Kurma Purana - Adhyaya 18

Daily Duties of a Householder

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
अहन्यहनि कर्त्तव्यं ब्राह्मणानां महामुने ।तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ।। १८.१
ahanyahani karttavyaṃ brāhmaṇānāṃ mahāmune |tadācakṣvākhilaṃ karma yena mucyeta bandhanāt || 18.1

Adhyaya:   18

Shloka :   1

व्यास उवाच ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं गदतो मम ।अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ।। १८.२
vakṣye samāhitā yūyaṃ śrṛṇudhvaṃ gadato mama |ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim || 18.2

Adhyaya:   18

Shloka :   2

ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।कायक्लेशं तदुद्‌भूतं ध्यायेत मनसेश्वरम् ।। १८.३
brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet |kāyakleśaṃ tadud‌bhūtaṃ dhyāyeta manaseśvaram || 18.3

Adhyaya:   18

Shloka :   3

उषः कालेऽच संप्राप्ते कृत्वा चावश्यकं बुधः ।स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ।। १८.४
uṣaḥ kāle'ca saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ |snāyānnadīṣu suddhāsu śaucaṃ kṛtvā yathāvidhi || 18.4

Adhyaya:   18

Shloka :   4

प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ।। १८.५
prātaḥ snānena pūyante ye'pi pāpakṛto janāḥ |tasmāt sarvaprayatnena prātaḥ snānaṃ samācaret || 18.5

Adhyaya:   18

Shloka :   5

प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ।। १८.६
prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham |ṛṣīṇāmṛṣitā nityaṃ prātaḥ snānānna saṃśayaḥ || 18.6

Adhyaya:   18

Shloka :   6

मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि ।ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ।। १८.७
mukhe suptasya satataṃ lālā yāḥ saṃstravanti hi |tato naivācaret karma akṛtvā snānamāditaḥ || 18.7

Adhyaya:   18

Shloka :   7

अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ।। १८.८
alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam |prātaḥ snānena pāpāni pūyante nātra saṃśayaḥ || 18.8

Adhyaya:   18

Shloka :   8

अतः स्नानं विना पुंसां पावनं कर्म संस्मृतम् ।होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ।। १८.९
ataḥ snānaṃ vinā puṃsāṃ pāvanaṃ karma saṃsmṛtam |home japye viśeṣeṇa tasmāt snānaṃ samācaret || 18.9

Adhyaya:   18

Shloka :   9

अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।आर्द्रेण वाससा वाऽथ मार्जनं कापिलं स्मृतम् ।। १८.१०
aśaktāvaśiraskaṃ vā snānamasya vidhīyate |ārdreṇa vāsasā vā'tha mārjanaṃ kāpilaṃ smṛtam || 18.10

Adhyaya:   18

Shloka :   10

असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।ब्राह्मादीनामथाशक्तौ स्नानान्याहुर्मनीषिणः ।। १८.११
asāmarthye samutpanne snānamevaṃ samācaret |brāhmādīnāmathāśaktau snānānyāhurmanīṣiṇaḥ || 18.11

Adhyaya:   18

Shloka :   11

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ।। १८.१२
brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca |vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam || 18.12

Adhyaya:   18

Shloka :   12

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ।। १८.१३
brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ |āgneyaṃ bhasmanā pādamastakāddehadhūlanam || 18.13

Adhyaya:   18

Shloka :   13

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ।। १८.१४
gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam |yattu sātapavarṣeṇa snānaṃ tad divyamucyate || 18.14

Adhyaya:   18

Shloka :   14

वारुणं चावगाहस्तु मानसं स्वात्मवेदनम् ।यौगिनां स्नानमाख्यातं योगात्विष्णुंविचिन्तनम् ।। १८.१५
vāruṇaṃ cāvagāhastu mānasaṃ svātmavedanam |yaugināṃ snānamākhyātaṃ yogātviṣṇuṃvicintanam || 18.15

Adhyaya:   18

Shloka :   15

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ।। १८.१६
ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ |manaḥ śucikaraṃ puṃsāṃ nityaṃ tat snānamācaret || 18.16

Adhyaya:   18

Shloka :   16

शक्तश्चेद् वारुणं विद्वान् प्रायश्चित्ते तथैव च ।प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ।। १८.१७
śaktaśced vāruṇaṃ vidvān prāyaścitte tathaiva ca |prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ || 18.17

