhaṃ virodhaṃ bandhubhistayā .16.35
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।तिथिं पक्षस्य न ब्रूयात् नक्षत्राणि विनिर्दिशेत् ।१६.३६
ātmanaḥ pratikūlāni pareṣāṃ na samācaret .tithiṃ pakṣasya na brūyāt nakṣatrāṇi vinirdiśet .16.36
नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ।न देवगुरुविप्राणां दीयमानं तु वारयेत् ।१६.३७
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ .na devaguruviprāṇāṃ dīyamānaṃ tu vārayet .16.37
न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् ।वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ १६.३८
na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet .vedanindāṃ devanindāṃ prayatnena vivarjayet .. 16.38
यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः ।न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ १६.३९
yastu devānṛṣīn viprānvedān vā nindati dvijaḥ .na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ .. 16.39
निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् ।कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ १६.४०
nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam .kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ .. 16.40
तूष्णीमासीत निन्दायां न ब्रूयात् किंचिदुत्तरम् ।कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ १६.४१
tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃciduttaram .karṇau pidhāya gantavyaṃ na caitānavalokayet .. 16.41
वर्जयेद् वै रहस्यञ्च परेषां गूहयेद् बुधः ।विवादं स्वजनैः सार्द्धं न कुर्याद् वै कदाचन ॥ १६.४२
varjayed vai rahasyañca pareṣāṃ gūhayed budhaḥ .vivādaṃ svajanaiḥ sārddhaṃ na kuryād vai kadācana .. 16.42
न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः ।स तेन तुल्यदोषः स्यान्मिथ्या द्दोषवान् भवेत् ॥ १६.४३
na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ .sa tena tulyadoṣaḥ syānmithyā ddoṣavān bhavet .. 16.43
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।तानिपुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥ १६.४४
yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt .tāniputrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām .. 16.44
ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे ।दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ १६.४५
brihmahatyāsurāpāne steyagurvaṅganāgame .dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane .. 16.45
नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः ।नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् ।१६.४६
nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ .nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam .16.46
तिरोहितं वाससा वा नादर्शान्तरगामिनम् ।न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।१६.४७
tirohitaṃ vāsasā vā nādarśāntaragāminam .na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana .16.47
न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् ।नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ॥ १६.४८
na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam .nāśuciḥ sūryasomādīn grahānālokayed budhaḥ .. 16.48
पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् ।नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः ॥ १६.४९
patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet .nābhibhāṣeta ca paramucchiṣṭo vā'vaguṇṭhitaḥ .. 16.49
न स्पृशेत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् ।न तैलोदकयोश्छायां न पत्नीं भोजने सति ।नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ १६.५०
na spṛśet pretasaṃsparśaṃ na kruddhasya gurormukham .na tailodakayośchāyāṃ na patnīṃ bhojane sati .nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā .. 16.50
नाश्नीयात् भार्यया सार्द्धंनैनामीक्षेत चाशुचिम् ।क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ १६.५१
nāśnīyāt bhāryayā sārddhaṃnaināmīkṣeta cāśucim .kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham .. 16.51
नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा ।न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ १६.५२
nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā .na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana .. 16.52
न शूद्राय मतिं दद्यात् कृशरं पायसं दधि ।नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ १६.५३
na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi .nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ .. 16.53
न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः ।न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ॥ १६.५४
na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ .na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet .. 16.54
लोभं दम्भं तथा यत्नादसूयां विज्ञानकुत्सनम् ।मानं मोहं तथा क्रोधं द्वेषञ्च परिवर्जयेत् ॥ १६.५५
lobhaṃ dambhaṃ tathā yatnādasūyāṃ vijñānakutsanam .mānaṃ mohaṃ tathā krodhaṃ dveṣañca parivarjayet .. 16.55
