| |
|

This overlay will guide you through the buttons:

अव्यक्तादभवत् कालः प्रधानं पुरुषः परः ।तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ ३.१
avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ .tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat .. 3.1
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३.२
sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham .sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati .. 3.2
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ ३.३
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam .sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam .. 3.3
सर्वोपमानरहितं प्रमाणातीतगोचरम् ।निर्वकल्पं निराभासं सर्वावासं परामृतम् ॥ ३.४
sarvopamānarahitaṃ pramāṇātītagocaram .nirvakalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam .. 3.4
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ।निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ ३.५
abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhruvamavyayam .nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ .. 3.5
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः ।सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ ३.६
sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ .so'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ .. 3.6
मया ततमिदं विश्वं जगदव्यक्तमूर्तिना ।मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ ३.७
mayā tatamidaṃ viśvaṃ jagadavyaktamūrtinā .matsthāni sarvabhūtāni yastaṃ veda sa vedavit .. 3.7
प्रधानं पुरुषं चैव तद्वस्तु समुदाहृतम् ।तयोरनादिरुद्दिष्टः कालः संयोगजः परः ॥ ३.८
pradhānaṃ puruṣaṃ caiva tadvastu samudāhṛtam .tayoranādiruddiṣṭaḥ kālaḥ saṃyogajaḥ paraḥ .. 3.8
त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् ।तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ ३.९
trayametadanādyantamavyakte samavasthitam .tadātmakaṃ tadanyat syāt tadrūpaṃ māmakaṃ viduḥ .. 3.9
महदाद्यं विशेषान्तं संप्रसूतेऽखिलं जगत् ।या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ ३.१०
mahadādyaṃ viśeṣāntaṃ saṃprasūte'khilaṃ jagat .yā sā prakṛtiruddiṣṭā mohinī sarvadehinām .. 3.10
पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् ।अहंकारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ ३.११
puruṣaḥ prakṛtistho hi bhuṅkteyaḥ prākṛtān guṇān .ahaṃkāravimuktatvāt procyate pañcaviṃśakaḥ .. 3.11
आद्यो विकारः प्रकृतेर्महानिति च कथ्यते ।विज्ञातृशक्तिर्विज्ञानात् ह्यहंकारस्तदुत्थितः ॥ ३.१२
ādyo vikāraḥ prakṛtermahāniti ca kathyate .vijñātṛśaktirvijñānāt hyahaṃkārastadutthitaḥ .. 3.12
एक एव महानात्मा सोऽहंकारोऽभिधीयते ।स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ ३.१३
eka eva mahānātmā so'haṃkāro'bhidhīyate .sa jīvaḥ so'ntarātmeti gīyate tattvacintakaiḥ .. 3.13
तेन वेदयते सर्वं सुखं दुः खं च जन्मसु ।स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ ३.१४
tena vedayate sarvaṃ sukhaṃ duḥ khaṃ ca janmasu .sa vijñānātmakastasya manaḥ syādupakārakam .. 3.14
तेनापि तन्मयस्तस्मात् संसारः पुरुषस्य तु ।स चाविवेकः प्रकृतौ सङ्गात् कालेन सोऽभवत् ॥ ३.१५
tenāpi tanmayastasmāt saṃsāraḥ puruṣasya tu .sa cāvivekaḥ prakṛtau saṅgāt kālena so'bhavat .. 3.15
कालः सृजति भूतानि कालः संहरति प्रजाः ।सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ ३.१६
kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ .sarve kālasya vaśagā na kālaḥ kasyacid vaśe .. 3.16
सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ।प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ ३.१७
so'ntarā sarvamevedaṃ niyacchati sanātanaḥ .procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ .. 3.17
सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः ।मनसश्चाप्यहंकारमहंकारान्महान् परः ॥ ३.१८
sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ .manasaścāpyahaṃkāramahaṃkārānmahān paraḥ .. 3.18
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ ३.१९
mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ .puruṣād bhagavān prāṇastasya sarvamidaṃ jagat .. 3.19
प्राणात् परतरं व्योम व्योमातीतोऽग्निरीश्वरः ।सोऽहं ब्रह्माव्ययः शान्तो ज्ञानात्मा परमेश्वरः ।नास्ति मत्तः परं भूतं मां विज्ञाय मुच्यते ॥ ३.२०
prāṇāt parataraṃ vyoma vyomātīto'gnirīśvaraḥ .so'haṃ brahmāvyayaḥ śānto jñānātmā parameśvaraḥ .nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya mucyate .. 3.20
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ ३.२१
nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam .ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram .. 3.21
सोऽहं सृजामि सकलं संहरामि सदा जगत् ।मायी मायामयो देवः कालेन सह सङ्गतः ॥ ३.२२
so'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat .māyī māyāmayo devaḥ kālena saha saṅgataḥ .. 3.22
मत्सन्निधावेष कालः करोति सकलं जगत् ।नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ ३.२३
matsannidhāveṣa kālaḥ karoti sakalaṃ jagat .niyojayatyanantātmā hyetad vedānuśāsanam .. 3.23
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) तृतीयोऽध्यायः ॥ ३ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) tṛtīyo'dhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In