Kurma Purana - Adhyaya 5

Shiva’s Dance—Shiva eulogised by Sages

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
एतावदुक्त्वा भगवान् योगिनां परमेश्वरः ।ननर्त्त परमं भावमैश्वरं संप्रदर्शयन् ॥ ५.१
etāvaduktvā bhagavān yogināṃ parameśvaraḥ |nanartta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan || 5.1

Adhyaya:   5

Shloka :   1

तं ते ददृशुरीशानं तेजसां परमं निधिम् ।नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ ५.२
taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim |nṛtyamānaṃ mahādevaṃ viṣṇunā gagane'male || 5.2

Adhyaya:   5

Shloka :   2

यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः ।तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ ५.३
yaṃ viduryogatattvajñā yogino yatamānasāḥ |tamīśaṃ sarvabhūtānāmākaśe dadṛśuḥ kila || 5.3

Adhyaya:   5

Shloka :   3

यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् ।नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ ५.४
yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat |nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate || 5.4

Adhyaya:   5

Shloka :   4

यत् पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् ।जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ ५.५
yat pādapaṅkajaṃ smṛtvā puruṣo'jñānajaṃ bhayam |jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila || 5.5

Adhyaya:   5

Shloka :   5

यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः ।ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ ५.६
yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ |jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila || 5.6

Adhyaya:   5

Shloka :   6

योऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः ।तमेव मोचनं रुद्रमाकाशे ददृशुः परम् ॥ ५.८
yo'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ |tameva mocanaṃ rudramākāśe dadṛśuḥ param || 5.8

Adhyaya:   5

Shloka :   7

सहस्रशिरसं देवं सहस्रचरणाकृतिम् ।सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ ५.८
sahasraśirasaṃ devaṃ sahasracaraṇākṛtim |sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam || 5.8

Adhyaya:   5

Shloka :   8

वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् ।दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ ५.९
vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram |daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam || 5.9

Adhyaya:   5

Shloka :   9

ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् ।दंष्ट्राकरालं दुर्द्धर्षं सूर्यकोटिसमप्रभम् ॥ ५.१०
brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam |daṃṣṭrākarālaṃ durddharṣaṃ sūryakoṭisamaprabham || 5.10

Adhyaya:   5

Shloka :   10

अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् ।सृजन्तमनलज्वालं दहन्तमखिलं जगत् ।नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ ५.११
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param |sṛjantamanalajvālaṃ dahantamakhilaṃ jagat |nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram || 5.11

Adhyaya:   5

Shloka :   11

महादेवं महायोगं देवानामपि दैवतम् ।पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ ५.१२
mahādevaṃ mahāyogaṃ devānāmapi daivatam |paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam || 5.12

Adhyaya:   5

Shloka :   12

पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् ।कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ५.१३
pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām |kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram || 5.13

Adhyaya:   5

Shloka :   13

उमापतिं विरूपाक्षं योगानन्दमयं परम् ।ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ ५.१४
umāpatiṃ virūpākṣaṃ yogānandamayaṃ param |jñānavairāgyanilayaṃ jñānayogaṃ sanātanam || 5.14

Adhyaya:   5

Shloka :   14

शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् ।महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ ५.१५
śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam |mahendropendranamitaṃ maharṣigaṇavanditam || 5.15

Adhyaya:   5

Shloka :   15

आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् ।योगिनां परमं ब्रह्म योगिनां योगवन्दितम् ।।योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ।क्षणेन जगतो योनिं नारायणमनामयम् ।।५.१६
ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram |yogināṃ paramaṃ brahma yogināṃ yogavanditam ||yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam |kṣaṇena jagato yoniṃ nārāyaṇamanāmayam ||5.16

Adhyaya:   5

Shloka :   16

ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ।दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् ।कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ ५.१८
īśvareṇaikatāpannamapaśyan brahmavādinaḥ |dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam |kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ || 5.18

