| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः ।वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ २७.१
evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ .vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca .. 27.1
निक्षिप्य भार्यां पुत्रेषु गच्छेद् वनमथापि वा ।दृष्ट्वाऽपत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ २७.२
nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā .dṛṣṭvā'patyasya cāpatyaṃ jarjarīkṛtavigrahaḥ .. 27.2
शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे ।गत्वाऽरण्यं नियमवांस्तपः कुर्यात् समाहितः ॥ २७.३
śuklapakṣasya pūrvāhṇe praśaste cottarāyaṇe .gatvā'raṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ .. 27.3
फलमूलानि पूतानि नित्यमाहारमाहरेत् ।यताहारो भवेत् तेन पूजयेत् पितृदेवताः ॥ २७.४
phalamūlāni pūtāni nityamāhāramāharet .yatāhāro bhavet tena pūjayet pitṛdevatāḥ .. 27.4
पूजयित्वाऽतिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् ।गृहादादाय चाश्नीयादष्टौ ग्रासान् समाहितः ॥ २७.५
pūjayitvā'tithiṃ nityaṃ snātvā cābhyarcayet surān .gṛhādādāya cāśnīyādaṣṭau grāsān samāhitaḥ .. 27.5
जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् ।स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः ॥ २७.६
jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet .svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ .. 27.6
अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् ।मुन्यन्नैंर्विविधैर्वन्यैः शाकमूलफलेन च ॥ २७.७
agnihotraṃ ca juhuyāt pañcayajñān samācaret .munyannaiṃrvividhairvanyaiḥ śākamūlaphalena ca .. 27.7
चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः ।सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ २७.८
cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ .sarvabhūtānukampī syāt pratigrahavivarjitaḥ .. 27.8
दर्शेन पौर्णमासेन यजेत् नियतं द्विजः ।ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् ।२७.९
darśena paurṇamāsena yajet niyataṃ dvijaḥ .ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet .27.9
उत्तरायणं च क्रमशो दक्षस्यायनमेव च ।वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ।२७.१०
uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca .vāsantaiḥ śāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ .27.10
पुरोडाशांश्चरूंश्चैव द्विविधं निर्वपेत् पृथक् ।देवताभ्यश्च तद् हुत्वा वन्यं मेध्यतरं हविः ।२७.११
puroḍāśāṃścarūṃścaiva dvividhaṃ nirvapet pṛthak .devatābhyaśca tad hutvā vanyaṃ medhyataraṃ haviḥ .27.11
शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ॥वर्जयेन्मधुमांसानि भौमानि कवचानि च ।२७.१२
śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam ..varjayenmadhumāṃsāni bhaumāni kavacāni ca .27.12
भूस्तृणं शिशुकं चैव श्लेष्मातकफलानि च ।न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् ।२७.१३
bhūstṛṇaṃ śiśukaṃ caiva śleṣmātakaphalāni ca .na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit .27.13
न ग्रामजातान्यार्त्तोऽपि पुष्पाणि च फलानि च ।श्रावणेनैव विधिना वह्निं परिचरेत् सदा ।२७.१४
na grāmajātānyārtto'pi puṣpāṇi ca phalāni ca .śrāvaṇenaiva vidhinā vahniṃ paricaret sadā .27.14
न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ।न नक्तं किंचिदश्नीयाद् रात्रौ ध्यानपरो भवेत् ।२७.१५
na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet .na naktaṃ kiṃcidaśnīyād rātrau dhyānaparo bhavet .27.15
जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ।ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ २७.१६
jitendriyo jitakrodhastattvajñānavicintakaḥ .brahmacārī bhavennityaṃ na patnīmapi saṃśrayet .. 27.16
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ २७.१७
yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret .tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ .. 27.17
तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः ।न हि वेदेऽधिकारोऽस्य तद्वंशेप्येवमेव हि ॥ २७.१८
tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ .na hi vede'dhikāro'sya tadvaṃśepyevameva hi .. 27.18
अधः शयीत सततं सावित्रीजाप्यतत्परःशरण्यः सर्वभूतानां संविभागपरः सदा ॥ २७.१९
adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥśaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā .. 27.19
परिवादं मृषावादं निद्रालस्यं विवर्जयेत् ।एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ २७.२०
parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet .ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet .. 27.20
