| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
अहन्यहनि कर्त्तव्यं ब्राह्मणानां महामुने ।तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ १८.१
ahanyahani karttavyaṃ brāhmaṇānāṃ mahāmune .tadācakṣvākhilaṃ karma yena mucyeta bandhanāt .. 18.1
व्यास उवाच ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं गदतो मम ।अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ॥ १८.२
vakṣye samāhitā yūyaṃ śrṛṇudhvaṃ gadato mama .ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim .. 18.2
ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् ।कायक्लेशं तदुद्भूतं ध्यायेत मनसेश्वरम् ॥ १८.३
brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet .kāyakleśaṃ tadudbhūtaṃ dhyāyeta manaseśvaram .. 18.3
उषः कालेऽच संप्राप्ते कृत्वा चावश्यकं बुधः ।स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ॥ १८.४
uṣaḥ kāle'ca saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ .snāyānnadīṣu suddhāsu śaucaṃ kṛtvā yathāvidhi .. 18.4
प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः ।तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ १८.५
prātaḥ snānena pūyante ye'pi pāpakṛto janāḥ .tasmāt sarvaprayatnena prātaḥ snānaṃ samācaret .. 18.5
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् ।ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ १८.६
prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham .ṛṣīṇāmṛṣitā nityaṃ prātaḥ snānānna saṃśayaḥ .. 18.6
मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि ।ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ॥ १८.७
mukhe suptasya satataṃ lālā yāḥ saṃstravanti hi .tato naivācaret karma akṛtvā snānamāditaḥ .. 18.7
अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् ।प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ १८.८
alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam .prātaḥ snānena pāpāni pūyante nātra saṃśayaḥ .. 18.8
अतः स्नानं विना पुंसां पावनं कर्म संस्मृतम् ।होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ १८.९
ataḥ snānaṃ vinā puṃsāṃ pāvanaṃ karma saṃsmṛtam .home japye viśeṣeṇa tasmāt snānaṃ samācaret .. 18.9
अशक्तावशिरस्कं वा स्नानमस्य विधीयते ।आर्द्रेण वाससा वाऽथ मार्जनं कापिलं स्मृतम् ॥ १८.१०
aśaktāvaśiraskaṃ vā snānamasya vidhīyate .ārdreṇa vāsasā vā'tha mārjanaṃ kāpilaṃ smṛtam .. 18.10
असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् ।ब्राह्मादीनामथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ १८.११
asāmarthye samutpanne snānamevaṃ samācaret .brāhmādīnāmathāśaktau snānānyāhurmanīṣiṇaḥ .. 18.11
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ॥ १८.१२
brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca .vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam .. 18.12
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ १८.१३
brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ .āgneyaṃ bhasmanā pādamastakāddehadhūlanam .. 18.13
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ॥ १८.१४
gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam .yattu sātapavarṣeṇa snānaṃ tad divyamucyate .. 18.14
वारुणं चावगाहस्तु मानसं स्वात्मवेदनम् ।यौगिनां स्नानमाख्यातं योगात्विष्णुंविचिन्तनम् ॥ १८.१५
vāruṇaṃ cāvagāhastu mānasaṃ svātmavedanam .yaugināṃ snānamākhyātaṃ yogātviṣṇuṃvicintanam .. 18.15
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥ १८.१६
ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ .manaḥ śucikaraṃ puṃsāṃ nityaṃ tat snānamācaret .. 18.16
शक्तश्चेद् वारुणं विद्वान् प्रायश्चित्ते तथैव च ।प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥ १८.१७
śaktaśced vāruṇaṃ vidvān prāyaścitte tathaiva ca .prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ .. 18.17
आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ।मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसम्मितम् ॥ १८.१८
ācamya prayato nityaṃ snānaṃ prātaḥ samācaret .madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasammitam .. 18.18
सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् ।क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् ।अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ १८.१९
satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet .kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham .apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ .. 18.19
वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् ।परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ १८.२०
varjayitvā ninditāni gṛhītvaikaṃ yathoditam .parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit .. 18.20
