| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ।माहात्म्यं देवदेवस्य येने सर्वं प्रवर्त्तते ॥ ४.१
vakṣye samāhitā yūyaṃ śrṛṇudhvaṃ brahmavādinaḥ .māhātmyaṃ devadevasya yene sarvaṃ pravarttate .. 4.1
नाहं तपोभिर्विविधैर्न दानेन न चेज्यया ।शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ ४.२
nāhaṃ tapobhirvividhairna dānena na cejyayā .śakyo hi puruṣairjñātumṛte bhaktimanuttamām .. 4.2
अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः ।मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ ४.३
ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ .māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ .. 4.3
यस्यान्तरा सर्वमिदं यो हि सर्वान्तकः परः ।सोऽहंधाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ ४.४
yasyāntarā sarvamidaṃ yo hi sarvāntakaḥ paraḥ .so'haṃdhātā vidhātā ca kālo'gnirviśvatomukhaḥ .. 4.4
न मां पश्यन्ति मुनयः सर्वे पितृदिवौकसः ।ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ ४.५
na māṃ paśyanti munayaḥ sarve pitṛdivaukasaḥ .brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ .. 4.5
गृणन्ति सततं वेदा मामेकं परमेश्वरम् ।यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ ४.६
gṛṇanti satataṃ vedā māmekaṃ parameśvaram .yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ .. 4.6
सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः ।ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ ४.७
sarve lokā namasyanti brahmā lokapitāmahaḥ .dhyāyanti yogino devaṃ bhūtādhipatimīśvaram .. 4.7
अहं हि सर्वहविषां भोक्ता चैव फलप्रदः ।सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंप्लुतः ॥ ४.८
ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ .sarvadevatanurbhūtvā sarvātmā sarvasaṃplutaḥ .. 4.8
मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः ।तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ ४.९
māṃ paśyantīha vidvāṃśo dhārmikā vedavādinaḥ .teṣāṃ sannihito nityaṃ ye bhaktyā māmupāsate .. 4.9
ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते ।तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ ४.१०
brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate .teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam .. 4.10
अन्येऽपि ये स्वधर्मस्थाः शूद्राद्या नीचजातयः ।भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ ४.११
anye'pi ye svadharmasthāḥ śūdrādyā nīcajātayaḥ .bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ .. 4.11
न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः ।आदावेव प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ ४.१२
na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ .ādāveva pratijñātaṃ na me bhaktaḥ praṇaśyati .. 4.12
यो वै निन्दति तं मूढो देवदेवं स निन्दति ।यो हि पूजयते भक्त्या स पूजयति मां सदा ॥ ४.१३
yo vai nindati taṃ mūḍho devadevaṃ sa nindati .yo hi pūjayate bhaktyā sa pūjayati māṃ sadā .. 4.13
पत्रं पुष्पं फलं तोयं मदाराधनकारणात् ।यो मे ददाति नियतं स मे भक्तः प्रियो मतः ॥ ४.१४
patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt .yo me dadāti niyataṃ sa me bhaktaḥ priyo mataḥ .. 4.14
अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् ।विदधौ दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ ४.१५
ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam .vidadhau dattavān vedānaśeṣānātmaniḥ sṛtān .. 4.15
अहमेव हि सर्वेषां योगिनां गुरुरव्ययः ।धार्मिकाणां च गोप्ताऽहं निहन्ता वेदविद्विषाम् ॥ ४.१६
ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ .dhārmikāṇāṃ ca goptā'haṃ nihantā vedavidviṣām .. 4.16
अहं वै सर्वसंसारान्मोचको योगिनामिह ।संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ ४.१७
ahaṃ vai sarvasaṃsārānmocako yogināmiha .saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ .. 4.17
