कुशीलवः कुम्बकारः क्षेत्रकर्मकः एव च एते शूद्रेषु भोज्य-अन्नम् द-त्वा सु अल्पम् पणम् बुधैः।पायसम् स्नेह-पक्वम् यत् गोरसम् च एव सक्तवः ।१७।१७
TRANSLITERATION
kuśīlavaḥ kumbakāraḥ kṣetrakarmakaḥ eva ca ete śūdreṣu bhojya-annam da-tvā su alpam paṇam budhaiḥ.pāyasam sneha-pakvam yat gorasam ca eva saktavaḥ .17.17
सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।श्रृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ।१७.३३
PADACHEDA
सिंहम् व्याघ्रम् च मार्जारम् श्वानम् कुक्कुरम् एव च ।श्रृगालम् मर्कटम् च एव गर्दभम् च न भक्षयेत् ।न भक्षयेत् सर्व-मृगान् पक्षिणः अन्यान् वनेचरान् ।१७।३३
TRANSLITERATION
siṃham vyāghram ca mārjāram śvānam kukkuram eva ca .śrṛgālam markaṭam ca eva gardabham ca na bhakṣayet .na bhakṣayet sarva-mṛgān pakṣiṇaḥ anyān vanecarān .17.33