| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।ननर्त्त परमं भावमैश्वरं संप्रदर्शयन् ॥ ५.१
etāvaduktvā bhagavān yogināṃ parameśvaraḥ .nanartta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan .. 5.1
तं ते ददृशुरीशानं तेजसां परमं निधिम् ।नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ ५.२
taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim .nṛtyamānaṃ mahādevaṃ viṣṇunā gagane'male .. 5.2
यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ५.३
yaṃ viduryogatattvajñā yogino yatamānasāḥ .tamīśaṃ sarvabhūtānāmākaśe dadṛśuḥ kila .. 5.3
यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ५.४
yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat .nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate .. 5.4
यत् पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् ।जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५.५
yat pādapaṅkajaṃ smṛtvā puruṣo'jñānajaṃ bhayam .jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila .. 5.5
यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ५.६
yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ .jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila .. 5.6
योऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।तमेव मोचनं रुद्रमाकाशे ददृशुः परम् ॥ ५.८
yo'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ .tameva mocanaṃ rudramākāśe dadṛśuḥ param .. 5.8
सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ५.८
sahasraśirasaṃ devaṃ sahasracaraṇākṛtim .sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam .. 5.8
वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ५.९
vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram .daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam .. 5.9
ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।दंष्ट्राकरालं दुर्द्धर्षं सूर्यकोटिसमप्रभम् ॥ ५.१०
brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam .daṃṣṭrākarālaṃ durddharṣaṃ sūryakoṭisamaprabham .. 5.10
अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् ।सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ५.११
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param .sṛjantamanalajvālaṃ dahantamakhilaṃ jagat .nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram .. 5.11
महादेवं महायोगं देवानामपि दैवतम् ।पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ ५.१२
mahādevaṃ mahāyogaṃ devānāmapi daivatam .paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam .. 5.12
पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ५.१३
pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām .kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram .. 5.13
उमापतिं विरूपाक्षं योगानन्दमयं परम् ।ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ ५.१४
umāpatiṃ virūpākṣaṃ yogānandamayaṃ param .jñānavairāgyanilayaṃ jñānayogaṃ sanātanam .. 5.14
शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ ५.१५
śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam .mahendropendranamitaṃ maharṣigaṇavanditam .. 5.15
आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् ।योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ॥योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ।क्षणेन जगतो योनिं नारायणमनामयम् ॥५.१६
ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram .yogināṃ paramaṃ brahma yogināṃ yogavanditam ..yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam .kṣaṇena jagato yoniṃ nārāyaṇamanāmayam ..5.16
ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ।दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ ५.१८
īśvareṇaikatāpannamapaśyan brahmavādinaḥ .dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam .kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ .. 5.18