Adhyaya:   18

Shloka :   17

आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।मध्याङ्‌गुलिसमस्थौल्यं द्वादशाङ्‌गुलसम्मितम् ।। १८.१८
ācamya prayato nityaṃ snānaṃ prātaḥ samācaret |madhyāṅ‌gulisamasthaulyaṃ dvādaśāṅ‌gulasammitam || 18.18

Adhyaya:   18

Shloka :   18

सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।क्षीरवृक्षसमुद्‌भूतं मालतीसंभवं शुभम् ।अपामार्गं च बिल्वं च करवीरं विशेषतः ।। १८.१९
satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet |kṣīravṛkṣasamud‌bhūtaṃ mālatīsaṃbhavaṃ śubham |apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ || 18.19

Adhyaya:   18

Shloka :   19

वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ।। १८.२०
varjayitvā ninditāni gṛhītvaikaṃ yathoditam |parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit || 18.20

Adhyaya:   18

Shloka :   20

नोत्पाटयेद्‌दन्तकाष्टंनाङ्‌गुल्या धारयेत् क्वचित् ।प्रक्षाल्य भङ्‌क्त्वा तज्जह्याच्छुचौदेशे समाहितः ।। १८.२१
notpāṭayed‌dantakāṣṭaṃnāṅ‌gulyā dhārayet kvacit |prakṣālya bhaṅ‌ktvā tajjahyācchucaudeśe samāhitaḥ || 18.21

Adhyaya:   18

Shloka :   21

स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।आचम्य मन्त्रविन्नित्यं पुनराचम्य वाग्यतः ।। १८.२२
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā |ācamya mantravinnityaṃ punarācamya vāgyataḥ || 18.22

Adhyaya:   18

Shloka :   22

संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ।। १८.२३
saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ |āpo hiṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ || 18.23

Adhyaya:   18

Shloka :   23

ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ।। १८.२४
oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram |japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ || 18.24

Adhyaya:   18

Shloka :   24

प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः ।। १८.२५
prākkūleṣu samāsīno darbheṣu susamāhitaḥ |prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ || 18.25

Adhyaya:   18

Shloka :   25

या संध्या सा जगत्सूतिर्मायातीता हि निष्कला ।ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ।। १८.२६
yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā |aiśvarī tu parāśaktistattvatrayasamudbhavā || 18.26

Adhyaya:   18

Shloka :   26

ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपन् बुधः ।प्राङ्‌मुखः सततं विप्रः संध्योपासनमाचरेत् ।। १८.२७
dhyātvā'rkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ |prāṅ‌mukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret || 18.27

Adhyaya:   18

Shloka :   27

संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ।। १८.२८
saṃdhyāhīno'śucirnityamanarhaḥ sarvakarmasu |yadanyat kurute kiñcinna tasya phalamāpnuyāt || 18.28

Adhyaya:   18

Shloka :   28

अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।उपास्य विधिवत् संध्यां प्राप्ताः पूर्वेऽपरां गतिम् ।। १८.२९
ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ |upāsya vidhivat saṃdhyāṃ prāptāḥ pūrve'parāṃ gatim || 18.29

Adhyaya:   18

Shloka :   29

योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।विहाय संध्याप्रणतिं स याति नरकायुतम् ।। १८.३०
yo'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ |vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam || 18.30

Adhyaya:   18

Shloka :   30

तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् ।उपासितो भवेत् तेन देवो योगतनुः परः ।। १८.३१
tasmāt sarvaprayatnena saṃdhyopāsanamācaret |upāsito bhavet tena devo yogatanuḥ paraḥ || 18.31

Adhyaya:   18

Shloka :   31

सहस्रपरमां नित्यं शतमध्यां दशावराम् ।सावित्रीं वै जपेद् विद्वान् प्राङ्‌मुखः प्रयतः स्थितः ।। १८.३२
sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām |sāvitrīṃ vai japed vidvān prāṅ‌mukhaḥ prayataḥ sthitaḥ || 18.32

Adhyaya:   18

Shloka :   32

अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।मन्त्रैस्तु विविधैः सौरै ऋग्यजुः सामसंभवैः ।। १८.३३
athopatiṣṭhedādityamudayantaṃ samāhitaḥ |mantraistu vividhaiḥ saurai ṛgyajuḥ sāmasaṃbhavaiḥ || 18.33