न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् ।न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ १६.५६
na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet .na hīnānupaseveta na ca tīkṣṇamatīn kvacit .. 16.56
नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् ।न विशिष्टानसत्कुर्य्यात् नात्मानं वा शंसयेद् बुधः ॥ १६.५७
nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet .na viśiṣṭānasatkuryyāt nātmānaṃ vā śaṃsayed budhaḥ .. 16.57
न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि ।न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ १६.५८
na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi .na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān .. 16.58
आवासे भोजने वाऽपि न त्यजेत् हसयायिनम् ।नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ॥ १६.५९
āvāse bhojane vā'pi na tyajet hasayāyinam .nāvagāhedapo nagno vahniṃ nātivrajet padā .. 16.59
शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् ।१६.६०
śiro'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet .na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet .16.60
रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ।न पाणिपादावग्नौच चापलानि समाश्रयेत् ।१६.६१
romāṇi ca rahasyāni nāśiṣṭena saha vrajet .na pāṇipādāvagnauca cāpalāni samāśrayet .16.61
न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ।न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् ।१६.६२
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit .na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet .16.62
नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ।न शातयेदिष्टकाभिः फलानि सफलानि च ।१६.६३
nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana .na śātayediṣṭakābhiḥ phalāni saphalāni ca .16.63
न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ।न भेदनमधिस्फोटं छेदनं वा विलेखनम् ।१६.६४
na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam .na bhedanamadhisphoṭaṃ chedanaṃ vā vilekhanam .16.64
कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ।नोत्सङ्गेभक्षयेद् भक्ष्यान् वृथा चेष्टां च नाचरेत् ।१६.६५
kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam .notsaṅgebhakṣayed bhakṣyān vṛthā ceṣṭāṃ ca nācaret .16.65
न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।१६.६६
na nṛtyedathavā gāyenna vāditrāṇi vādayet .na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ .16.66
न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ।नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् ।१६.६७
na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi .nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret .16.67
नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ।न गच्छेन्न पठेद् वाऽपि न चैव स्वशिरः स्पृशेत् ।१६.६८
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret .na gacchenna paṭhed vā'pi na caiva svaśiraḥ spṛśet .16.68
न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ।न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् ।१६.६९
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet .na bālātapamāsevet pretadhūmaṃ vivarjayet .16.69
नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ।नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् ।१६.७०
naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret .nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret .16.70
न पादक्षालनं कुर्यात् पादेनैव कदाचन ।नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः ।१६.७१
na pādakṣālanaṃ kuryāt pādenaiva kadācana .nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ .16.71
नातिप्रसारयेद् देवं ब्राह्मणान् गामथापि वा ।वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ १६.७२
nātiprasārayed devaṃ brāhmaṇān gāmathāpi vā .vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati .. 16.72
अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् ।बहिर्निष्क्रमणं चैव न कुर्वीत कथञ्चन ॥ १६.७३
aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānabhojanam .bahirniṣkramaṇaṃ caiva na kurvīta kathañcana .. 16.73
स्वप्नमध्ययनं स्नानमुच्चारं भोजनं गतिम् ।उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ १६.७४
svapnamadhyayanaṃ snānamuccāraṃ bhojanaṃ gatim .ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet .. 16.74
न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् ।न चैवान्नं पदा वाऽपि न देवप्रतिमां स्पृशेत् ॥ १६.७५
na spṛśet pāṇinocchiṣṭo viprogobrāhmaṇānalān .na caivānnaṃ padā vā'pi na devapratimāṃ spṛśet .. 16.75
नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्त्तयेदृषीन् ।नावगाहेदगाधाम्बु धारयेन्नाग्निमेकतः ॥ १६.७६
nāśuddho'gniṃ paricarenna devān kīrttayedṛṣīn .nāvagāhedagādhāmbu dhārayennāgnimekataḥ .. 16.76
न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् ।नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ १६.७७
