Kurma Purana - Adhyaya 17

Decision about Acceptable and Prohibited Food

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि वाऽन्यतः ।स शूद्रयोनिं व्रजति यस्तु भुङ्‌क्ते ह्यनापदि ।। १७.१
nādyācchūdrasya vipro'nnaṃ mohād vā yadi vā'nyataḥ |sa śūdrayoniṃ vrajati yastu bhuṅ‌kte hyanāpadi || 17.1

Adhyaya:   17

Shloka :   1

षण्मासान् यो द्विजो भुङ्‌क्ते शूद्रस्यान्नं विगर्हितम् ।जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ।। १७.२
ṣaṇmāsān yo dvijo bhuṅ‌kte śūdrasyānnaṃ vigarhitam |jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate || 17.2

Adhyaya:   17

Shloka :   2

ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ।। १७.३
brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ |yasyānnenodarasthena mṛtastadyonimāpnuyāt || 17.3

Adhyaya:   17

Shloka :   3

राजान्नं नर्त्तकान्नं च तक्ष्णोऽन्नं कर्मकारिणः ।गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ।। १७.४
rājānnaṃ narttakānnaṃ ca takṣṇo'nnaṃ karmakāriṇaḥ |gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet || 17.4

Adhyaya:   17

Shloka :   4

चक्रोपजीविरजकतस्करध्वजिनां तथा ।गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ।। १७.५
cakropajīvirajakataskaradhvajināṃ tathā |gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet || 17.5

Adhyaya:   17

Shloka :   5

कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।सुवर्णकारशैलूषव्याधबद्धातुरस्यच।। १७.६
kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca |suvarṇakāraśailūṣavyādhabaddhāturasyaca|| 17.6

Adhyaya:   17

Shloka :   6

सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ।स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ।१७.७
suvarṇakāraśailūṣavyādhabaddhāturasya ca |cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca |stenanāstikayorannaṃ devatānindakasya ca |17.7

Adhyaya:   17

Shloka :   7

सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ।।भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।१७.८
somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ ||bhāryājitasya caivānnaṃ yasya copapatirgṛhe |17.8

Adhyaya:   17

Shloka :   8

उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ।अपाङ्‌क्त्यान्नं च सङ्घान्नं शस्त्रजीवस्य चैव हि ।१७.९
utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ |apāṅ‌ktyānnaṃ ca saṅghānnaṃ śastrajīvasya caiva hi |17.9

Adhyaya:   17

Shloka :   9

क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ।। १७.१०
klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi |bhītasya ruditasyānnamavakruṣṭaṃ parikṣutam || 17.10

Adhyaya:   17

Shloka :   10

ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ।। १७.११
brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca |vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca || 17.11

Adhyaya:   17

Shloka :   11

अप्रजानां तु नारीणां भृतकस्य तथैव च ।कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ।। १७.१२
aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca |kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā || 17.12

Adhyaya:   17

Shloka :   12

शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।विद्धप्रजननस्यान्नं परिवेत्रन्नमेव च ।। १७.१३
śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca |viddhaprajananasyānnaṃ parivetrannameva ca || 17.13

Adhyaya:   17

Shloka :   13

पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ।१७.१४
punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ |avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam |17.14

Adhyaya:   17

Shloka :   14

गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ।१७.१५
gurorapi na bhoktavyamannaṃ saṃskāravarjitam |duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam |17.15

Adhyaya:   17

Shloka :   15

यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ।आर्द्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ।१७.१६
yo yasyānnaṃ samaśnāti sa tasyāśnāni kilbiṣam |ārddhikaḥ kulamitraśca svagopālaśca nāpitaḥ |17.16

Adhyaya:   17

Shloka :   16

कुशीलवः कुम्बकारः क्षेत्रकर्मक एव चएते शूद्रेषु भोज्यान्नं दत्वा स्वल्पं पणं बुधैः।पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः ।१७.१७
kuśīlavaḥ kumbakāraḥ kṣetrakarmaka eva caete śūdreṣu bhojyānnaṃ datvā svalpaṃ paṇaṃ budhaiḥ|pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ |17.17

Adhyaya:   17

Shloka :   17

पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ।वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ।१७.१८
piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ |vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā |17.18

Adhyaya:   17

Shloka :   18

पलाण्डुं लसुनं शुक्तं निर्यासं चैव वर्जयेत् ।छत्राकं विड्‌वराहं च शेळं पीयूषमेव च ।१७.१९
palāṇḍuṃ lasunaṃ śuktaṃ niryāsaṃ caiva varjayet |chatrākaṃ viḍ‌varāhaṃ ca śeळṃ pīyūṣameva ca |17.19

Adhyaya:   17

Shloka :   19

विलयं सुमुखं चैव कवकानि च वर्जयेत् ।।गृञ्जनं किंशुकं चैव ककुभञ्च तथैव च ।१७.२०
vilayaṃ sumukhaṃ caiva kavakāni ca varjayet ||gṛñjanaṃ kiṃśukaṃ caiva kakubhañca tathaiva ca |17.20

Adhyaya:   17

Shloka :   20

उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ।।वृथा कृशरसंयावं पायसापूपमेव च ।१७.२१
udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ ||vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca |17.21

Adhyaya:   17

Shloka :   21

अनुपाकृतमांसं च देवान्नानि हवींषि च ।यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ।१७.२२
anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca |yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān |17.22

Adhyaya:   17

Shloka :   22

नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ।।पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च ।१७.२३
nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet ||piṇyākaṃ coddhṛtasnehaṃ devadhānya tathaiva ca |17.23

Adhyaya:   17

Shloka :   23

रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ।।नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ।१७.२४
rātrau ca tilasaṃbaddhaṃ prayatnena dadhi tyajet ||nāśnīyāt payasā takraṃ na bījānyupajīvayet |17.24