Adhyaya:   18

Shloka :   33

उपस्थाय महायोगं देवदेवं दिवाकरम् ।कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ।। १८.३४
upasthāya mahāyogaṃ devadevaṃ divākaram |kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ || 18.34

Adhyaya:   18

Shloka :   34

ओं ङ्खद्योताय च शान्ताय कारणत्रयहेतवे ।निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ।१८.३५
oṃ ṅkhadyotāya ca śāntāya kāraṇatrayahetave |nivedayāmi cātmānaṃ namaste jñānarūpiṇe |18.35

Adhyaya:   18

Shloka :   35

नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।भूर्भुवः स्वस्त्वमोङ्कारः शर्व रुद्रः सनातनः ।१८.३६
namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe |tvameva brahma paramamāpo jyotī raso'mṛtam |bhūrbhuvaḥ svastvamoṅkāraḥ śarva rudraḥ sanātanaḥ |18.36

Adhyaya:   18

Shloka :   36

पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।नमो रुद्राय सूर्याय त्वामहं शरणं गतः ।। १८.३७
puruṣaḥ sanmaho'ntasthaṃ praṇamāmi kapardinam |tvameva viśvaṃ bahudhā jāta yajjāyate ca yat |namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ || 18.37

Adhyaya:   18

Shloka :   37

प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः।१८.३८
pracetase namastubhyaṃ namo mīḍhuṣṭamāya te |namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ |hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ|18.38

Adhyaya:   18

Shloka :   38

अम्बिकापतये तुभ्यमुमायाः पतये नमः ।नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ।१८.३९
ambikāpataye tubhyamumāyāḥ pataye namaḥ |namo'stu nīlagrīvāya namastubhyaṃ pinākine |18.39

Adhyaya:   18

Shloka :   39

विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ।१८.४०
vilohitāya bhargāya sahasrākṣāya te namaḥ |namo haṃsāya te nityamādityāya namo'stu te |18.40

Adhyaya:   18

Shloka :   40

नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः।प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ।१८.४१
namaste vajrahastāya tryambakāya namo namaḥ|prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram |18.41

Adhyaya:   18

Shloka :   41

हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ।१८.४२
hiraṇmaye gṛhe guptamātmānaṃ sarvadehinām |namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim |18.42

Adhyaya:   18

Shloka :   42

विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।।नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ।१८.४३
viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam ||namaḥ sūryāya rudrāya bhāsvate parameṣṭhine |18.43

Adhyaya:   18

Shloka :   43

उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ।१८.४४
ugrāya sarvabhakṣāya tvāṃ prapadye sadaiva hi |etad vai sūryahṛdayaṃ japtvā stavamanuttamam |18.44

Adhyaya:   18

Shloka :   44

प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ।इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ।१८.४५
prātaḥ kāle'tha madhyāhne namaskuryād divākaram |idaṃ putrāya śiṣyāya dhārmikāya dvijātaye |18.45

Adhyaya:   18

Shloka :   45

प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।सर्वपापप्रशमनं वेदसारसमुद्भवम् ।ब्राह्मणानां हितं पुण्यमृषिसङ्‌घैर्निषेवितम् ।। १८.४६
pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam |sarvapāpapraśamanaṃ vedasārasamudbhavam |brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅ‌ghairniṣevitam || 18.46

Adhyaya:   18

Shloka :   46

अथागम्य गृहं विप्रः समाचम्य यथाविधि ।प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ।। १८.४७
athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi |prajvālya vihniṃ vidhivajjuhuyājjātavedasam || 18.47

Adhyaya:   18

Shloka :   47

ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ।। १८.४८
ṛtvikputro'tha patnī vā śiṣyo vā'pi sahodaraḥ |prāpyānujñāṃ viśeṣeṇa juhuyurvā yatāvidhi || 18.48

Adhyaya:   18

Shloka :   48

पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ।। १८.४९
pavitrapāṇiḥ pūtātmā śuklāmbaradharaḥ śuciḥ |ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ || 18.49

Adhyaya:   18

Shloka :   49

विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।राक्षसं तद्‌भवेत् सर्वं नामुत्रेह फलप्रदम् ।। १८.५०
vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ |rākṣasaṃ tad‌bhavet sarvaṃ nāmutreha phalapradam || 18.50

