| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः ।मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ ३८.१
kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ .mohayāmāsa viprendrān sūta vaktumihārhasi .. 38.1
सूत उवाच ।
पुरा दारुवने रम्ये देवसिद्धनिषेविते ।सपुत्रदारतनयास्तपश्चेरुः सहस्रशः ॥ ३८.२
purā dāruvane ramye devasiddhaniṣevite .saputradāratanayāstapaśceruḥ sahasraśaḥ .. 38.2
प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि ।यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ ३८.३
pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi .yajanti vividhairyajñaistapanti ca maharṣayaḥ .. 38.3
तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् ।व्याख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ ३८.४
teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk .vyākhyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ .. 38.4
कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः ।ययौ निवृत्तविज्ञानस्थापनार्थं च शंकरः ॥ ३८.५
kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ .yayau nivṛttavijñānasthāpanārthaṃ ca śaṃkaraḥ .. 38.5
आस्थाय विपुलञ्चैष जनं विंशतिवत्सरम् ।लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ ३८.६
āsthāya vipulañcaiṣa janaṃ viṃśativatsaram .līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ .. 38.6
चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः ।मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ ३८.७
cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ .mattamātaṅgagāmano digvāsā jagadīśvaraḥ .. 38.7
कुशेशयमयीं मालां सर्वरत्नैरलंकृताम् ।दधानो भगवानीशः समागच्छति सस्मितः ॥ ३८.८
kuśeśayamayīṃ mālāṃ sarvaratnairalaṃkṛtām .dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ .. 38.8
योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ॥ ३८.९
yo'nantaḥ puruṣo yonirlokānāmavyayo hariḥ .strīveṣaṃ viṣṇurāsthāya so'nugacchati śūlinam .. 38.9
सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् ।शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ ३८.१०
sampūrṇacandravadanaṃ pīnonnatapayodharam .śucismitaṃ suprasannaṃ raṇannupurakadvayam .. 38.10
सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् ।उदारहंसचलनं विलासि सुमनोहरम् ॥ ३८.११
supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam .udārahaṃsacalanaṃ vilāsi sumanoharam .. 38.11
एवं स भगवानीशो देवदारुवने हरः ।चचार हरिणा सार्द्धं मायया मोहयन् जगत् ॥ ३८.१२
evaṃ sa bhagavānīśo devadāruvane haraḥ .cacāra hariṇā sārddhaṃ māyayā mohayan jagat .. 38.12
दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् ।मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ ३८.१३
dṛṣṭvā carantaṃ viśveśaṃ tatra tatra pinākinam .māyayā mohitā nāryo devadevaṃ samanvayuḥ .. 38.13
विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।सहैव तेन कामार्त्ता विलासिन्यश्चरन्तिहि ॥ ३८.१४
vistrastavastrābharaṇāstyaktvā lajjāṃ pativratāḥ .sahaiva tena kāmārttā vilāsinyaścarantihi .. 38.14
ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः ।अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ ३८.१५
ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ .anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ .. 38.15
गायन्ति नृत्यन्ति विलासयुक्ता नारीगणा नायिकमेकमीशम् ।दृष्ट्वा सपत्नीकमतीवकान्त- मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ ३८.१६
gāyanti nṛtyanti vilāsayuktā nārīgaṇā nāyikamekamīśam .dṛṣṭvā sapatnīkamatīvakānta- micchantyathāliṅganamācaranti .. 38.16
पार्श्वे निपेतुः स्मितमाचरन्तिगायन्ति गीतानि मुनीशपुत्राः ।आलोक्य पद्मापतिमादिदेवंभ्रूभङ्गमन्ये विचरन्ति तेन ॥ ३८.१७
pārśve nipetuḥ smitamācarantigāyanti gītāni munīśaputrāḥ .ālokya padmāpatimādidevaṃbhrūbhaṅgamanye vicaranti tena .. 38.17
आसामथैषामपि वासुदेवो मायी मुरारिर्मनसि प्रविष्टः ।करोति भोगान् मनसि प्रवृत्तिं मायानुभूयन्त इतिव सम्यक् ॥ ३८.१८
āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ .karoti bhogān manasi pravṛttiṃ māyānubhūyanta itiva samyak .. 38.18
विभाति विश्वामरभूतभर्त्ता स माधवः स्त्रीगणमध्यविष्टः ।अशेषशक्त्यासनसंनिविष्टो यथैकशक्त्या सह देवदेवः ॥ ३८.१९
vibhāti viśvāmarabhūtabharttā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ .aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ .. 38.19
करोति नृत्यं परमम् प्रधानं। तदा विरूढः पुनरेव भूयः ।ययौ समारुह्य हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥ ३८.२०
karoti nṛtyaṃ paramam pradhānaṃ. tadā virūḍhaḥ punareva bhūyaḥ .yayau samāruhya hariḥ svabhāvaṃ tadīśavṛttāmṛtamādidevaḥ .. 38.20
दृष्ट्वा नारीकुलं रुद्रं पुत्रानपि च केशवम् ।मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम् ॥ ३८.२१
dṛṣṭvā nārīkulaṃ rudraṃ putrānapi ca keśavam .mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam .. 38.21
अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् ।शेपुश्च र्विविधै र्वाक्यै र्मायया तस्य मोहिताः ॥ ३८.२२
atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam .śepuśca rvividhai rvākyai rmāyayā tasya mohitāḥ .. 38.22
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शंकरे ।यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ ३८.२३
tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṃkare .yathādityaprakāśena tārakā nabhasi sthitāḥ .. 38.23
ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् ।को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ ३८.२४
te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam .ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ .. 38.24
सोऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः ।इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ ३८.२५
so'bravīd bhagavānīśastapaścartumihāgataḥ .idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ .. 38.25
तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुंगवाः ।ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ ३८.२६
tasya te vākyamākarṇya bhṛgvādyā munipuṃgavāḥ .ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara .. 38.26
अथोवाच विहस्येशः पिनाकी नीललोहितः ।संप्रेक्ष्य जगतां योनिं पार्श्वस्थं च जनार्दनम् ॥ ३८.२७
athovāca vihasyeśaḥ pinākī nīlalohitaḥ .saṃprekṣya jagatāṃ yoniṃ pārśvasthaṃ ca janārdanam .. 38.27
कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ ३८.२८
kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ .tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ .. 38.28
ऋषय ऊचुः ।
व्यभिचाररता भार्याः संत्याज्याः पतिनेरिताः ।अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ ३८.२९
vyabhicāraratā bhāryāḥ saṃtyājyāḥ patineritāḥ .asmābhireṣā subhagā tādṛśī tyāgamarhati .. 38.29
महादेव उवाच ।
न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ ३८.३०
na kadācidiyaṃ viprā manasāpyanyamicchati .nāhamenāmapi tathā vimuñcāmi kadācana .. 38.30
ऋषय ऊचुः ।
दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम ।उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ ३८.३१
dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama .uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi .. 38.31
एवमुक्ते महादेवः सत्यमेव मयेरितम् ।भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ ३८.३२
evamukte mahādevaḥ satyameva mayeritam .bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha .. 38.32
सोऽगच्छद्धरिणा सार्द्धं मुनिन्द्रस्य महात्मनः ।वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥ ३८.३३
so'gacchaddhariṇā sārddhaṃ munindrasya mahātmanaḥ .vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārthī parameśvaraḥ .. 38.33
दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती ।वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ ३८.३४
dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī .vasiṣṭhasya priyā bhāryā pratyudgamya nanāma nam .. 38.34
प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् ।संप्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।संधयामास भैषज्यैर्विषण्ण वदना सती ॥ ३८.३५
prakṣālya pādau vimalaṃ dattvā cāsanamuttamam .saṃprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ .saṃdhayāmāsa bhaiṣajyairviṣaṇṇa vadanā satī .. 38.35
चकार महतीं पूजां प्रार्थयामास भार्यया ।को भवान् कुत आयातः किमाचारो भवानिति ।उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ॥ ३८.३६
cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā .ko bhavān kuta āyātaḥ kimācāro bhavāniti .uvāca tāṃ mahādevaḥ siddhānāṃ pravaro'smyaham .. 38.36
यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा ।एषैव देवता मह्यं धारयामि सदैव तत् ॥ ३८.३७
yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā .eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat .. 38.37
हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् ।ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ ३८.३८
hatyuktvā prayayau śrīmānanugṛhya pativratām .tāḍayāñcakrire daṇḍairloṣṭibhirmuṣṭibhidvijāḥ .. 38.38
दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् ।प्रोचुरेतद् भवाँल्लिङ्गमुत्पाटयतु दुर्मते ॥ ३८.३९
dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam .procuretad bhavām̐lliṅgamutpāṭayatu durmate .. 38.39
तानब्रवीन्महायोगी करिष्यामीति शंकरः ।युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ॥ ३८.४०
tānabravīnmahāyogī kariṣyāmīti śaṃkaraḥ .yuṣmākaṃ māmake liṅge yadi dveṣo'bhijāyate .. 38.40
इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा ।नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ ३८.४१
ityuktvotpāṭayāmāsa bhagavān bhaganetrahā .nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca .. 38.41
तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः ।न राजते सहस्रांशुश्चचाल पृथिवी पुनः ।निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ ३८.४२
tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ .na rājate sahasrāṃśuścacāla pṛthivī punaḥ .niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ .. 38.42
अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता ।कथयामास विप्राणां भयादाकुलितेक्षणा ॥ ३८.४३
apaśyaccānusūyātreḥ svapnaṃ bhāryā pativratā .kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā .. 38.43
तेजसा भासयन् कृत्स्नं नारायणसहायवान् ।भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥ ३८.४४
tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān .bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo'smākaṃ gṛheṣviti .. 38.44
तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः ।सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम् ॥ ३८.४५
tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ .sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam .. 38.45
उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः ।चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ ३८.४६
upāsyamānamamalairyogibhirbrahmavittamaiḥ .caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum .. 38.46
आसीनमासने रम्ये नानाश्चर्यसमन्विते ।प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ ३८.४७
āsīnamāsane ramye nānāścaryasamanvite .prabhāsahasrakalile jñānaiśvaryādisaṃyute .. 38.47
विभ्राजमानं वपुषा सस्मितं शुभ्रलोचनम् ।चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ ३८.४८
vibhrājamānaṃ vapuṣā sasmitaṃ śubhralocanam .caturmukhaṃ mahābāhuṃ chandomayamajaṃ param .. 38.48
विलोक्य देवपुरुषं प्रसन्नवदनं शुभम् ।शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ ३८.४९
vilokya devapuruṣaṃ prasannavadanaṃ śubham .śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram .. 38.49
तान् प्रसन्नमना देवश्चतुर्मूर्त्तिश्चतुर्मुखः ।व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ ३८.५०
tān prasannamanā devaścaturmūrttiścaturmukhaḥ .vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam .. 38.50
तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः ।ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ ३८.५१
tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ .jñāpayāñcakrire sarve kṛtvā śirasi cāñjalim .. 38.51
ऋषय ऊचुः ।
कश्चिद् दारुवनं पुण्यं पुरुषोऽतीवशोभनः ।भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ ३८.५२
kaścid dāruvanaṃ puṇyaṃ puruṣo'tīvaśobhanaḥ .bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi .. 38.52
मोहयामास वपुषा नारीणां कुलमीश्वरः ।कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ ३८.५३
mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ .kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān .. 38.53
अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः ।ताडितोऽस्माभिरत्यर्थं लिङ्गंतु विनिपातितम् ॥ ३८.५४
asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ .tāḍito'smābhiratyarthaṃ liṅgaṃtu vinipātitam .. 38.54
अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च ।उत्पाताश्चाभवन् घोराः सर्वभूतभयंकराः ॥ ३८.५५
antarhitaśca bhagavān sabhāryo liṅgameva ca .utpātāścābhavan ghorāḥ sarvabhūtabhayaṃkarāḥ .. 38.55
क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ ३८.५६
ka eṣa puruṣo deva bhītāḥ sma puruṣottama .bhavantameva śaraṇaṃ prapannā vayamacyuta .. 38.56
त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् ।अनुग्रहेण विश्वेश तदस्माननुपालय ॥ ३८.५७
tvaṃ hi vetsi jagatyasmin yatkiñcidapi ceṣṭitam .anugraheṇa viśveśa tadasmānanupālaya .. 38.57
विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः ।ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ ३८.५८
vijñāpito munigaṇairviśvātmā kamalodbhavaḥ .dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata .. 38.58
ब्रह्मोवाच ।
हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् ।धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ ३८.५९
hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam .dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha .. 38.59
संप्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् ।उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ ३८.६०
saṃprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim .upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ .. 38.60
काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् ।यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६१
kāṅkṣante yogino nityaṃ yatanto yatayo nidhim .yameva taṃ samāsādya hā bhavadbhirupekṣitam .. 38.61
यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः ।महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ ३८.६२
yajanti yajñairvividhairyatprāptyairvedavādinaḥ .mahānidhiṃ samāsādya hā bhavadbhirupekṣitam .. 38.62
यं समासाद्य देवानैमैश्वर्यमखिलं जगत् ।तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ।
yaṃ samāsādya devānaimaiśvaryamakhilaṃ jagat .tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam .
यत्समापत्तिजनितं विश्वेशत्वमिदं मम ।तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ।३८.६३
yatsamāpattijanitaṃ viśveśatvamidaṃ mama .tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ .38.63
यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् ।तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ ३८.६४
yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam .tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam .. 38.64
एष देवो महादेवो विज्ञेयस्तु महेश्वरः ।न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ ३८.६५
eṣa devo mahādevo vijñeyastu maheśvaraḥ .na tasya paramaṃ kiñcit padaṃ samadhigamyate .. 38.65
देवतानामृषीणां च पितॄणां चापि शाश्वतः ।सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ।३८.६६
devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ .sahasrayugaparyante pralaye sarvadehinām .38.66
संहरत्येष भगवान् कालो भूत्वा महेश्वरः ।एष चैव प्रजाः सर्वाः सृजत्येषः स्वतेजसा ।३८.६७
saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ .eṣa caiva prajāḥ sarvāḥ sṛjatyeṣaḥ svatejasā .38.67
एष चक्री चक्रवर्ती श्रीवत्सकृतलक्षणः ।योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ ३८.६८
eṣa cakrī cakravartī śrīvatsakṛtalakṣaṇaḥ .yogī kṛtayuge devastretāyāṃ yajña ucyate .dvāpare bhagavān kālo dharmaketuḥ kalau yuge .. 38.68
रुद्रस्य मूर्त्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् ।तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ ३८.६९
rudrasya mūrttayastistro yābhirviśvamidaṃ tatam .tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ .. 38.69
मूर्त्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ॥ ३८.७०
mūrttiranyā smṛtā cāsya digvāsā vai śivā dhruvā .yatra tiṣṭhati tad brahma yogena tu samanvitam .. 38.70
या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।सा हि नारायणो देवः परमात्मा सनातनः ॥ ३८.७१
yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā .sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ .. 38.71
तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् ।स एष मोचयेत् कृत्स्नं स एष परमा गतिः ॥ ३८.७२
tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet .sa eṣa mocayet kṛtsnaṃ sa eṣa paramā gatiḥ .. 38.72
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।एकश्रृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ॥ ३८.७३
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt .ekaśrṛṅgo mahānātmā purāṇo'ṣṭākṣaro hariḥ .. 38.73
चतुर्वेदश्चतुर्मूर्त्तिस्त्रिमूर्त्तिस्त्रिगुणः परः ।एकमूर्त्तिरमेयात्मा नारायण इति श्रुतिः ।रेतोऽस्य गर्भो भगवानापो मायातनुः प्रभुः ।स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्मोक्षकांक्षिभिः ॥ ३८.७४
caturvedaścaturmūrttistrimūrttistriguṇaḥ paraḥ .ekamūrttirameyātmā nārāyaṇa iti śrutiḥ .reto'sya garbho bhagavānāpo māyātanuḥ prabhuḥ .stūyate vividhairmantrairbrāhmaṇairmokṣakāṃkṣibhiḥ .. 38.74
संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः ।शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ॥ ३८.७५
saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ .śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam .. 38.75
न जायते न म्रियते वर्द्धते न च विश्वसृक् ।मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ ३८.७६
na jāyate na mriyate varddhate na ca viśvasṛk .mūlaprakṛtiravyaktā gīyate vaidikairajaḥ .. 38.76
ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् ।अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ॥ ३८.७७
tato niśāyāṃ vṛttāyāṃ sisṛkṣurakhilañjagat .ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ .. 38.77
तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् ।महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ ३८.७८
taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvato mukham .mahāntaṃ puruṣaṃ viśvamapāṃ garbhamanuttamam .. 38.78
न तं जानीथ जनकं मोहितास्तस्य मायया ।देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ ३८.७९
na taṃ jānītha janakaṃ mohitāstasya māyayā .devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram .. 38.79
एष देवो महादेवो ह्यनादिर्भगवान् हरः ।विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३८.८०
eṣa devo mahādevo hyanādirbhagavān haraḥ .viṣṇunā saha saṃyuktaḥ karoti vikaroti ca .. 38.80
न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् ।स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ ३८.८१
na tasya vidyate kāryaṃ na tasmād vidyate param .sa vedān pradadau pūrvaṃ yogamāyātanurmama .. 38.81
स मायी मायया सर्वं करोति विकरोति च ।तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ ३८.८२
sa māyī māyayā sarvaṃ karoti vikaroti ca .tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam .. 38.82
इतीरिता भगवता मरीचिप्रमुखा विभुम् ।प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ ३८.८३
itīritā bhagavatā marīcipramukhā vibhum .praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥ khitāḥ .. 38.83
इति अष्टाचत्वारिंशोध्यायः ॥
iti aṣṭācatvāriṃśodhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In