Adhyaya:   5

Shloka :   17

सनत्कुमारः सनको भृगुश्चसनातनश्चैव सनन्दनश्च ।रैभ्योऽङ्गिरा वामदेवोऽथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ ५.१८
sanatkumāraḥ sanako bhṛguścasanātanaścaiva sanandanaśca |raibhyo'ṅgirā vāmadevo'tha śukro maharṣiratriḥ kapilo marīciḥ || 5.18

Adhyaya:   5

Shloka :   18

दृष्ट्वाऽथ रुद्रं जगदीशितारंतं पद्मनाभाश्रितवामभागम् ।ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्नाबद्‌ध्वाञ्जलिं स्वेषु शिरः सु भूयः ॥ ५.१९
dṛṣṭvā'tha rudraṃ jagadīśitāraṃtaṃ padmanābhāśritavāmabhāgam |dhyātvā hṛdisthaṃ praṇipatya mūrdhnābad‌dhvāñjaliṃ sveṣu śiraḥ su bhūyaḥ || 5.19

Adhyaya:   5

Shloka :   19

ओङ्कारमुच्चार्य विलोक्य देव-मन्तः शरीरे निहितं गुहायाम् ।समस्तुवन् ब्रह्ममयैर्वचोभि-रानन्दपूर्णायतमानसास्ते ॥ ५.२०
oṅkāramuccārya vilokya deva-mantaḥ śarīre nihitaṃ guhāyām |samastuvan brahmamayairvacobhi-rānandapūrṇāyatamānasāste || 5.20

Adhyaya:   5

Shloka :   20

त्वामेकमीशं पुरुषं पुराणंप्राणेश्वरं रुद्रमनन्तयोगम् ।नमाम सर्वे हृदि सन्निविष्टंप्रचेतसं ब्रह्ममयं पवित्रम् ॥ ५.२१
tvāmekamīśaṃ puruṣaṃ purāṇaṃprāṇeśvaraṃ rudramanantayogam |namāma sarve hṛdi sanniviṣṭaṃpracetasaṃ brahmamayaṃ pavitram || 5.21

Adhyaya:   5

Shloka :   21

त्वां पश्यन्ति मुनयो ब्रह्मयोनिंदान्ताः शान्ता विमलं रुक्मवर्णम् ।ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं परं च ॥ ५.२२
tvāṃ paśyanti munayo brahmayoniṃdāntāḥ śāntā vimalaṃ rukmavarṇam |dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ paraṃ ca || 5.22

Adhyaya:   5

Shloka :   22

त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः ।अणोरणीयान् महतो महीयां-स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ५.२३
tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ |aṇoraṇīyān mahato mahīyāṃ-stvāmeva sarvaṃ pravadanti santaḥ || 5.23

Adhyaya:   5

Shloka :   23

हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः ।संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ ५.२४
hiraṇyagarbho jagadantarātmā tvatto'dhijātaḥ puruṣaḥ purāṇaḥ |saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja || 5.24

Adhyaya:   5

Shloka :   24

त्वत्तो वेदाः सकलाः संप्रसूता-स्त्वय्येवान्ते संस्थितिं ते लभन्ते ।पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ ५.२५
tvatto vedāḥ sakalāḥ saṃprasūtā-stvayyevānte saṃsthitiṃ te labhante |paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye sanniviṣṭam || 5.25

Adhyaya:   5

Shloka :   25

त्वयैवेदं भ्राम्यते ब्रह्मचक्रंमायावी त्वं जगतामेकनाथः ।नमामस्त्वां शरणं संप्रपन्नायोगात्मानं चित्पतिं दिव्यनृत्यम् ॥ ५.२६
tvayaivedaṃ bhrāmyate brahmacakraṃmāyāvī tvaṃ jagatāmekanāthaḥ |namāmastvāṃ śaraṇaṃ saṃprapannāyogātmānaṃ citpatiṃ divyanṛtyam || 5.26