Adhyaya:   18

Shloka :   50

दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् ।दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ।। १८.५१
daivatāni namaskuryād deyasārānnivedayet |dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet || 18.51

Adhyaya:   18

Shloka :   51

गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ।। १८.५२
guruṃ caivāpyupāsīta hitaṃ cāsya samācaret |vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ || 18.52

Adhyaya:   18

Shloka :   52

जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।अवेक्ष्य तच्च शास्त्राणि धर्मादीनि द्विजोत्तमः ।१८.५३
japedadhyāpayecchiṣyān dhārayecca vicārayet |avekṣya tacca śāstrāṇi dharmādīni dvijottamaḥ |18.53

Adhyaya:   18

Shloka :   53

वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ।उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ।१८.५४
vaidikāṃścaiva nigamān vedāṅgāni veśiṣataḥ |upeyādīśvaraṃ cātha yogakṣemaprasiddhaye |18.54

Adhyaya:   18

Shloka :   54

साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजःततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ।१८.५५
sādhayed vividhānarthān kuṭumbārthe tato dvijaḥtato madhyāhnasamaye snānārthaṃ mṛdamāharet |18.55

Adhyaya:   18

Shloka :   55

पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ।नदीषु देवखातेषु तडागेषु सरस्सु च ।स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ।। १८.५६
puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca |nadīṣu devakhāteṣu taḍāgeṣu sarassu ca |snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca || 18.56

Adhyaya:   18

Shloka :   56

परकीयनिपानेषु न स्नायाद् वै कदाचन ।पञ्चपिण्डान् समुद्धृत्य स्नायाद् वाऽसंभवे पुनः ।। १८.५७
parakīyanipāneṣu na snāyād vai kadācana |pañcapiṇḍān samuddhṛtya snāyād vā'saṃbhave punaḥ || 18.57

Adhyaya:   18

Shloka :   57

मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।अधश्च तिसृभिः कार्यः पादौ षड्‌भिस्तथैव च ।। १८.५८
mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari |adhaśca tisṛbhiḥ kāryaḥ pādau ṣaḍ‌bhistathaiva ca || 18.58

Adhyaya:   18

Shloka :   58

मृत्तिका च समुद्दिष्टा सार्द्रामलकमात्रिका ।गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ।। १८.५९
mṛttikā ca samuddiṣṭā sārdrāmalakamātrikā |gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ || 18.59

Adhyaya:   18

Shloka :   59

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ।। १८.६०
lepayitvā tu tīrasthastalliṅgaireva mantrataḥ |prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ || 18.60

Adhyaya:   18

Shloka :   60

अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ।। १८.६१
abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ |bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam || 18.61

Adhyaya:   18

Shloka :   61

आपो नारायणोद्‌भूतास्ता एवास्यायनं पुनः ।तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ।। १८.६२
āpo nārāyaṇod‌bhūtāstā evāsyāyanaṃ punaḥ |tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ || 18.62

Adhyaya:   18

Shloka :   62

प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ।१८.६३
prekṣya soṅkāramādityaṃ trirnimajjejjalāśaye |18.63

Adhyaya:   18

Shloka :   63

आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ।। १८.६४
ācāntaḥ punarācāmenmantreṇānena mantravit || 18.64

Adhyaya:   18

Shloka :   64

अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।त्वं यज्ञस्त्वं वषट्‌कार आपो ज्योती रसोऽमृतम् ।। १८.६५
antaścarasi bhūteṣu guhāyāṃ viśvato mukhaḥ |tvaṃ yajñastvaṃ vaṣaṭ‌kāra āpo jyotī raso'mṛtam || 18.65

Adhyaya:   18

Shloka :   65

द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिंप्रणवान्विताम् ।सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ।। १८.६६
drupadāṃ vā trirabhyasyed vyāhṛtiṃpraṇavānvitām |sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam || 18.66

Adhyaya:   18

Shloka :   66

ततः संमार्जनं कुर्यादापोहिष्ठा मयोभुवः ।इदमापः प्रवहत व्याहृतिभिस्तथैव च ।। १८.६७
tataḥ saṃmārjanaṃ kuryādāpohiṣṭhā mayobhuvaḥ |idamāpaḥ pravahata vyāhṛtibhistathaiva ca || 18.67