नोत्पाटयेद्दन्तकाष्टंनाङ्गुल्या धारयेत् क्वचित् ।प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ १८.२१
notpāṭayeddantakāṣṭaṃnāṅgulyā dhārayet kvacit .prakṣālya bhaṅktvā tajjahyācchucaudeśe samāhitaḥ .. 18.21
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।आचम्य मन्त्रविन्नित्यं पुनराचम्य वाग्यतः ॥ १८.२२
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā .ācamya mantravinnityaṃ punarācamya vāgyataḥ .. 18.22
संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः ।आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ १८.२३
saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ .āpo hiṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ .. 18.23
ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् ।जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः ॥ १८.२४
oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram .japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ .. 18.24
प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः ।प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः ॥ १८.२५
prākkūleṣu samāsīno darbheṣu susamāhitaḥ .prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ .. 18.25
या संध्या सा जगत्सूतिर्मायातीता हि निष्कला ।ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ १८.२६
yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā .aiśvarī tu parāśaktistattvatrayasamudbhavā .. 18.26
ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपन् बुधः ।प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत् ॥ १८.२७
dhyātvā'rkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ .prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret .. 18.27
संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ १८.२८
saṃdhyāhīno'śucirnityamanarhaḥ sarvakarmasu .yadanyat kurute kiñcinna tasya phalamāpnuyāt .. 18.28
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः ।उपास्य विधिवत् संध्यां प्राप्ताः पूर्वेऽपरां गतिम् ॥ १८.२९
ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ .upāsya vidhivat saṃdhyāṃ prāptāḥ pūrve'parāṃ gatim .. 18.29
योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः ।विहाय संध्याप्रणतिं स याति नरकायुतम् ॥ १८.३०
yo'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ .vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam .. 18.30
तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् ।उपासितो भवेत् तेन देवो योगतनुः परः ॥ १८.३१
tasmāt sarvaprayatnena saṃdhyopāsanamācaret .upāsito bhavet tena devo yogatanuḥ paraḥ .. 18.31
सहस्रपरमां नित्यं शतमध्यां दशावराम् ।सावित्रीं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ १८.३२
sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām .sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ .. 18.32
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।मन्त्रैस्तु विविधैः सौरै ऋग्यजुः सामसंभवैः ॥ १८.३३
athopatiṣṭhedādityamudayantaṃ samāhitaḥ .mantraistu vividhaiḥ saurai ṛgyajuḥ sāmasaṃbhavaiḥ .. 18.33
उपस्थाय महायोगं देवदेवं दिवाकरम् ।कुर्वीत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ १८.३४
upasthāya mahāyogaṃ devadevaṃ divākaram .kurvīta praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ .. 18.34
ओं ङ्खद्योताय च शान्ताय कारणत्रयहेतवे ।निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ।१८.३५
oṃ ṅkhadyotāya ca śāntāya kāraṇatrayahetave .nivedayāmi cātmānaṃ namaste jñānarūpiṇe .18.35
नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ।त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ।भूर्भुवः स्वस्त्वमोङ्कारः शर्व रुद्रः सनातनः ।१८.३६
namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe .tvameva brahma paramamāpo jyotī raso'mṛtam .bhūrbhuvaḥ svastvamoṅkāraḥ śarva rudraḥ sanātanaḥ .18.36
पुरुषः सन्महोऽन्तस्थं प्रणमामि कपर्दिनम् ।त्वमेव विश्वं बहुधा जात यज्जायते च यत् ।नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ १८.३७
puruṣaḥ sanmaho'ntasthaṃ praṇamāmi kapardinam .tvameva viśvaṃ bahudhā jāta yajjāyate ca yat .namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ .. 18.37
प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते ।नमो नमस्ते रुद्राय त्वामहं शरणं गतः ।हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः।१८.३८
pracetase namastubhyaṃ namo mīḍhuṣṭamāya te .namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ .hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ.18.38
अम्बिकापतये तुभ्यमुमायाः पतये नमः ।नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ।१८.३९
ambikāpataye tubhyamumāyāḥ pataye namaḥ .namo'stu nīlagrīvāya namastubhyaṃ pinākine .18.39