सनत्कुमारः सनको भृगुश्चसनातनश्चैव सनन्दनश्च ।रैभ्योऽङ्गिरा वामदेवोऽथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ ५.१८
sanatkumāraḥ sanako bhṛguścasanātanaścaiva sanandanaśca .raibhyo'ṅgirā vāmadevo'tha śukro maharṣiratriḥ kapilo marīciḥ .. 5.18
दृष्ट्वाऽथ रुद्रं जगदीशितारंतं पद्मनाभाश्रितवामभागम् ।ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्नाबद्ध्वाञ्जलिं स्वेषु शिरः सु भूयः ॥ ५.१९
dṛṣṭvā'tha rudraṃ jagadīśitāraṃtaṃ padmanābhāśritavāmabhāgam .dhyātvā hṛdisthaṃ praṇipatya mūrdhnābaddhvāñjaliṃ sveṣu śiraḥ su bhūyaḥ .. 5.19
ओङ्कारमुच्चार्य विलोक्य देव-मन्तः शरीरे निहितं गुहायाम् ।समस्तुवन् ब्रह्ममयैर्वचोभि-रानन्दपूर्णायतमानसास्ते ॥ ५.२०
oṅkāramuccārya vilokya deva-mantaḥ śarīre nihitaṃ guhāyām .samastuvan brahmamayairvacobhi-rānandapūrṇāyatamānasāste .. 5.20
त्वामेकमीशं पुरुषं पुराणंप्राणेश्वरं रुद्रमनन्तयोगम् ।नमाम सर्वे हृदि सन्निविष्टंप्रचेतसं ब्रह्ममयं पवित्रम् ॥ ५.२१
tvāmekamīśaṃ puruṣaṃ purāṇaṃprāṇeśvaraṃ rudramanantayogam .namāma sarve hṛdi sanniviṣṭaṃpracetasaṃ brahmamayaṃ pavitram .. 5.21
त्वां पश्यन्ति मुनयो ब्रह्मयोनिंदान्ताः शान्ता विमलं रुक्मवर्णम् ।ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ ५.२२
tvāṃ paśyanti munayo brahmayoniṃdāntāḥ śāntā vimalaṃ rukmavarṇam .dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ paraṃ ca .. 5.22
त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।अणोरणीयान् महतो महीयां-स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ५.२३
tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ .aṇoraṇīyān mahato mahīyāṃ-stvāmeva sarvaṃ pravadanti santaḥ .. 5.23
हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ५.२४
hiraṇyagarbho jagadantarātmā tvatto'dhijātaḥ puruṣaḥ purāṇaḥ .saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja .. 5.24
त्वत्तो वेदाः सकलाः संप्रसूता-स्त्वय्येवान्ते संस्थितिं ते लभन्ते ।पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५.२५
tvatto vedāḥ sakalāḥ saṃprasūtā-stvayyevānte saṃsthitiṃ te labhante .paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye sanniviṣṭam .. 5.25
त्वयैवेदं भ्राम्यते ब्रह्मचक्रंमायावी त्वं जगतामेकनाथः ।नमामस्त्वां शरणं संप्रपन्नायोगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ५.२६
tvayaivedaṃ bhrāmyate brahmacakraṃmāyāvī tvaṃ jagatāmekanāthaḥ .namāmastvāṃ śaraṇaṃ saṃprapannāyogātmānaṃ citpatiṃ divyanṛtyam .. 5.26
पश्यामस्त्त्वां परमाकाशमध्येनृत्यन्तं ते महिमानं स्मरामः ।सर्वात्मानं बहुधा सन्निविष्टंब्रह्मानन्दमनुभूयानुभूय ॥ ५.२८
paśyāmasttvāṃ paramākāśamadhyenṛtyantaṃ te mahimānaṃ smarāmaḥ .sarvātmānaṃ bahudhā sanniviṣṭaṃbrahmānandamanubhūyānubhūya .. 5.28
ॐकारस्ते वाचको मुक्तिबीजंत्वमक्षरं प्रकृतौ गूढरूपम् ।तत्त्वां सत्यं प्रवदन्तीह सन्तःस्वयंप्रभं भवतो यत्प्रभावम् ॥ ५.२८
oṃkāraste vācako muktibījaṃtvamakṣaraṃ prakṛtau gūḍharūpam .tattvāṃ satyaṃ pravadantīha santaḥsvayaṃprabhaṃ bhavato yatprabhāvam .. 5.28
स्तुवन्ति त्वां सततं सर्ववेदानमन्ति त्वामृषयः क्षीणदोषाः ।शान्तात्मानः सत्यसंधं वरिष्ठविशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ५.२९
stuvanti tvāṃ satataṃ sarvavedānamanti tvāmṛṣayaḥ kṣīṇadoṣāḥ .śāntātmānaḥ satyasaṃdhaṃ variṣṭhaviśanti tvāṃ yatayo brahmaniṣṭhāḥ .. 5.29
एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् ।वंन्द्यं त्वां ये शरणं संप्रपन्ना-स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५.३०
eko vedo bahuśākho hyanantastvāmevaikaṃ bodhayatyekarūpam .vaṃndyaṃ tvāṃ ye śaraṇaṃ saṃprapannā-steṣāṃ śāntiḥ śāśvatī netareṣām .. 5.30
भवानीशोऽनादिमांस्तेजोराशि-र्ब्रह्मा विश्वं परमेष्ठी वरिष्टः ।स्वात्मानन्दमनुभूय विशन्तेस्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ५.३१