Adhyaya:   18

Shloka :   67

ततोऽभिमन्त्र्य तत् तोयं मापो हिष्ठादिमन्त्रकैः ।अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ।। १८.६८
tato'bhimantrya tat toyaṃ māpo hiṣṭhādimantrakaiḥ |antarjalagato magno japet triraghamarṣaṇam || 18.68

Adhyaya:   18

Shloka :   68

त्रिपदां वाऽथ सावित्रीं तद्विष्णोः परमं पदम् ।आवर्त्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ।। १८.६९
tripadāṃ vā'tha sāvitrīṃ tadviṣṇoḥ paramaṃ padam |āvarttayed vā praṇavaṃ devaṃ vā saṃsmareddharim || 18.69

Adhyaya:   18

Shloka :   69

द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ।। १८.७०
drupadādiva yo mantro yajurvede pratiṣṭhitaḥ |antarjale trirāvartya sarvapāpaiḥ pramucyate || 18.70

Adhyaya:   18

Shloka :   70

अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ।। १८.७१
apaḥ pāṇau samādāya japtvā vai mārjane kṛte |vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ || 18.71

Adhyaya:   18

Shloka :   71

यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः ।तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ।। १८.७२
yathā'śvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ |tathā'ghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam || 18.72

Adhyaya:   18

Shloka :   72

अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ।। १८.७३
athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim |prakṣipyālokayed devamudvayaṃ tamasaspari || 18.73

Adhyaya:   18

Shloka :   73

उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।हंसः शुचिषदन्तेन सावित्र्या सविशेषतः ।। १८.७४
udutyaṃ citramityete taccakṣuriti mantrataḥ |haṃsaḥ śuciṣadantena sāvitryā saviśeṣataḥ || 18.74

Adhyaya:   18

Shloka :   74

अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ।। १८.७५
anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ |sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ || 18.75

Adhyaya:   18

Shloka :   75

विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।शतरुद्रीयमथर्वशिरः सौरान् मन्त्रांश्च सर्वतः ।। १८.७६
vividhāni pavitrāṇi guhyavidyāstathaiva ca |śatarudrīyamatharvaśiraḥ saurān mantrāṃśca sarvataḥ || 18.76

Adhyaya:   18

Shloka :   76

प्राक्कूलेषु समासीनः कुशेषु प्राङ्‌मुखः शुचिः ।तिष्ठंश्चेदीक्षमाणोऽर्कं जप्यं कुर्यात् समाहितः ।। १८.७७
prākkūleṣu samāsīnaḥ kuśeṣu prāṅ‌mukhaḥ śuciḥ |tiṣṭhaṃścedīkṣamāṇo'rkaṃ japyaṃ kuryāt samāhitaḥ || 18.77

Adhyaya:   18

Shloka :   77

स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ।। १८.७८
sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ |kartavyā tvakṣamālā syāduttarāduttamā smṛtā || 18.78

Adhyaya:   18

Shloka :   78

जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः ।न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ।। १८.७९
japakāle na bhāṣeta nānyāni prekṣayed budhaḥ |na kampayecchirogrīvāṃ dantānnaiva prakāśayet || 18.79

Adhyaya:   18

Shloka :   79

गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ।। १८.८०
guhyakā rākṣasā siddhā haranti prasabhaṃ yataḥ |ekānte suśubhe deśe tasmājjapyaṃ samācaret || 18.80

Adhyaya:   18

Shloka :   80

चण्डालाशौचपतितान् दृष्ट्वाचैव पुनर्जपेत् ।तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ।। १८.८१
caṇḍālāśaucapatitān dṛṣṭvācaiva punarjapet |taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ || 18.81

Adhyaya:   18

Shloka :   81

आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ।। १८.८२
ācamya prayato nityaṃ japedaśucidarśane |saurān mantrān śaktito vai pāvamānīstu kāmataḥ || 18.82

Adhyaya:   18

Shloka :   82

यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ।। १८.८३
yadi syāt klinnavāsā vai vārimadhyagato japet |anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ || 18.83

Adhyaya:   18

Shloka :   83

प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ।। १८.८४
pradakṣiṇaṃ samāvṛtya namaskṛtya tataḥ kṣitau |ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret || 18.84