मृगैः सह चरेद् वासं तैः सहैव च संवसेत् ।शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २७.२१
mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset .śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ .. 27.21
सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा ।षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ २७.२२
sadyaḥ prakṣālako vā syānmāsasaṃcayiko'pi vā .ṣaṇmāsanicayo vā syāt samānicaya eva vā .. 27.22
त्यजेदाश्वयुजे मासि संपन्नं पूर्वसंचितम् ।जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ २७.२३
tyajedāśvayuje māsi saṃpannaṃ pūrvasaṃcitam .jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca .. 27.23
दन्तोलूखलिको वास्यात् कापोतीं वृत्तिमाश्रयेत् ।अश्मकुट्टो भवेद् वाऽपि कालपक्वभुगेव वा ॥ २७.२४
dantolūkhaliko vāsyāt kāpotīṃ vṛttimāśrayet .aśmakuṭṭo bhaved vā'pi kālapakvabhugeva vā .. 27.24
नक्तं चान्नं समश्नीयाद् दिवा चाहृत्य शक्तितः ।चतुर्थकालिको वा स्यात् स्याद्वाचाष्टमकालिकः ॥ २७.२५
naktaṃ cānnaṃ samaśnīyād divā cāhṛtya śaktitaḥ .caturthakāliko vā syāt syādvācāṣṭamakālikaḥ .. 27.25
चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत् ।पक्षे पक्षे समश्नीयाद् द्विजाग्रान् कथितान् सकृत् ॥ २७.२६
cāndrāyaṇavidhānairvā śukle kṛṣṇe ca varttayet .pakṣe pakṣe samaśnīyād dvijāgrān kathitān sakṛt .. 27.26
पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत् सदा ।स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २७.२७
puṣpamūlaphalairvāpi kevalairvarttayet sadā .svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ .. 27.27
भूमौ वा परिवर्त्तेत तिष्ठेद् वा प्रपदैर्दिनम् ।स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत् ॥ २७.२८
bhūmau vā parivartteta tiṣṭhed vā prapadairdinam .sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet .. 27.28
ग्रीष्मे पञ्चतपास्तद्वत् वर्षास्वभ्रावकाशकः ।आर्द्रवासास्तु हेमन्ते क्रमशो वर्द्धयंस्तपः ॥ २७.२९
grīṣme pañcatapāstadvat varṣāsvabhrāvakāśakaḥ .ārdravāsāstu hemante kramaśo varddhayaṃstapaḥ .. 27.29
उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् ।एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा ॥ २७.३०
upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet .ekapādena tiṣṭheta marīcīn vā pibet tadā .. 27.30
पञ्चाग्निर्धूमपो वा स्यादुष्मपः सोमपोऽथ वा ।पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् ।२७.३१
pañcāgnirdhūmapo vā syāduṣmapaḥ somapo'tha vā .payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam .27.31
शीर्णपर्णाशनो वा स्यात् कृच्छ्रै र्वा वर्त्तयेत् सदा।योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदा ।२७.३२
śīrṇaparṇāśano vā syāt kṛcchrai rvā varttayet sadā.yogābhyāsarataśca syād rudrādhyāyī bhavet sadā .27.32
अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ।यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ।२७.३३
atharvaśiraso'dhyetā vedāntābhyāsatatparaḥ .yamān seveta satataṃ niyamāṃścāpyatandritaḥ .27.33
कृष्णाजिनः सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ।२७.३४
kṛṣṇājinaḥ sottarīyaḥ śuklayajñopavītavān ..atha cāgnīn samāropya svātmani dhyānatatparaḥ .27.34
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ।तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।२७.३५
anagniraniketaḥ syānmunirmokṣaparo bhavet .tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet .27.35
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ग्रामादाहृत्य चाश्नीयादष्टौ ग्रासान् वने वसन् ।२७.३६
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu ..grāmādāhṛtya cāśnīyādaṣṭau grāsān vane vasan .27.36
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ।२७.३७
pratigṛhya puṭenaiva pāṇinā śakalena vā .vividhāścopaniṣada ātmasaṃsiddhaye japet .27.37
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ।महाप्रास्थानिकं वासौ कुर्यादनशनं तु वा ।अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः ।२७.३८
vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca .mahāprāsthānikaṃ vāsau kuryādanaśanaṃ tu vā .agnipraveśamanyad vā brarhmārpaṇavidhau sthitaḥ .27.38
यस्तु सम्यगिममाश्रमं शिवं संश्रयन्त्यशिवपुञ्जनाशनम् ।ते विशन्ति परमैश्वरं पदं यान्ति यत्र गतमस्य संस्थितेः ॥ २७.३९
yastu samyagimamāśramaṃ śivaṃ saṃśrayantyaśivapuñjanāśanam .te viśanti paramaiśvaraṃ padaṃ yānti yatra gatamasya saṃsthiteḥ .. 27.39
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तविशोऽध्याय ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptaviśo'dhyāya ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In