Adhyaya:   5

Shloka :   26

पश्यामस्त्त्वां परमाकाशमध्येनृत्यन्तं ते महिमानं स्मरामः ।सर्वात्मानं बहुधा सन्निविष्टंब्रह्मानन्दमनुभूयानुभूय ॥ ५.२८
paśyāmasttvāṃ paramākāśamadhyenṛtyantaṃ te mahimānaṃ smarāmaḥ |sarvātmānaṃ bahudhā sanniviṣṭaṃbrahmānandamanubhūyānubhūya || 5.28

Adhyaya:   5

Shloka :   27

ॐकारस्ते वाचको मुक्तिबीजंत्वमक्षरं प्रकृतौ गूढरूपम् ।तत्त्वां सत्यं प्रवदन्तीह सन्तःस्वयंप्रभं भवतो यत्प्रभावम् ॥ ५.२८
ॐkāraste vācako muktibījaṃtvamakṣaraṃ prakṛtau gūḍharūpam |tattvāṃ satyaṃ pravadantīha santaḥsvayaṃprabhaṃ bhavato yatprabhāvam || 5.28

Adhyaya:   5

Shloka :   28

स्तुवन्ति त्वां सततं सर्ववेदानमन्ति त्वामृषयः क्षीणदोषाः ।शान्तात्मानः सत्यसंधं वरिष्ठविशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ ५.२९
stuvanti tvāṃ satataṃ sarvavedānamanti tvāmṛṣayaḥ kṣīṇadoṣāḥ |śāntātmānaḥ satyasaṃdhaṃ variṣṭhaviśanti tvāṃ yatayo brahmaniṣṭhāḥ || 5.29

Adhyaya:   5

Shloka :   29

एको वेदो बहुशाखो ह्यनन्तस्त्वामेवैकं बोधयत्येकरूपम् ।वंन्द्यं त्वां ये शरणं संप्रपन्ना-स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५.३०
eko vedo bahuśākho hyanantastvāmevaikaṃ bodhayatyekarūpam |vaṃndyaṃ tvāṃ ye śaraṇaṃ saṃprapannā-steṣāṃ śāntiḥ śāśvatī netareṣām || 5.30

Adhyaya:   5

Shloka :   30

भवानीशोऽनादिमांस्तेजोराशि-र्ब्रह्मा विश्वं परमेष्ठी वरिष्टः ।स्वात्मानन्दमनुभूय विशन्तेस्वयं ज्योतिरचलो नित्यमुक्ताः ॥ ५.३१
bhavānīśo'nādimāṃstejorāśi-rbrahmā viśvaṃ parameṣṭhī variṣṭaḥ |svātmānandamanubhūya viśantesvayaṃ jyotiracalo nityamuktāḥ || 5.31

Adhyaya:   5

Shloka :   31

एको रुद्रस्त्वं करोषीह विश्वंत्वं पालयस्यखिलं विश्वरूपम् ।त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं संप्रपन्नाः ॥ ५.३२
eko rudrastvaṃ karoṣīha viśvaṃtvaṃ pālayasyakhilaṃ viśvarūpam |tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ saṃprapannāḥ || 5.32

Adhyaya:   5

Shloka :   32

त्वामेकमाहुः कविमेकरुद्रंब्रह्मं बृहन्तं हरिमग्निमीशम् ।इन्द्रं मृत्युमनिलं चेकितानंधातारमादित्यमनेकरूपम् ॥ ५.३३
tvāmekamāhuḥ kavimekarudraṃbrahmaṃ bṛhantaṃ harimagnimīśam |indraṃ mṛtyumanilaṃ cekitānaṃdhātāramādityamanekarūpam || 5.33

Adhyaya:   5

Shloka :   33

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।त्वमव्ययः शाश्वतधर्मगोप्तासनातनस्त्वं पुरुषोत्तमोऽसि ॥ ५.३४
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam |tvamavyayaḥ śāśvatadharmagoptāsanātanastvaṃ puruṣottamo'si || 5.34

