| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
अग्निहोत्रं तु जुहुयादाद्यन्तेऽहर्निशोः सदा ।दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥ २४.१
agnihotraṃ tu juhuyādādyante'harniśoḥ sadā .darśena caiva pakṣānte paurṇamāsena caiva hi .. 24.1
सस्यान्ते नवसस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः ।पशुना त्वयनस्यान्ते समान्ते सोऽग्निकैर्मखैः ॥ २४.२
sasyānte navasasyeṣṭyā tathartvante dvijo'dhvaraiḥ .paśunā tvayanasyānte samānte so'gnikairmakhaiḥ .. 24.2
नानिष्ट्वा नवशस्येष्ट्या पशुना वाऽग्निमान् द्विजः ।न चान्नमद्यन्मांसं वा दीर्घमायुर्जिजीविषुः ॥ २४.३
nāniṣṭvā navaśasyeṣṭyā paśunā vā'gnimān dvijaḥ .na cānnamadyanmāṃsaṃ vā dīrghamāyurjijīviṣuḥ .. 24.3
नवेनान्नेन चानिष्ट्वा पशुहव्येन चाग्न्यः ।प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृद्धिनः ॥ २४.४
navenānnena cāniṣṭvā paśuhavyena cāgnyaḥ .prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ .. 24.4
सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः ।पितॄंश्चैवाष्टकाः सर्वे नित्यमन्वष्टकासु च ॥ २४.५
sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ .pitṝṃścaivāṣṭakāḥ sarve nityamanvaṣṭakāsu ca .. 24.5
एष धर्मः परो नित्यमपधर्मोऽन्य उच्यते ।त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम् ॥ २४.६
eṣa dharmaḥ paro nityamapadharmo'nya ucyate .trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām .. 24.6
नास्तिक्यादथवालस्याद् योऽग्नीन् नाधातुमिच्छति ।यजेत वा न यज्ञेन स याति नरकान् बहून् ॥ २४.७
nāstikyādathavālasyād yo'gnīn nādhātumicchati .yajeta vā na yajñena sa yāti narakān bahūn .. 24.7
तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ।अन्यांश्च नरकान् घोरान् संप्राप्यान्ते सुदुर्मतिः ।अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते ।तस्मात् सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः ।आथायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ २४.८
tāmisramandhatāmisraṃ mahārauravarauravau .kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā .anyāṃśca narakān ghorān saṃprāpyānte sudurmatiḥ .antyajānāṃ kule viprāḥ śūdrayonau ca jāyate .tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ .āthāyāgniṃ viśuddhātmā yajeta parameśvaram .. 24.8
अग्निहोत्रात् परो धर्मो द्विजानां नेह विद्यते ।तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम् ॥ २४.९
agnihotrāt paro dharmo dvijānāṃ neha vidyate .tasmādārādhayennityamagnihotreṇa śāśvatam .. 24.9
यस्त्वाध्यायाग्निमांश्च स्यान्न यष्टुं देवमिच्छति ।स संमूढो न संभाष्यः किं पुनर्नास्तिको जनः ॥ २४.१०
yastvādhyāyāgnimāṃśca syānna yaṣṭuṃ devamicchati .sa saṃmūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ .. 24.10
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ २४.११
yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye .adhikaṃ cāpi vidyeta sa somaṃ pātumarhati .. 24.11
एष वै सर्वयज्ञानां सोमः प्रथम इष्यते ।सोमेनाराधयेद्देवं सोमलोकमहेश्वरम् ॥ २४.१२
eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate .somenārādhayeddevaṃ somalokamaheśvaram .. 24.12
न सोमयागादधिको महेशाराधनात्ततः ।न सोमो विद्यते तस्मात् सोमेनाभ्यर्चयेत् परम् ॥ २४.१३
na somayāgādadhiko maheśārādhanāttataḥ .na somo vidyate tasmāt somenābhyarcayet param .. 24.13
पितामहेन विप्राणामादावभिहितः शुभः ।धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्त्तो द्विधा पुनः ॥ २४.१४
pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ .dharmo vimuktaye sākṣācchrautaḥ smārtto dvidhā punaḥ .. 24.14
श्रौतस्त्रेताग्निसंबन्धात् स्मार्त्तः पूर्वं मयोदितः ।श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत् ॥ २४.१५
śrautastretāgnisaṃbandhāt smārttaḥ pūrvaṃ mayoditaḥ .śreyaskaratamaḥ śrautastasmācchrautaṃ samācaret .. 24.15
उभावभिहितौ धर्मौ वेदवेदविनिःसृतौ ।शिष्टाचारस्तृतीयः स्याच्छ्रतिस्मृत्योरलाभतः ॥ २४.१६
ubhāvabhihitau dharmau vedavedaviniḥsṛtau .śiṣṭācārastṛtīyaḥ syācchratismṛtyoralābhataḥ .. 24.16
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ २४.१७
dharmeṇādhigato yaistu vedaḥ saparibṛṃhaṇaḥ .te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ .. 24.17
तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि ।स धर्मः कथितः सद्भिर्नान्येषामिति धारणा ॥ २४.१८
teṣāmabhimato yaḥ syāccetasā nityameva hi .sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā .. 24.18
पुराणं धर्मशास्त्रं च वेदानामुपबृंहणम् ।एकस्माद् ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः ॥ २४.१९
purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam .ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ .. 24.19
धर्मं जिज्ञासमानानां तत्प्रमाणतरं स्मृतम् ।धर्मशास्त्रं पुराणानि ब्रह्मज्ञानेपरायणा॥ २४.२०
dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam .dharmaśāstraṃ purāṇāni brahmajñāneparāyaṇā.. 24.20
नान्यतो जायते धर्मो ब्रह्मविद्या च वैदिकी ।तस्माद् धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः ॥ २४.२१
nānyato jāyate dharmo brahmavidyā ca vaidikī .tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ .. 24.21
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्विशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturviśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In