bhavānīśo'nādimāṃstejorāśi-rbrahmā viśvaṃ parameṣṭhī variṣṭaḥ .svātmānandamanubhūya viśantesvayaṃ jyotiracalo nityamuktāḥ .. 5.31
एको रुद्रस्त्वं करोषीह विश्वंत्वं पालयस्यखिलं विश्वरूपम् ।त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं संप्रपन्नाः ॥ ५.३२
eko rudrastvaṃ karoṣīha viśvaṃtvaṃ pālayasyakhilaṃ viśvarūpam .tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ saṃprapannāḥ .. 5.32
त्वामेकमाहुः कविमेकरुद्रंब्रह्मं बृहन्तं हरिमग्निमीशम् ।इन्द्रं मृत्युमनिलं चेकितानंधातारमादित्यमनेकरूपम् ॥ ५.३३
tvāmekamāhuḥ kavimekarudraṃbrahmaṃ bṛhantaṃ harimagnimīśam .indraṃ mṛtyumanilaṃ cekitānaṃdhātāramādityamanekarūpam .. 5.33
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषोत्तमोऽसि ॥ ५.३४
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam .tvamavyayaḥ śāśvatadharmagoptāsanātanastvaṃ puruṣottamo'si .. 5.34
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः ।त्वं विश्वनाथः प्रकृतिः प्रतिष्ठासर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ ५.३५
tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānapīśaḥ .tvaṃ viśvanāthaḥ prakṛtiḥ pratiṣṭhāsarveśvarastvaṃ parameśvaro'si .. 5.35
त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् ।चिन्मात्रमव्यक्तमचिन्त्यरूपंखं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ ५.३६
tvāmekamāhuḥ puruṣaṃ purāṇa-mādityavarṇaṃ tamasaḥ parastāt .cinmātramavyaktamacintyarūpaṃkhaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca .. 5.36
यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ।किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ५.३८
yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam .kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam .. 5.38
योगेश्वरं भद्रमनन्तशक्तिंपरायणं ब्रह्मतनुं पुराणम् ।नमाम सर्वे शरणार्थिनस्त्वांप्रसीद भूताधिपते महेश ॥ ५.३८
yogeśvaraṃ bhadramanantaśaktiṃparāyaṇaṃ brahmatanuṃ purāṇam .namāma sarve śaraṇārthinastvāṃprasīda bhūtādhipate maheśa .. 5.38
त्वत्पादपद्मस्मरणादशेष-संसारबीजं निलयं प्रयाति ।मनो नियम्य प्रणिधाय कायंप्रसादयामो वयमेकमीशम् ॥ ५.३९
tvatpādapadmasmaraṇādaśeṣa-saṃsārabījaṃ nilayaṃ prayāti .mano niyamya praṇidhāya kāyaṃprasādayāmo vayamekamīśam .. 5.39
नमो भवायास्तु भवोद्भवायकालाय सर्वाय हराय तुम्यम् ।नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ ५.४०
namo bhavāyāstu bhavodbhavāyakālāya sarvāya harāya tumyam .namo'stu rudrāya kapardine te namo'gnaye deva namaḥ śivāya .. 5.40
ततः स भगवान् प्रीतः कपर्दी वृषवाहनः ।संहृत्य परमं रूपं प्रकृतिस्थोऽभवद् भवः ॥ ५.४१
tataḥ sa bhagavān prītaḥ kapardī vṛṣavāhanaḥ .saṃhṛtya paramaṃ rūpaṃ prakṛtistho'bhavad bhavaḥ .. 5.41
ते भवं बूतभव्येशं पूर्ववत् समवस्थितम् ।दृष्ट्वा नारायणं देवं विस्मितं वाक्यमब्रुवन् ॥ ५.४२
te bhavaṃ būtabhavyeśaṃ pūrvavat samavasthitam .dṛṣṭvā nārāyaṇaṃ devaṃ vismitaṃ vākyamabruvan .. 5.42
भगवन् भूतभव्येश गोवृषाङ्कितशासन ।दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ५.४३
bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana .dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana .. 5.43
भवत्प्रसादादमले परस्मिन् परमेश्वरे ।अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ५.४४
bhavatprasādādamale parasmin parameśvare .asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī .. 5.44
इदानीं श्रोतुमिच्छामो माहात्म्यं तव शंकर ।भूयोऽपि तारयन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ५.४५
idānīṃ śrotumicchāmo māhātmyaṃ tava śaṃkara .bhūyo'pi tārayannityaṃ yāthātmyaṃ parameṣṭhinaḥ .. 5.45
स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५.४६
sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ .prāhaḥ gambhīrayā vācā samālokya ca mādhavam .. 5.46
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) pañcamo'dhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In