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ।नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते ।१८.४०
vilohitāya bhargāya sahasrākṣāya te namaḥ .namo haṃsāya te nityamādityāya namo'stu te .18.40
नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो नमः।प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् ।१८.४१
namaste vajrahastāya tryambakāya namo namaḥ.prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram .18.41
हिरण्मये गृहे गुप्तमात्मानं सर्वदेहिनाम् ।नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् ।१८.४२
hiraṇmaye gṛhe guptamātmānaṃ sarvadehinām .namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim .18.42
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ॥नमः सूर्याय रुद्राय भास्वते परमेष्ठिने ।१८.४३
viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam ..namaḥ sūryāya rudrāya bhāsvate parameṣṭhine .18.43
उग्राय सर्वभक्षाय त्वां प्रपद्ये सदैव हि ।एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् ।१८.४४
ugrāya sarvabhakṣāya tvāṃ prapadye sadaiva hi .etad vai sūryahṛdayaṃ japtvā stavamanuttamam .18.44
प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ।इदं पुत्राय शिष्याय धार्मिकाय द्विजातये ।१८.४५
prātaḥ kāle'tha madhyāhne namaskuryād divākaram .idaṃ putrāya śiṣyāya dhārmikāya dvijātaye .18.45
प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ।सर्वपापप्रशमनं वेदसारसमुद्भवम् ।ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ १८.४६
pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam .sarvapāpapraśamanaṃ vedasārasamudbhavam .brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam .. 18.46
अथागम्य गृहं विप्रः समाचम्य यथाविधि ।प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ १८.४७
athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi .prajvālya vihniṃ vidhivajjuhuyājjātavedasam .. 18.47
ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वाऽपि सहोदरः ।प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ १८.४८
ṛtvikputro'tha patnī vā śiṣyo vā'pi sahodaraḥ .prāpyānujñāṃ viśeṣeṇa juhuyurvā yatāvidhi .. 18.48
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरः शुचिः ।अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ १८.४९
pavitrapāṇiḥ pūtātmā śuklāmbaradharaḥ śuciḥ .ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ .. 18.49
विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः ।राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम् ॥ १८.५०
vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ .rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam .. 18.50
दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् ।दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ १८.५१
daivatāni namaskuryād deyasārānnivedayet .dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet .. 18.51
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् ।वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥ १८.५२
guruṃ caivāpyupāsīta hitaṃ cāsya samācaret .vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ .. 18.52
जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।अवेक्ष्य तच्च शास्त्राणि धर्मादीनि द्विजोत्तमः ।१८.५३
japedadhyāpayecchiṣyān dhārayecca vicārayet .avekṣya tacca śāstrāṇi dharmādīni dvijottamaḥ .18.53
वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ।उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये ।१८.५४
vaidikāṃścaiva nigamān vedāṅgāni veśiṣataḥ .upeyādīśvaraṃ cātha yogakṣemaprasiddhaye .18.54
साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजःततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ।१८.५५
sādhayed vividhānarthān kuṭumbārthe tato dvijaḥtato madhyāhnasamaye snānārthaṃ mṛdamāharet .18.55
पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ।नदीषु देवखातेषु तडागेषु सरस्सु च ।स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ १८.५६
puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca .nadīṣu devakhāteṣu taḍāgeṣu sarassu ca .snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca .. 18.56
परकीयनिपानेषु न स्नायाद् वै कदाचन ।पञ्चपिण्डान् समुद्धृत्य स्नायाद् वाऽसंभवे पुनः ॥ १८.५७
parakīyanipāneṣu na snāyād vai kadācana .pañcapiṇḍān samuddhṛtya snāyād vā'saṃbhave punaḥ .. 18.57
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि ।अधश्च तिसृभिः कार्यः पादौ षड्भिस्तथैव च ॥ १८.५८
mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari .adhaśca tisṛbhiḥ kāryaḥ pādau ṣaḍbhistathaiva ca .. 18.58
मृत्तिका च समुद्दिष्टा सार्द्रामलकमात्रिका ।गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ १८.५९
