सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् ।अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ १८.१९
PADACHEDA
स त्वचम् दन्तकाष्ठम् स्यात् तद्-अग्रेण तु धावयेत् ।क्षीरवृक्ष-समुद्भूतम् मालती-संभवम् शुभम् ।अपामार्गम् च बिल्वम् च करवीरम् विशेषतः ॥ १८।१९
TRANSLITERATION
sa tvacam dantakāṣṭham syāt tad-agreṇa tu dhāvayet .kṣīravṛkṣa-samudbhūtam mālatī-saṃbhavam śubham .apāmārgam ca bilvam ca karavīram viśeṣataḥ .. 18.19
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.