Adhyaya:   18

Shloka :   84

ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।अदावोङ्कारमुच्चार्य नामान्ते तर्पयामि वः ।। १८.८५
tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā |adāvoṅkāramuccārya nāmānte tarpayāmi vaḥ || 18.85

Adhyaya:   18

Shloka :   85

देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ।। १८.८६
devān brahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ |tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ || 18.86

Adhyaya:   18

Shloka :   86

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।देवर्षीस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन् ।
anvārabdhena savyena pāṇinā dakṣiṇena tu |devarṣīstarpayed dhīmānudakāñjalibhiḥ pitan |

Adhyaya:   18

Shloka :   87

यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ।१८.८७प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।
yajñopavītī devānāṃ nivītī ṛṣītarpaṇe |18.87prācīnāvītī pitrye tu svena tīrthena bhāvitaḥ |

Adhyaya:   18

Shloka :   88

निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ।। १८.८८
niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ |svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ || 18.88

Adhyaya:   18

Shloka :   89

ब्रह्माणं शंकरं सूर्यं तथैव मधुसूदनम् ।अन्यांश्चाभिमतान् देवान् भक्त्याचारो नरोत्तमः।। १८.८९
brahmāṇaṃ śaṃkaraṃ sūryaṃ tathaiva madhusūdanam |anyāṃścābhimatān devān bhaktyācāro narottamaḥ|| 18.89

Adhyaya:   18

Shloka :   90

प्रदद्याद् वाऽथ पुष्पाणि सूक्तेन पौरुषेण तु ।आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ।। १८.९०
pradadyād vā'tha puṣpāṇi sūktena pauruṣeṇa tu |āpo vā devatāḥ sarvāstena samyak samarcitāḥ || 18.90

Adhyaya:   18

Shloka :   91

ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ।। १८.९१
dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ |namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak || 18.91

Adhyaya:   18

Shloka :   92

विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ।। १८.९२
viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam |tasmādanādimadhyāntaṃ nityamārādhayeddharim || 18.92

Adhyaya:   18

Shloka :   93

तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।न ताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ।तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ।। १८.९३
tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu |na tābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi |tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ || 18.93

Adhyaya:   18

Shloka :   94

अथवा देवमीशानं भगवन्तं सनातनम् ।आराधयेन्महादेवं भावपूतो महेश्वरम् ।। १८.९४
athavā devamīśānaṃ bhagavantaṃ sanātanam |ārādhayenmahādevaṃ bhāvapūto maheśvaram || 18.94

Adhyaya:   18

Shloka :   95

मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः ।ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ।। १८.९७
mantreṇa rudrāgāyatryā praṇavenātha vā punaḥ |īśānenātha vā rudraistryambakena samāhitaḥ || 18.97

Adhyaya:   18

Shloka :   96

पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।उक्त्वा नमः शिवायेति मन्त्रेणानेन वा जपेत् ।। १८.९६
puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram |uktvā namaḥ śivāyeti mantreṇānena vā japet || 18.96

Adhyaya:   18

Shloka :   97

नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् ।निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ।। १८.९७
namaskuryānmahādevaṃ ṛtaṃ satyamitiśvaram |nivedayīta svātmānaṃ yo brahmāṇamitīśvaram || 18.97

Adhyaya:   18

Shloka :   98

प्रदक्षिणं द्विजः कुर्यात् पञ्च वर्षाणि वै बुधः ।ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ।। १८.९८
pradakṣiṇaṃ dvijaḥ kuryāt pañca varṣāṇi vai budhaḥ |dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam || 18.98

Adhyaya:   18

Shloka :   99

अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ।। १८.९९
athāvalokayedarkaṃ haṃsaḥ suciṣadityṛcā |kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ || 18.99

Adhyaya:   18

Shloka :   100

देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ।। १८.१००
devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca |mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate || 18.100

Adhyaya:   18

Shloka :   101

यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ।। १८.१०१
yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi |kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret || 18.101

Adhyaya:   18

Shloka :   102

अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।कुशपुञ्जे समासीनः कुशपाणिः समाहितः ।। १८.१०२
agneḥ paścimato deśe bhūtayajñānta eva vā |kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ || 18.102

