| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् ।यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१
avācyametad vijñānamātmaguhyaṃ sanātanam .yanna devā vijānanti yatanto'pi dvijātayaḥ .. 2.1
इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ।न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२
idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ .na saṃsāraṃ prapadyante pūrve'pi brahmavādinaḥ .. 2.2
गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३
guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ .vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām .. 2.3
आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः ।अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४
ātmāyaḥ kevalaḥ svacchaḥ śuddhaḥ sūkṣmaḥ sanātanaḥ .asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ .. 2.4
सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५
so'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ .sa kālo'trastadavyaktaṃ sa evedamiti śrutiḥ .. 2.5
अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६
asmād vijāyate viśvamatraiva pravilīyate .sa māyī māyayā baddhaḥ karoti vividhāstanūḥ .. 2.6
न चाप्ययं संसरति न च संसारमयः प्रभुः ।नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७
na cāpyayaṃ saṃsarati na ca saṃsāramayaḥ prabhuḥ .nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ .. 2.7
न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च ।न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८
na prāṇe na mano'vyaktaṃ na śabdaḥ sparśa eva ca .na rūparasagandhāśca nāhaṃ karttā na vāgapi .. 2.8
न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः ।न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ।२.९
na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ .na karttā na ca bhoktā vā na ca prakṛtipūruṣau .2.9
न माया नैव च प्राणा चैतन्यं परमार्थतः।यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।२.१०
na māyā naiva ca prāṇā caitanyaṃ paramārthataḥ.yathā prakāśatamasoḥ sambandho nopapadyate .2.10
तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोःछायातपौ यथा लोके परस्परविलक्षणौ ।२.११
tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥchāyātapau yathā loke parasparavilakṣaṇau .2.11
तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ।२.१२
tadvat prapañcapuruṣau vibhinnau paramārthataḥ .tathātmā malino'sṛṣṭo vikārī syāt svabhāvataḥ .2.12
नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ।पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ।२.१३
nahi tasya bhavenmuktirjanmāntaraśatairapi .paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ .2.13
विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ।अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः २.१४
vikārahīnaṃ nirduḥ khamānandātmānamavyayam .aha karttā sukhī duḥkhī kṛśaḥ sthūleti yā matiḥ 2.14
सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः ।वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ।२.१५
sā cāhaṃkārakartṛtvādātmanyāropyate janaiḥ .vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param .2.15
भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ।तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ।२.१६
bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam .tasmādajñānamūlo hi saṃsāraḥ sarvadehinām .2.16
अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् ।नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ।२.१७
ajñānādanyathā jñānāt tatvaṃ prakṛtisaṃgatam .nityoditaṃ svayaṃ jyotiḥ sarvagaḥ puruṣaḥ paraḥ .2.17
अहंकाराविवेकेन कर्त्ताहमिति मन्यते ।पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ।२.१८
ahaṃkārāvivekena karttāhamiti manyate .paśyanti ṛṣayo'vyaktaṃ nityaṃ sadasadātmakam .2.18
प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ।तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।२.१९
pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ .tenāyaṃ saṃgato hyātmā kūṭastho'pi nirañjanaḥ .2.19
स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ।अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ।२.२०
svātmānamakṣaraṃ brahma nāvabuddhyeta tattvataḥ .anātmanyātmavijñānaṃ tasmād duḥkhaṃ tathetarat .2.20
रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ।२.२१
ragadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ .karmāṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ .2.21
तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।२.२२
tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ .nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ .2.22
एकः स भिद्यते शक्त्या मायया न स्वभावतः ।तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।२.२३
ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ .tasmādadvaitamevāhurmunayaḥ paramārthataḥ .2.23
भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ।यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् ।२.२४
bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā .yathā hi dhūmasaṃparkānnākāśo malino bhavet .2.24
अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ।यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ।२.२५
antaḥ karaṇajairbhāvairātmā tadvanna lipyate .yathā svaprabhayā bhāti kevalaḥ sphaṭiko'malaḥ .2.25
उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ।ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ।२.२६
upādhihīno vimalastathaivātmā prakāśate .jñānasvūpamevāhurjagadetad vicakṣaṇāḥ .2.26
अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः ।कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।२.२७
arthasvarūpamevānye paśyantyanye kudṛṣṭayaḥ .kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ .2.27
दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः ।यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ।२.२८