mṛttikā ca samuddiṣṭā sārdrāmalakamātrikā .gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ .. 18.59
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ॥ १८.६०
lepayitvā tu tīrasthastalliṅgaireva mantrataḥ .prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ .. 18.60
अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः ।भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ १८.६१
abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ .bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam .. 18.61
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ॥ १८.६२
āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ .tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ .. 18.62
प्रेक्ष्य सोङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये ।१८.६३
prekṣya soṅkāramādityaṃ trirnimajjejjalāśaye .18.63
आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ १८.६४
ācāntaḥ punarācāmenmantreṇānena mantravit .. 18.64
अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः ।त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥ १८.६५
antaścarasi bhūteṣu guhāyāṃ viśvato mukhaḥ .tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso'mṛtam .. 18.65
द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिंप्रणवान्विताम् ।सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ॥ १८.६६
drupadāṃ vā trirabhyasyed vyāhṛtiṃpraṇavānvitām .sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam .. 18.66
ततः संमार्जनं कुर्यादापोहिष्ठा मयोभुवः ।इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ १८.६७
tataḥ saṃmārjanaṃ kuryādāpohiṣṭhā mayobhuvaḥ .idamāpaḥ pravahata vyāhṛtibhistathaiva ca .. 18.67
ततोऽभिमन्त्र्य तत् तोयं मापो हिष्ठादिमन्त्रकैः ।अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ॥ १८.६८
tato'bhimantrya tat toyaṃ māpo hiṣṭhādimantrakaiḥ .antarjalagato magno japet triraghamarṣaṇam .. 18.68
त्रिपदां वाऽथ सावित्रीं तद्विष्णोः परमं पदम् ।आवर्त्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ १८.६९
tripadāṃ vā'tha sāvitrīṃ tadviṣṇoḥ paramaṃ padam .āvarttayed vā praṇavaṃ devaṃ vā saṃsmareddharim .. 18.69
द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः ।अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ १८.७०
drupadādiva yo mantro yajurvede pratiṣṭhitaḥ .antarjale trirāvartya sarvapāpaiḥ pramucyate .. 18.70
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते ।विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ १८.७१
apaḥ pāṇau samādāya japtvā vai mārjane kṛte .vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ .. 18.71
यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः ।तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ १८.७२
yathā'śvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ .tathā'ghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam .. 18.72
अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् ।प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ॥ १८.७३
athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim .prakṣipyālokayed devamudvayaṃ tamasaspari .. 18.73
उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः ।हंसः शुचिषदन्तेन सावित्र्या सविशेषतः ॥ १८.७४
udutyaṃ citramityete taccakṣuriti mantrataḥ .haṃsaḥ śuciṣadantena sāvitryā saviśeṣataḥ .. 18.74
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ १८.७५
anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ .sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ .. 18.75
विविधानि पवित्राणि गुह्यविद्यास्तथैव च ।शतरुद्रीयमथर्वशिरः सौरान् मन्त्रांश्च सर्वतः ॥ १८.७६
vividhāni pavitrāṇi guhyavidyāstathaiva ca .śatarudrīyamatharvaśiraḥ saurān mantrāṃśca sarvataḥ .. 18.76
प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः ।तिष्ठंश्चेदीक्षमाणोऽर्कं जप्यं कुर्यात् समाहितः ॥ १८.७७
prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ .tiṣṭhaṃścedīkṣamāṇo'rkaṃ japyaṃ kuryāt samāhitaḥ .. 18.77
स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः ।कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ १८.७८
sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaiḥ .kartavyā tvakṣamālā syāduttarāduttamā smṛtā .. 18.78
जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः ।न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ १८.७९
japakāle na bhāṣeta nānyāni prekṣayed budhaḥ .na kampayecchirogrīvāṃ dantānnaiva prakāśayet .. 18.79
गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः ।एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ १८.८०
