| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि वाऽन्यतः ।स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ १७.१
nādyācchūdrasya vipro'nnaṃ mohād vā yadi vā'nyataḥ .sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi .. 17.1
षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ १७.२
ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam .jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate .. 17.2
ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः ।यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ १७.३
brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ .yasyānnenodarasthena mṛtastadyonimāpnuyāt .. 17.3
राजान्नं नर्त्तकान्नं च तक्ष्णोऽन्नं कर्मकारिणः ।गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ १७.४
rājānnaṃ narttakānnaṃ ca takṣṇo'nnaṃ karmakāriṇaḥ .gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet .. 17.4
चक्रोपजीविरजकतस्करध्वजिनां तथा ।गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ १७.५
cakropajīvirajakataskaradhvajināṃ tathā .gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet .. 17.5
कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च ।सुवर्णकारशैलूषव्याधबद्धातुरस्यच॥ १७.६
kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca .suvarṇakāraśailūṣavyādhabaddhāturasyaca.. 17.6
सुवर्णकारशैलूषव्याधबद्धातुरस्य च ।चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ।स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च ।१७.७
suvarṇakāraśailūṣavyādhabaddhāturasya ca .cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca .stenanāstikayorannaṃ devatānindakasya ca .17.7
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।१७.८
somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ ..bhāryājitasya caivānnaṃ yasya copapatirgṛhe .17.8
उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ।अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्रजीवस्य चैव हि ।१७.९
utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ .apāṅktyānnaṃ ca saṅghānnaṃ śastrajīvasya caiva hi .17.9
क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि ।भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ १७.१०
klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi .bhītasya ruditasyānnamavakruṣṭaṃ parikṣutam .. 17.10
ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च ।वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ १७.११
brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca .vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca .. 17.11
अप्रजानां तु नारीणां भृतकस्य तथैव च ।कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ १७.१२
aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca .kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā .. 17.12
शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च ।विद्धप्रजननस्यान्नं परिवेत्रन्नमेव च ॥ १७.१३
śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca .viddhaprajananasyānnaṃ parivetrannameva ca .. 17.13
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ।अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् ।१७.१४
punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ .avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam .17.14
गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ।दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ।१७.१५
gurorapi na bhoktavyamannaṃ saṃskāravarjitam .duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam .17.15
यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ।आर्द्धिकः कुलमित्रश्च स्वगोपालश्च नापितः ।१७.१६
yo yasyānnaṃ samaśnāti sa tasyāśnāni kilbiṣam .ārddhikaḥ kulamitraśca svagopālaśca nāpitaḥ .17.16
कुशीलवः कुम्बकारः क्षेत्रकर्मक एव चएते शूद्रेषु भोज्यान्नं दत्वा स्वल्पं पणं बुधैः।पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः ।१७.१७
kuśīlavaḥ kumbakāraḥ kṣetrakarmaka eva caete śūdreṣu bhojyānnaṃ datvā svalpaṃ paṇaṃ budhaiḥ.pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ .17.17
पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ।वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा ।१७.१८
piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ .vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā .17.18
पलाण्डुं लसुनं शुक्तं निर्यासं चैव वर्जयेत् ।छत्राकं विड्वराहं च शेळं पीयूषमेव च ।१७.१९
palāṇḍuṃ lasunaṃ śuktaṃ niryāsaṃ caiva varjayet .chatrākaṃ viḍvarāhaṃ ca śel̤aṃ pīyūṣameva ca .17.19
विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥गृञ्जनं किंशुकं चैव ककुभञ्च तथैव च ।१७.२०
vilayaṃ sumukhaṃ caiva kavakāni ca varjayet ..gṛñjanaṃ kiṃśukaṃ caiva kakubhañca tathaiva ca .17.20
उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥वृथा कृशरसंयावं पायसापूपमेव च ।१७.२१
udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ ..vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca .17.21
अनुपाकृतमांसं च देवान्नानि हवींषि च ।यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ।१७.२२
anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca .yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān .17.22
नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च ।१७.२३
nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet ..piṇyākaṃ coddhṛtasnehaṃ devadhānya tathaiva ca .17.23
रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ॥नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् ।१७.२४
rātrau ca tilasaṃbaddhaṃ prayatnena dadhi tyajet ..nāśnīyāt payasā takraṃ na bījānyupajīvayet .17.24
क्रियादुष्टं भावदुष्टमसत्संगं विवर्जयेत् ॥केशकीटावपन्नं च सुहृल्लेखं च नित्यशः ।१७.२५
kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃgaṃ vivarjayet ..keśakīṭāvapannaṃ ca suhṛllekhaṃ ca nityaśaḥ .17.25
श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ।उदक्यया च पतितैर्गवा चाघ्रातमेव च ।१७.२६
śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā .udakyayā ca patitairgavā cāghrātameva ca .17.26
अनर्चितं पुर्युंषितं पर्याभ्रान्तं च नित्यशः ।काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् ।१७.२७
anarcitaṃ puryuṃṣitaṃ paryābhrāntaṃ ca nityaśaḥ .kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam .17.27
मनुष्यैरथवाघ्रातं कुष्ठिना स्पृष्टमेव च ।न रजस्वलया दत्तं न पुंश्चाल्या सरोषया ॥१७.२८
manuṣyairathavāghrātaṃ kuṣṭhinā spṛṣṭameva ca .na rajasvalayā dattaṃ na puṃścālyā saroṣayā ..17.28
मलबद्वाससा वापि परवासोऽथ वर्जयेत् ।विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा ।१७.२९
malabadvāsasā vāpi paravāso'tha varjayet .vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā .17.29
आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ।बलाकं हंसदात्यूहं कलविकं शुकं तथा ॥१७.३०
āvikaṃ sandhinīkṣīramapeyaṃ manurabravīt .balākaṃ haṃsadātyūhaṃ kalavikaṃ śukaṃ tathā ..17.30
कुररञ्चचकारञ्च जालपादं च कोकिलम् ।चाषांश्च खञ्जरीटांश्च श्येनं गृध्रं तथैव च ।१७.३१
kurarañcacakārañca jālapādaṃ ca kokilam .cāṣāṃśca khañjarīṭāṃśca śyenaṃ gṛdhraṃ tathaiva ca .17.31
उलूकं चक्रवाकं च भासं पारावतं तथा।कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ १७.३२
ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvataṃ tathā.kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca .. 17.32
सिंहं व्याघ्रं च मार्जारं श्वानं कुक्कुरमेव च ।श्रृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ।न भक्षयेत् सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् ।१७.३३
siṃhaṃ vyāghraṃ ca mārjāraṃ śvānaṃ kukkurameva ca .śrṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet .na bhakṣayet sarvamṛgān pakṣiṇo'nyān vanecarān .17.33
जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ।गोधा कूर्मः शशः श्वावित् सल्लकी चेति सत्तमाः ।१७.३४
jalecarān sthalacarān prāṇinaśceti dhāraṇā .godhā kūrmaḥ śaśaḥ śvāvit sallakī ceti sattamāḥ .17.34
भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ।मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच ।१७.३५
bhakṣyāḥ pañcanakhā nityaṃ manurāha prijāpatiḥ .matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca .17.35
निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ।मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् ।१७.३६
nivedya devatābhyastu brāhmaṇebhyastu nānyathā .mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam .17.36
वाध्रीणसं द्वीपिनञ्च भक्ष्यानाह प्रजापतिः।शफरं सिंहतुण्डं च तथा पाठीनरोहितौ ॥१७.३७
vādhrīṇasaṃ dvīpinañca bhakṣyānāha prajāpatiḥ.śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau ..17.37
मत्स्येष्वेते समुद्दिष्टा भक्षणाया द्विजोत्तमाः ।प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया ।१७.३८
matsyeṣvete samuddiṣṭā bhakṣaṇāyā dvijottamāḥ .prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā .17.38
यथाविधि नियुक्तं च प्राणानामपि चात्यये ।भक्षयेदेव मांसानि शेषभोजी न लिप्यते ।१७.३९
yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye .bhakṣayedeva māṃsāni śeṣabhojī na lipyate .17.39
औषधार्थमशक्तौ वा नियोगाद्यं न कारयेत् ।आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् ।यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ १७.४०
auṣadhārthamaśaktau vā niyogādyaṃ na kārayet .āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet .yāvanti paśuromāṇi tāvato narakān vrajet .. 17.40
अपेयं चाप्यपेयं च तथैवास्पृश्यमेव च ।द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ १७.४१
apeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca .dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ .. 17.41
तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् ।पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद् द्विजैः ॥ १७.४२
tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet .pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaiḥ .. 17.42
भक्षयित्वा ह्यभक्ष्याणि पीत्वाऽपेयान्यपि द्विजः ।नाधिकारी भवेत् तावद् यावद् तन्न व्रजत्यधः ॥ १७.४३
bhakṣayitvā hyabhakṣyāṇi pītvā'peyānyapi dvijaḥ .nādhikārī bhavet tāvad yāvad tanna vrajatyadhaḥ .. 17.43
तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः ।अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ॥ १७.४४
tasmāt pariharennityamabhakṣyāṇi prayatnataḥ .apeyāni ca vipro vai tathā ced yāti rauravam .. 17.44
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तदशोऽध्यायः ॥ १७ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptadaśo'dhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In