dṛśyate hyartharūpeṇa puruṣairjñānadṛṣṭibhiḥ .yathā sa lakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ .2.28
रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ।तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।२.२९
raktikādyupadhānena tadvat paramapūruṣaḥ .tasmādātmā'kṣaraḥ śuddho nityaḥ sarvagato'vyayaḥ .2.29
उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ।यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।२.३०
upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ .yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā .2.30
योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ।यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।२.३१
yogino'vyavadhānena tadā saṃpadyate svayam .yadā sarvāṇi bhūtāni svātmanyevābhipaśyati .2.31
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ।यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।२.३२
sarvabhūteṣu cātmānaṃ brahma saṃpadyate tadā .yadā sarvāṇi bhūtāni samādhistho na paśyati .2.32
एकीभूतः परेणासौ तदा भवति केवलम् ।यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।२.३३
ekībhūtaḥ pareṇāsau tadā bhavati kevalam .yadā sarve pramucyante kāmā ye'sya hṛdi sthitāḥ .2.33
तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ।यदा भूतपृथग्भावमेकस्थमनुपश्यति ।२.३४
tadā'sāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ .yadā bhūtapṛthagbhāvamekasthamanupaśyati .2.34
तत एव च विस्तारं ब्रह्म संपद्यते तदा ।यदा पश्यति चात्मानं केवलं परमार्थतः ।२.३५
tata eva ca vistāraṃ brahma saṃpadyate tadā .yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ .2.35
मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६
māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ .. 2.36
यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७
yadā janmajarāduḥkhavyādhīnāmekabheṣajam .kevalaṃ brahmavijñānaṃ jāyate'sau tadā śivaḥ .. 2.37
यथा नदीनदा लोके सागरेणैकतां ययुः ।तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८
yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ .tadvadātmā'kṣareṇāsau niṣkalenaikatāṃ vrajet .. 2.38
तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९
tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ .ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati .. 2.39
तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् ।अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४०
tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ tadavyayam .ajñānamitarat sarvaṃ vijñānamiti tanmatam .. 2.40
एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् ।सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१
etadvaḥ kathitaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam .sarvavedāntasāraṃ hi yogastatraikacittatā .. 2.41
योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२
yogāt saṃjāyate jñānaṃ jñānād yogaḥ pravarttate .yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit .. 2.42
यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते ।एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३
yadeva yogino yānti sāṃkhyaistadadhigamyate .ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit .. 2.43
अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः ।मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४
anye ca yogino viprā aiśvaryāsaktacetasaḥ .majjanti tatra tatraiva ye cānyekuṇṭabuddhayaḥ .. 2.44
यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् ।ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५
yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat .jñānayogābhiyuktastu dehānte tadavāpnuyāt .. 2.45
एष आत्माऽहमव्यक्तो मायावी परमेश्वरः ।कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६
eṣa ātmā'hamavyakto māyāvī parameśvaraḥ .kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ .. 2.46
सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७
sarvakāmaḥ sarvarasaḥ sarvagandho'jaro'maraḥ .sarvataḥ pāṇipādo'hamantaryāmī sanātanaḥ .. 2.47
अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।अचक्षुरपि पश्यामि तथाऽकर्णः श्रृणोम्यहम् ॥ २.४८
apāṇipādo javano grahītā hṛdi saṃsthitaḥ .acakṣurapi paśyāmi tathā'karṇaḥ śrṛṇomyaham .. 2.48
वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९
vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana .prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ .. 2.49
पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः ।निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५०
paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ .nirguṇāmalarūpasya yattadaiśvaryamuttamam .. 2.50
यन्न देवा विजानन्ति मोहिता मम मायया ।वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ॥ २.५१
yanna devā vijānanti mohitā mama māyayā .vakṣye samāhitā yūyaṃ śrṛṇudhvaṃ brahmavādinaḥ .. 2.51
नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः ।प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२
nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ .prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ .. 2.52
यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३
yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ .praviṣṭā mama sāyujyaṃ labhante yogino'vyayam .. 2.53
तेषां हि वशमापन्ना माया मे विश्वरूपिणी ।लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४
teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī .labhante paramaṃ śuddhaṃ nirvāṇaṃ te mayā saha .. 2.54
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi .prasādānmama yogīndrā etad vedānusāsanam .. 2.55
तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः ।मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६
tatputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ .maduktametad vijñānaṃ sāṃkhyaṃ yogasamāśrayam .. 2.56
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) dvitīyo'dhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In