Adhyaya:   17

Shloka :   24

क्रियादुष्टं भावदुष्टमसत्संगं विवर्जयेत् ।।केशकीटावपन्नं च सुहृल्लेखं च नित्यशः ।१७.२५
kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃgaṃ vivarjayet ||keśakīṭāvapannaṃ ca suhṛllekhaṃ ca nityaśaḥ |17.25

Adhyaya:   17

Shloka :   25

श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ।उदक्यया च पतितैर्गवा चाघ्रातमेव च ।१७.२६
śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā |udakyayā ca patitairgavā cāghrātameva ca |17.26

Adhyaya:   17

Shloka :   26

अनर्चितं पुर्युंषितं पर्याभ्रान्तं च नित्यशः ।काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ।१७.२७
anarcitaṃ puryuṃṣitaṃ paryābhrāntaṃ ca nityaśaḥ |kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam |17.27

Adhyaya:   17

Shloka :   27

मनुष्यैरथवाघ्रातं कुष्ठिना स्पृष्टमेव च ।न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ।।१७.२८
manuṣyairathavāghrātaṃ kuṣṭhinā spṛṣṭameva ca |na rajasvalayā dattaṃ na puṃścālyā saroṣayā ||17.28

Adhyaya:   17

Shloka :   28

मलबद्वाससा वापि परवासोऽथ वर्जयेत् ।विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ।१७.२९
malabadvāsasā vāpi paravāso'tha varjayet |vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā |17.29

Adhyaya:   17

Shloka :   29

आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ।बलाकं हंसदात्यूहं कलविकं शुकं तथा ।।१७.३०
āvikaṃ sandhinīkṣīramapeyaṃ manurabravīt |balākaṃ haṃsadātyūhaṃ kalavikaṃ śukaṃ tathā ||17.30

Adhyaya:   17

Shloka :   30

कुररञ्चचकारञ्च जालपादं च कोकिलम् ।चाषांश्च खञ्जरीटांश्च श्येनं गृध्रं तथैव च ।१७.३१
kurarañcacakārañca jālapādaṃ ca kokilam |cāṣāṃśca khañjarīṭāṃśca śyenaṃ gṛdhraṃ tathaiva ca |17.31

Adhyaya:   17

Shloka :   31

उलूकं चक्रवाकं च भासं पारावतं तथा।कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ।। १७.३२
ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvataṃ tathā|kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca || 17.32

Adhyaya:   17

Shloka :   32

सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।श्रृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ।१७.३३
siṃhaṃ vyāghraṃ ca mārjāraṃ śvānaṃ kukkurameva ca |śrṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet |na bhakṣayet sarvamṛgān pakṣiṇo'nyān vanecarān |17.33

Adhyaya:   17

Shloka :   33

जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ।गोधा कूर्मः शशः श्वावित् सल्लकी चेति सत्तमाः ।१७.३४
jalecarān sthalacarān prāṇinaśceti dhāraṇā |godhā kūrmaḥ śaśaḥ śvāvit sallakī ceti sattamāḥ |17.34

Adhyaya:   17

Shloka :   34

भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ।मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच ।१७.३५
bhakṣyāḥ pañcanakhā nityaṃ manurāha prijāpatiḥ |matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca |17.35

Adhyaya:   17

Shloka :   35

निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ।मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ।१७.३६
nivedya devatābhyastu brāhmaṇebhyastu nānyathā |mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam |17.36

Adhyaya:   17

Shloka :   36

वाध्रीणसं द्वीपिनञ्च भक्ष्यानाह प्रजापतिः।शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ।।१७.३७
vādhrīṇasaṃ dvīpinañca bhakṣyānāha prajāpatiḥ|śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau ||17.37

Adhyaya:   17

Shloka :   37

मत्स्येष्वेते समुद्दिष्टा भक्षणाया द्विजोत्तमाः ।प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।१७.३८
matsyeṣvete samuddiṣṭā bhakṣaṇāyā dvijottamāḥ |prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā |17.38

Adhyaya:   17

Shloka :   38

यथाविधि नियुक्तं च प्राणानामपि चात्यये ।भक्षयेदेव मांसानि शेषभोजी न लिप्यते ।१७.३९
yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye |bhakṣayedeva māṃsāni śeṣabhojī na lipyate |17.39

Adhyaya:   17

Shloka :   39

औषधार्थमशक्तौ वा नियोगाद्यं न कारयेत् ।आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ।। १७.४०
auṣadhārthamaśaktau vā niyogādyaṃ na kārayet |āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet |yāvanti paśuromāṇi tāvato narakān vrajet || 17.40

Adhyaya:   17

Shloka :   40

अपेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ।। १७.४१
apeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca |dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ || 17.41

Adhyaya:   17

Shloka :   41

तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजैः ।। १७.४२
tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet |pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaiḥ || 17.42

Adhyaya:   17

Shloka :   42

भक्षयित्वा ह्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।नाधिकारी भवेत् तावद् यावद् तन्न व्रजत्यधः ।। १७.४३
bhakṣayitvā hyabhakṣyāṇi pītvā'peyānyapi dvijaḥ |nādhikārī bhavet tāvad yāvad tanna vrajatyadhaḥ || 17.43

Adhyaya:   17

Shloka :   43

तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ।। १७.४४
tasmāt pariharennityamabhakṣyāṇi prayatnataḥ |apeyāni ca vipro vai tathā ced yāti rauravam || 17.44

Adhyaya:   17

Shloka :   44

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे सप्तदशोऽध्यायः ।। १७ ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge saptadaśo'dhyāyaḥ || 17 ||

Adhyaya:   17

Shloka :   45

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In