अहमेव हि संहर्त्ता संस्रष्टा परिपालकः ।मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ ४.१८
ahameva hi saṃharttā saṃsraṣṭā paripālakaḥ .māyāvī māmīkā śaktirmāyā lokavimohinī .. 4.18
ममैव च परा शक्तिर्या सा विद्यते गीयते ।नाशयामि च तां मायां योगिनां हृदि संस्थितः ॥ ४.१९
mamaiva ca parā śaktiryā sā vidyate gīyate .nāśayāmi ca tāṃ māyāṃ yogināṃ hṛdi saṃsthitaḥ .. 4.19
अहं हि सर्वशक्तीनां प्रवर्त्तकनिवर्त्तकः ।आधारभूतः सर्वासां निधानममृतस्य च ॥ ४.२०
ahaṃ hi sarvaśaktīnāṃ pravarttakanivarttakaḥ .ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca .. 4.20
एका सर्वान्तरा शक्तिः करोति विविधं जगत् ।आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ ४.२१
ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat .āsthāya brahmāṇo rūpaṃ manmayī madadhiṣṭhitā .. 4.21
अन्या च शक्तिर्विपुला संस्थापयति मे जगत् ।भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ ४.२२
anyā ca śaktirvipulā saṃsthāpayati me jagat .bhūtvā nārāyaṇo'nanto jagannātho jaganmayaḥ .. 4.22
तृतीया महती शक्तिर्निहन्ति सकलं जगत् ।तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ ४.२३
tṛtīyā mahatī śaktirnihanti sakalaṃ jagat .tāmasī me samākhyātā kālākhyā rudrarūpiṇī .. 4.23
ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे ।अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ ४.२४
dhyānena māṃ prapaśyanti kecijjñānena cāpare .apare bhaktiyogena karmayogena cāpare .. 4.24
सर्वेषामेव भक्तानामिष्टः प्रियतमो मम ।यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ ४.२५
sarveṣāmeva bhaktānāmiṣṭaḥ priyatamo mama .yo hi jñānena māṃ nityamārādhayati nānyathā .. 4.25
अन्ये च हरये भक्ता मदाराधनकाङ्क्षिणः ।तेऽपि मां प्राप्नुवन्त्येव नावर्त्तन्ते च वै पुनः ॥ ४.२६
anye ca haraye bhaktā madārādhanakāṅkṣiṇaḥ .te'pi māṃ prāpnuvantyeva nāvarttante ca vai punaḥ .. 4.26
मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् ।मय्येव संस्थितं चित्तं मया संप्रेर्यते जगत् ॥ ४.२७
mayā tatamidaṃ kṛtsanaṃ pradhānapuruṣātmakam .mayyeva saṃsthitaṃ cittaṃ mayā saṃpreryate jagat .. 4.27
नाहं प्रेरयिता विप्राः परमं योगमाश्रितः ।प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ ४.२८
nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ .prerayāmi jagatkṛtsnametadyo veda so'mṛtaḥ .. 4.28
पश्याम्यशेषमेवेदं वर्त्तमानं स्वभावतः ।करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ ४.२९
paśyāmyaśeṣamevedaṃ varttamānaṃ svabhāvataḥ .karoti kālo bhagavān mahāyogeśvaraḥ svayam .. 4.29
योगः संप्रोच्यते योगी मायी शास्त्रेषु सूरिभिः ।योगेश्वरोऽसौ भगवान् महादेवो महान् प्रभुः ॥ ४.३०
yogaḥ saṃprocyate yogī māyī śāstreṣu sūribhiḥ .yogeśvaro'sau bhagavān mahādevo mahān prabhuḥ .. 4.30
महत्त्वं सर्वतत्त्वानां वरत्वात् परमेष्ठिनः ।प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्मयोऽमलः ॥ ४.३१
mahattvaṃ sarvatattvānāṃ varatvāt parameṣṭhinaḥ .procyate bhagavān brahmā mahān brahmayo'malaḥ .. 4.31
यो मामेवं विजानाति महायोगेश्वरेश्वरम् ।सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ ४.३२
yo māmevaṃ vijānāti mahāyogeśvareśvaram .so'vikalpena yogena yujyate nātra saṃśayaḥ .. 4.32
सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः ।नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ ४.३३
so'haṃ prerayitā devaḥ paramānandamāśritaḥ .nṛtyāmi yogī satataṃ yastad veda sa vedavit .. 4.33
इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् ।प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ ४.३४
iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam .prasannacetase deyaṃ dhārmikāyāhitāgnaye .. 4.34
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) caturtho'dhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In