Adhyaya:   18

Shloka :   103

शालाग्नौ लौकिके वाऽथ जले भूभ्यामथापिवा ।वैश्वदेवं कर्तव्यो देवयज्ञः स वै स्मृतः ।। १८.१०३
śālāgnau laukike vā'tha jale bhūbhyāmathāpivā |vaiśvadevaṃ kartavyo devayajñaḥ sa vai smṛtaḥ || 18.103

Adhyaya:   18

Shloka :   104

यदि स्याल्लौकिके पक्षे ततोऽन्नं तत्र हूयते ।शालाग्नौ तत्पचेदन्नं विधिरेष सनातनः ।। १८.१०४
yadi syāllaukike pakṣe tato'nnaṃ tatra hūyate |śālāgnau tatpacedannaṃ vidhireṣa sanātanaḥ || 18.104

Adhyaya:   18

Shloka :   105

देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् ।भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ।। १८.१०५
devebhyastu hutādannāccheṣād bhūtabaliṃ haret |bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām || 18.105

Adhyaya:   18

Shloka :   106

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो द्विजोत्तमः ।। १८.१०६
śvabhyaśca śvapacebhyaśca patitādibhya eva ca |dadyād bhūmau baliṃ tvannaṃ pakṣibhyo dvijottamaḥ || 18.106

Adhyaya:   18

Shloka :   107

सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ।। १८.१०७
sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret |bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate || 18.107

Adhyaya:   18

Shloka :   108

एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सन्ततम् ।नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ।। १८.१०८
ekaṃ tu bhojayed vipraṃ pitṝnuddiśya santatam |nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ || 18.108

Adhyaya:   18

Shloka :   109

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ।। १८.१०९
uddhṛtya vā yathāśakti kiñcidannaṃ samāhitaḥ |vedatattvārthaviduṣe dvijāyaivopapādayet || 18.109

Adhyaya:   18

Shloka :   110

पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद् द्विजम् ।मनोवाक्कर्मभिः शान्तमागतं स्वगृहं ततः ।। १८.११०
pūjayedatithiṃ nityaṃ namasyedarccayed dvijam |manovākkarmabhiḥ śāntamāgataṃ svagṛhaṃ tataḥ || 18.110

Adhyaya:   18

Shloka :   111

अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु।हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।१८.१११
anvārabdhena savyena pāṇinā dakṣiṇena tu|hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ |18.111

Adhyaya:   18

Shloka :   112

दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ।भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् ।१८.११२
dadyādatithaye nityaṃ budhyeta parameśvaram |bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam |18.112

Adhyaya:   18

Shloka :   113

पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ।गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।१८.११३
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate |godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam |18.113

Adhyaya:   18

Shloka :   114

अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सदा ।भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ।दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ।। १८.११४
abhyāgatān yathāśakti pūjayedatithīn sadā |bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe |dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ || 18.114

Adhyaya:   18

Shloka :   115

सर्वेषामप्यलाभे त्वन्नं गोभ्यो निवेदयेत् ।भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ।। १८.११५
sarveṣāmapyalābhe tvannaṃ gobhyo nivedayet |bhuñjīta bandhubhiḥ sārddhaṃ vāgyato'nnamakutsayan || 18.115

Adhyaya:   18

Shloka :   116

अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः ।भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं स गच्छति ।। १८.११६
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ |bhṛñjīta cet sa mūḍhātmā tiryagyoniṃ sa gacchati || 18.116

Adhyaya:   18

Shloka :   117

वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया ।नाशयत्याशु पापानि देवानामर्चनं तथा ।। १८.११७
vedābhyāso'nvahaṃ śaktyā mahāyajñakriyākṣayā |nāśayatyāśu pāpāni devānāmarcanaṃ tathā || 18.117

Adhyaya:   18

Shloka :   118

यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।भुङ्‌क्ते स याति नरकं शूकरेष्वभिजायते ।। १८.११८
yo mohādathavālasyādakṛtvā devatārcanam |bhuṅ‌kte sa yāti narakaṃ śūkareṣvabhijāyate || 18.118

Adhyaya:   18

Shloka :   119

तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः ।भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ।। १८.११९
tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ |bhuñjīta svajanaiḥ sārddhaṃ sa yāti paramāṃ gatim || 18.119

Adhyaya:   18

Shloka :   120

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे अष्टादशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge aṣṭādaśo'dhyāyaḥ ||

Adhyaya:   18

Shloka :   121

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In