guhyakā rākṣasā siddhā haranti prasabhaṃ yataḥ .ekānte suśubhe deśe tasmājjapyaṃ samācaret .. 18.80
चण्डालाशौचपतितान् दृष्ट्वाचैव पुनर्जपेत् ।तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः ॥ १८.८१
caṇḍālāśaucapatitān dṛṣṭvācaiva punarjapet .taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ .. 18.81
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ १८.८२
ācamya prayato nityaṃ japedaśucidarśane .saurān mantrān śaktito vai pāvamānīstu kāmataḥ .. 18.82
यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ १८.८३
yadi syāt klinnavāsā vai vārimadhyagato japet .anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ .. 18.83
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ ।आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ १८.८४
pradakṣiṇaṃ samāvṛtya namaskṛtya tataḥ kṣitau .ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret .. 18.84
ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।अदावोङ्कारमुच्चार्य नामान्ते तर्पयामि वः ॥ १८.८५
tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā .adāvoṅkāramuccārya nāmānte tarpayāmi vaḥ .. 18.85
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ १८.८६
devān brahmaṛṣīṃścaiva tarpayedakṣatodakaiḥ .tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ .. 18.86
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।देवर्षीस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन् ।
anvārabdhena savyena pāṇinā dakṣiṇena tu .devarṣīstarpayed dhīmānudakāñjalibhiḥ pitan .
यज्ञोपवीती देवानां निवीती ऋषीतर्पणे ।१८.८७प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावितः ।
yajñopavītī devānāṃ nivītī ṛṣītarpaṇe .18.87prācīnāvītī pitrye tu svena tīrthena bhāvitaḥ .
निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः ।स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ १८.८८
niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ .svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ .. 18.88
ब्रह्माणं शंकरं सूर्यं तथैव मधुसूदनम् ।अन्यांश्चाभिमतान् देवान् भक्त्याचारो नरोत्तमः॥ १८.८९
brahmāṇaṃ śaṃkaraṃ sūryaṃ tathaiva madhusūdanam .anyāṃścābhimatān devān bhaktyācāro narottamaḥ.. 18.89
प्रदद्याद् वाऽथ पुष्पाणि सूक्तेन पौरुषेण तु ।आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥ १८.९०
pradadyād vā'tha puṣpāṇi sūktena pauruṣeṇa tu .āpo vā devatāḥ sarvāstena samyak samarcitāḥ .. 18.90
ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः ।नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ॥ १८.९१
dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ .namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak .. 18.91
विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ १८.९२
viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam .tasmādanādimadhyāntaṃ nityamārādhayeddharim .. 18.92
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु ।न ताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ।तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ १८.९३
tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu .na tābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi .tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ .. 18.93
अथवा देवमीशानं भगवन्तं सनातनम् ।आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ १८.९४
athavā devamīśānaṃ bhagavantaṃ sanātanam .ārādhayenmahādevaṃ bhāvapūto maheśvaram .. 18.94
मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः ।ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ १८.९७
mantreṇa rudrāgāyatryā praṇavenātha vā punaḥ .īśānenātha vā rudraistryambakena samāhitaḥ .. 18.97
पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् ।उक्त्वा नमः शिवायेति मन्त्रेणानेन वा जपेत् ॥ १८.९६
puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram .uktvā namaḥ śivāyeti mantreṇānena vā japet .. 18.96
नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् ।निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ १८.९७
namaskuryānmahādevaṃ ṛtaṃ satyamitiśvaram .nivedayīta svātmānaṃ yo brahmāṇamitīśvaram .. 18.97
प्रदक्षिणं द्विजः कुर्यात् पञ्च वर्षाणि वै बुधः ।ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ १८.९८
pradakṣiṇaṃ dvijaḥ kuryāt pañca varṣāṇi vai budhaḥ .dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam .. 18.98
अथावलोकयेदर्कं हंसः सुचिषदित्यृचा ।कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ १८.९९
athāvalokayedarkaṃ haṃsaḥ suciṣadityṛcā .kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ .. 18.99
देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च ।मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ १८.१००
devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca .mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate .. 18.100
यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ १८.१०१
yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi .kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret .. 18.101
अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा ।कुशपुञ्जे समासीनः कुशपाणिः समाहितः ॥ १८.१०२
agneḥ paścimato deśe bhūtayajñānta eva vā .kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ .. 18.102
शालाग्नौ लौकिके वाऽथ जले भूभ्यामथापिवा ।वैश्वदेवं कर्तव्यो देवयज्ञः स वै स्मृतः ॥ १८.१०३
śālāgnau laukike vā'tha jale bhūbhyāmathāpivā .vaiśvadevaṃ kartavyo devayajñaḥ sa vai smṛtaḥ .. 18.103
यदि स्याल्लौकिके पक्षे ततोऽन्नं तत्र हूयते ।शालाग्नौ तत्पचेदन्नं विधिरेष सनातनः ॥ १८.१०४
yadi syāllaukike pakṣe tato'nnaṃ tatra hūyate .śālāgnau tatpacedannaṃ vidhireṣa sanātanaḥ .. 18.104
देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् ।भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ॥ १८.१०५
devebhyastu hutādannāccheṣād bhūtabaliṃ haret .bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām .. 18.105
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो द्विजोत्तमः ॥ १८.१०६
śvabhyaśca śvapacebhyaśca patitādibhya eva ca .dadyād bhūmau baliṃ tvannaṃ pakṣibhyo dvijottamaḥ .. 18.106
सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥ १८.१०७
sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret .bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate .. 18.107
एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सन्ततम् ।नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥ १८.१०८
ekaṃ tu bhojayed vipraṃ pitṝnuddiśya santatam .nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ .. 18.108
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ १८.१०९
uddhṛtya vā yathāśakti kiñcidannaṃ samāhitaḥ .vedatattvārthaviduṣe dvijāyaivopapādayet .. 18.109
पूजयेदतिथिं नित्यं नमस्येदर्च्चयेद् द्विजम् ।मनोवाक्कर्मभिः शान्तमागतं स्वगृहं ततः ॥ १८.११०
pūjayedatithiṃ nityaṃ namasyedarccayed dvijam .manovākkarmabhiḥ śāntamāgataṃ svagṛhaṃ tataḥ .. 18.110
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु।हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः ।१८.१११
anvārabdhena savyena pāṇinā dakṣiṇena tu.hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ .18.111
दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ।भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् ।१८.११२
dadyādatithaye nityaṃ budhyeta parameśvaram .bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam .18.112
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ।गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।१८.११३
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate .godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam .18.113
अभ्यागतान् यथाशक्ति पूजयेदतिथीन् सदा ।भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ।दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ १८.११४
abhyāgatān yathāśakti pūjayedatithīn sadā .bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe .dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ .. 18.114
सर्वेषामप्यलाभे त्वन्नं गोभ्यो निवेदयेत् ।भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ॥ १८.११५
sarveṣāmapyalābhe tvannaṃ gobhyo nivedayet .bhuñjīta bandhubhiḥ sārddhaṃ vāgyato'nnamakutsayan .. 18.115
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः ।भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं स गच्छति ॥ १८.११६
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ .bhṛñjīta cet sa mūḍhātmā tiryagyoniṃ sa gacchati .. 18.116
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया ।नाशयत्याशु पापानि देवानामर्चनं तथा ॥ १८.११७
vedābhyāso'nvahaṃ śaktyā mahāyajñakriyākṣayā .nāśayatyāśu pāpāni devānāmarcanaṃ tathā .. 18.117
यो मोहादथवालस्यादकृत्वा देवतार्चनम् ।भुङ्क्ते स याति नरकं शूकरेष्वभिजायते ॥ १८.११८
yo mohādathavālasyādakṛtvā devatārcanam .bhuṅkte sa yāti narakaṃ śūkareṣvabhijāyate .. 18.118
तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः ।भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥ १८.११९
tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ .bhuñjīta svajanaiḥ sārddhaṃ sa yāti paramāṃ gatim .. 18.119
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे अष्टादशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭādaśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In