na vāmahastenoddhatya pibed vaktreṇa vā jalam .nottaredanupaspṛśya nāpsu retaḥ samutsṛjet .. 16.77
अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।व्यतिक्रमेन्न स्रवन्तीं नाप्सु मैथुनमाचरेत् ।१६.७८
amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā .vyatikramenna sravantīṃ nāpsu maithunamācaret .16.78
चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ।नास्थिभस्मकपालानि न केशान्न च कण्टकान् ।ओषांङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥१६.७९
caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret .nāsthibhasmakapālāni na keśānna ca kaṇṭakān .oṣāṃṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana ..16.79
न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् ।न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ।१६.८०
na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit .na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ .16.80
न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् ।अग्नौ न प्रक्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ।१६.८१
na kūpamavaroheta nāvekṣetāśuciḥ kvacit .agnau na prakṣipedagniṃ nādbhiḥ praśamayet tathā .16.81
सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् ।अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत्।१६.८२
suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān .apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet.16.82
न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः ।पुण्यस्नानोदकस्थाने सीमान्तं वा कृषेन्न तु ।१६.८३
na vahniṃ mukhaniśvāsairjvālayennāśucirbudhaḥ .puṇyasnānodakasthāne sīmāntaṃ vā kṛṣenna tu .16.83
न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन ।परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ।१६.८४
na bhindyāt pūrvasamayamabhyupetaṃ kadācana .parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet .16.84
परबाधां न कुर्वीत जलवातातपादिभिः ।कारयित्वा स्वकर्माणि कारून् पश्चान्न वर्जयेत् ।सायंप्रातर्गृहद्वारान् भिक्षार्थं नावघाटयेत् ॥ १६.८५
parabādhāṃ na kurvīta jalavātātapādibhiḥ .kārayitvā svakarmāṇi kārūn paścānna varjayet .sāyaṃprātargṛhadvārān bhikṣārthaṃ nāvaghāṭayet .. 16.85
बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् ।विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ १६.८६
bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam .vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet .. 16.86
न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः ।स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ १६.८७
na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ .svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset .. 16.87
न पक्षकेणोपधमेन्न शूर्पेण न पाणिना ।मुखेनैव धमेदग्निं मुखादग्निरजायत ॥ १६.८८
na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā .mukhenaiva dhamedagniṃ mukhādagnirajāyata .. 16.88
परस्त्रियं न भाषेत नायाज्यं याजयेद् द्विजः ।नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ।न देवायतनं गच्छेत् कदाचिद् वाऽप्रदक्षिणम् ।१६.८९
parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ .naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet .na devāyatanaṃ gacchet kadācid vā'pradakṣiṇam .16.89
न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ।नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह ।१६.९०
na vījayed vā vastreṇa na devāyatane svapet .naiko'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha .16.90
न व्याधिदूषितैर्वापि न शूद्रैः पतितैर्न वा ।नोपानद्वर्ज्जितोऽध्वानं जलादिरहितस्तथा ।१६.९१
na vyādhidūṣitairvāpi na śūdraiḥ patitairna vā .nopānadvarjjito'dhvānaṃ jalādirahitastathā .16.91
न रात्रौ वारिणा सार्द्धं न विना च कमण्डलुम् ।नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ १६.९२
na rātrau vāriṇā sārddhaṃ na vinā ca kamaṇḍalum .nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit .. 16.92
निवत्स्यन्तीं न वनितामतिक्रामेत् क्वचिद् द्विजः ।न निन्देद् योगिनः सिद्धान् व्रतिनो वा यतींस्तथा ॥ १६.९३
nivatsyantīṃ na vanitāmatikrāmet kvacid dvijaḥ .na ninded yoginaḥ siddhān vratino vā yatīṃstathā .. 16.93
देवतायतनं प्राज्ञो देवानां चैव मन्त्रिणाम् ।नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ १६.९४
devatāyatanaṃ prājño devānāṃ caiva mantriṇām .nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi .. 16.94
स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः ।नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥ १६.९५
svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ .nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana .. 16.95
वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघटोदकम् ।न भक्षयेदभक्ष्याणि नापेयं चापिबेद् द्विजः ॥ १६.९६
varjayenmārjanīreṇuṃ snānavastraghaṭodakam .na bhakṣayedabhakṣyāṇi nāpeyaṃ cāpibed dvijaḥ .. 16.96
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षोडशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In