| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
इदमन्यत् परं स्थानं गुह्याद् गुह्यतमं महत् ।महादेवस्य देवस्य महालयमिति श्रुतम् ॥ ३७.१
idamanyat paraṃ sthānaṃ guhyād guhyatamaṃ mahat .mahādevasya devasya mahālayamiti śrutam .. 37.1
तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा ।शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ ३७.२
tatra devādidevena rudreṇa tripurāriṇā .śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam .. 37.2
तत्र पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः ।उपासते महादेवं वेदाध्ययनतत्पराः ॥ ३७.३
tatra pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ .upāsate mahādevaṃ vedādhyayanatatparāḥ .. 37.3
स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरः सरम् ।नमस्कृत्वाऽथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ ३७.४
snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥ saram .namaskṛtvā'tha śirasā rudrasāmīpyamāpnuyāt .. 37.4
अन्यच्च देवदेवस्य स्थानं शंभोर्महात्मनः ।केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ ३७.५
anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ .kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham .. 37.5
तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् ।पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ ३७.६
tatra snātvā mahādevamabhyarcya vṛṣaketanam .pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt .. 37.6
श्राद्धदानादिकं कृत्वा ह्यक्ष्यं लभते फलम् ।द्विजातिप्रवरैर्जुष्टं योगिभिर्ज्जितमानसैः ॥ ३७.७
śrāddhadānādikaṃ kṛtvā hyakṣyaṃ labhate phalam .dvijātipravarairjuṣṭaṃ yogibhirjjitamānasaiḥ .. 37.7
तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् ।तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ ३७.८
tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam .tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate .. 37.8
अन्यच्च मगधारण्यं सर्वलोकगतिप्रदम् ।अक्षयं विन्दते स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ ३७.९
anyacca magadhāraṇyaṃ sarvalokagatipradam .akṣayaṃ vindate svargaṃ tatra gatvā dvijottamaḥ .. 37.9
तीर्थं कनखलं पुण्यं महापातकनाशनम् ।यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ ३७.१०
tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam .yatra devena rudreṇa yajño dakṣasya nāśitaḥ .. 37.10
तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः ।मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ ३७.११
tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ .mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ .. 37.11
महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् ।तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं सगच्छति ॥ ३७.१२
mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam .tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ sagacchati .. 37.12
अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् ।तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ ३७.१३
anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham .tatra prāṇān parityajya rudrasya dayito bhavet .. 37.13
तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः ।स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ ३७.१४
tatra sannihito rudro devyā saha maheśvaraḥ .snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam .. 37.14
गोदावरी नदी पुण्या सर्वपापविनाशनी ।तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि ।३७.१५
godāvarī nadī puṇyā sarvapāpavināśanī .tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi .37.15
सर्वपापविशुद्धात्मा गोसहस्रफलं लभेत् ।पवित्रसलिला पुण्या कावेरी विपुला नदी ।३७.१६
sarvapāpaviśuddhātmā gosahasraphalaṃ labhet .pavitrasalilā puṇyā kāverī vipulā nadī .37.16
तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः ।त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ ३७.१७
tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ .trirātropoṣitenātha ekarātroṣitena vā .. 37.17
द्विजातीनां तु कथितं तीर्थानामिह सेवनम् ।यस्य वाङ्मनसी शुद्धे हस्तपादौ च संस्थितौ ।३७.१८
dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam .yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau .37.18
अलोलुपो ब्रह्मचारी तीर्थानां फलमाप्नुयात् ।स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् ।३७.१९
alolupo brahmacārī tīrthānāṃ phalamāpnuyāt .svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam .37.19
तत्र सन्निहितो नित्यं स्कन्दोऽमरनमस्कृतः ।स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् ।३७.२०
tatra sannihito nityaṃ skando'maranamaskṛtaḥ .snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam .37.20
आराध्य षण्मुखं देवं स्कन्देन सह मोदते ।नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः ।३७.२१
ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate .nadī trailokyavikhyātā tāmraparṇoti nāmataḥ .37.21
तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि ।पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः ॥ ३७.२२
tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi .pāpakartṝnapi pitṝstārayennātra saṃśayaḥ .. 37.22
चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम् ।तीर्थे तत्रभवेद्धत्तं मृतानां स्वर्गतिर्ध्रुवा ॥ ३७.२३
candratīrthamiti khyātaṃ kāveryāḥ prabhave'kṣayam .tīrthe tatrabhaveddhattaṃ mṛtānāṃ svargatirdhruvā .. 37.23
विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् ।भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ ३७.२४
vindhyapāde prapaśyanti devadevaṃ sadāśivam .bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ .. 37.24
देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् ।तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ ३७.२५
devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam .tatra snātvodakaṃ datvā yogasiddhiṃ ca vindati .. 37.25
दशाश्वमेधिकं तीर्थं सर्वपापविनाशकम् ।दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ ३७.२६
daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśakam .daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ .. 37.26
पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् ।तत्राभिगम्य युक्तात्मा पुण्डरीकफलं लभेत् ॥ ३७.२७
puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam .tatrābhigamya yuktātmā puṇḍarīkaphalaṃ labhet .. 37.27
तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् ।ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ ३३.२८
tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam .brahmāṇamarcayitvā tu brahmaloke mahīyate .. 33.28
सरस्वत्या विनशनं प्लक्षप्रस्रवणं शुभम् ।व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् ।३७.२९
sarasvatyā vinaśanaṃ plakṣaprasravaṇaṃ śubham .vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam .37.29
यमुनाप्रभवं चैव सर्वपापविनाशनम् ।पितॄणां दुहिता देवी गन्धकालीति विश्रुता ।३७.३०
yamunāprabhavaṃ caiva sarvapāpavināśanam .pitṝṇāṃ duhitā devī gandhakālīti viśrutā .37.30
तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् ।कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् ।३७.३१
tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet .kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam .37.31
प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् ।उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा ।३७.३२
prāṇāṃstatra parityajya kuberānucaro bhavet .umātuṅgamiti khyātaṃ yatra sā rudravallabhā .37.32
तत्राभ्यर्च्य महादेवीं गोसहस्रफलं लभेत् ।भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् ।३७.३३
tatrābhyarcya mahādevīṃ gosahasraphalaṃ labhet .bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam .37.33
कुलान्युभयतः सप्त पुनातीति मतिर्मम ।काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ।३७.३४
kulānyubhayataḥ sapta punātīti matirmama .kāśyapasya mahātīrthaṃ kālasarpiriti śrutam .37.34
तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया ।दशार्णायां तथा दानं श्राद्धं होमस्तपो जपः ॥३७.३५
tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā .daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastapo japaḥ ..37.35
अक्षयं चाव्ययं चैव कृतं भवति सर्वदा ।तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् ।३७.३६
akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā .tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam .37.36
दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते ।वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च ।३७.३७
dattvā tu dānaṃ vidhivad brahmaloke mahīyate .vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca .37.37
धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे ।भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ।३७.३८ ।
dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe .bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe .37.38 .
महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् ।मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।३७.३९
mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam .muṇḍapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā .37.39
हिताय सर्वभूतानां नास्तिकानां निदर्शनम् ।अल्पेनापि तु कालेन नरो धर्मपरायणः ॥३७.४०
hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam .alpenāpi tu kālena naro dharmaparāyaṇaḥ ..37.40
पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ।नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् ।३७.४१
pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ .nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam .37.41
उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् ।तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः ।३७.४२
udīcyāṃ muñjapṛṣṭhasya brahmarṣigaṇasevitam .tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ .37.42
दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् ।ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ ३७.४३
dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam .ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ .. 37.43
मानसे सरसि स्नात्वा शक्रस्यार्द्धासनं लभेत् ।उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ ३७.४४
mānase sarasi snātvā śakrasyārddhāsanaṃ labhet .uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām .. 37.44
तस्मान्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम् ।कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति ॥ ३७.४५
tasmānnirvarttayecchrāddhaṃ yathāśakti yathābalam .kāmān salabhate divyān mokṣopāyaṃ ca vindati .. 37.45
पर्वतो हिमवान्नाम नानाधातुविभूषितः ।योजनानां सहस्राणि साशीतिस्त्वायतो गिरिः ।३७.४६
parvato himavānnāma nānādhātuvibhūṣitaḥ .yojanānāṃ sahasrāṇi sāśītistvāyato giriḥ .37.46
सिद्धचारणसंकीर्णा देवर्षिगणसेवितः ।तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः ।३७.४७
siddhacāraṇasaṃkīrṇā devarṣigaṇasevitaḥ .tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ .37.47
तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति ।श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् ।३७.४८
tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati .śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam .37.48
तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् ।सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः ।३७.४९
tārayecca pitṝn samyag daśa pūrvān daśāparān .sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ .37.49
नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः।बदर्याश्रममासाद्य मुच्यते कलिकल्बिषात् ॥३७.५०
nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ.badaryāśramamāsādya mucyate kalikalbiṣāt ..37.50
तत्र नारायणो देवो नरेणास्ते सनातनः ।अक्षयं तत्र दानं स्यात् जप्यं वाऽपि तथाविधम् ।३७.५१
tatra nārāyaṇo devo nareṇāste sanātanaḥ .akṣayaṃ tatra dānaṃ syāt japyaṃ vā'pi tathāvidham .37.51
महादेवप्रियं तीर्थं पावनं तद् विशेषतः ।तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ ३७.५२
mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ .tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ .. 37.52
देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् ।महादेवेन देवेन तत्र दत्तं महद् वरं ॥ ३७.५३
devadāruvanaṃ puṇyaṃ siddhagandharvasevitam .mahādevena devena tatra dattaṃ mahad varaṃ .. 37.53
मोहयित्वा मुनीन् सर्वान् समस्तैः संप्रपूजितः ।प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ ३७.५४
mohayitvā munīn sarvān samastaiḥ saṃprapūjitaḥ .prasanno bhagavānīśo munīndrān prāha bhāvitān .. 37.54
इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा ।मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ ३७.५५
ihāśramavare ramye nivasiṣyatha sarvadā .madbhāvanāsamāyuktāstataḥ siddhimavāpsyatha .. 37.55
येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः ।तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ ३७.५६
ye'tra māmarcayantīha loke dharmaparā janāḥ .teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam .. 37.56
अत्र नित्यं वसिष्यामि सह नारायणेन च ।प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ ३७.५७
atra nityaṃ vasiṣyāmi saha nārāyaṇena ca .prāṇāniha narastyaktvā na bhūyo janma vindati .. 37.57
संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः ।तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ ३७.५८
saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ .teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ .. 37.58
श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा ।ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ ३७.५९
śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā .dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam .. 37.59
तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ॥देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ ३७.६०
tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ ..devadāruvanaṃ puṇyaṃ mahādevaniṣevitam .. 37.60
यत्रेस्वरो महादेवो विष्णुर्वा पुरुषोत्तमः ।तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च ॥ ३७.६१
yatresvaro mahādevo viṣṇurvā puruṣottamaḥ .tatra sannihitā gaṅgātīrthānyāyatanāni ca .. 37.61
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptatriṃśo'dhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In