Adhyaya:   5

Shloka :   34

त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानपीशः ।त्वं विश्वनाथः प्रकृतिः प्रतिष्ठासर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ ५.३५
tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānapīśaḥ |tvaṃ viśvanāthaḥ prakṛtiḥ pratiṣṭhāsarveśvarastvaṃ parameśvaro'si || 5.35

Adhyaya:   5

Shloka :   35

त्वामेकमाहुः पुरुषं पुराण-मादित्यवर्णं तमसः परस्तात् ।चिन्मात्रमव्यक्तमचिन्त्यरूपंखं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ ५.३६
tvāmekamāhuḥ puruṣaṃ purāṇa-mādityavarṇaṃ tamasaḥ parastāt |cinmātramavyaktamacintyarūpaṃkhaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca || 5.36

Adhyaya:   5

Shloka :   36

यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् ।किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ ५.३८
yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam |kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam || 5.38

Adhyaya:   5

Shloka :   37

योगेश्वरं भद्रमनन्तशक्तिंपरायणं ब्रह्मतनुं पुराणम् ।नमाम सर्वे शरणार्थिनस्त्वांप्रसीद भूताधिपते महेश ॥ ५.३८
yogeśvaraṃ bhadramanantaśaktiṃparāyaṇaṃ brahmatanuṃ purāṇam |namāma sarve śaraṇārthinastvāṃprasīda bhūtādhipate maheśa || 5.38

Adhyaya:   5

Shloka :   38

त्वत्पादपद्मस्मरणादशेष-संसारबीजं निलयं प्रयाति ।मनो नियम्य प्रणिधाय कायंप्रसादयामो वयमेकमीशम् ॥ ५.३९
tvatpādapadmasmaraṇādaśeṣa-saṃsārabījaṃ nilayaṃ prayāti |mano niyamya praṇidhāya kāyaṃprasādayāmo vayamekamīśam || 5.39

Adhyaya:   5

Shloka :   39

नमो भवायास्तु भवोद्भवायकालाय सर्वाय हराय तुम्यम् ।नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ ५.४०
namo bhavāyāstu bhavodbhavāyakālāya sarvāya harāya tumyam |namo'stu rudrāya kapardine te namo'gnaye deva namaḥ śivāya || 5.40

Adhyaya:   5

Shloka :   40

ततः स भगवान् प्रीतः कपर्दी वृषवाहनः ।संहृत्य परमं रूपं प्रकृतिस्थोऽभवद् भवः ॥ ५.४१
tataḥ sa bhagavān prītaḥ kapardī vṛṣavāhanaḥ |saṃhṛtya paramaṃ rūpaṃ prakṛtistho'bhavad bhavaḥ || 5.41

Adhyaya:   5

Shloka :   41

ते भवं बूतभव्येशं पूर्ववत् समवस्थितम् ।दृष्ट्वा नारायणं देवं विस्मितं वाक्यमब्रुवन् ॥ ५.४२
te bhavaṃ būtabhavyeśaṃ pūrvavat samavasthitam |dṛṣṭvā nārāyaṇaṃ devaṃ vismitaṃ vākyamabruvan || 5.42

Adhyaya:   5

Shloka :   42

भगवन् भूतभव्येश गोवृषाङ्कितशासन ।दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ ५.४३
bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana |dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana || 5.43

Adhyaya:   5

Shloka :   43

भवत्प्रसादादमले परस्मिन् परमेश्वरे ।अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ ५.४४
bhavatprasādādamale parasmin parameśvare |asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī || 5.44

Adhyaya:   5

Shloka :   44

इदानीं श्रोतुमिच्छामो माहात्म्यं तव शंकर ।भूयोऽपि तारयन्नित्यं याथात्म्यं परमेष्ठिनः ॥ ५.४५
idānīṃ śrotumicchāmo māhātmyaṃ tava śaṃkara |bhūyo'pi tārayannityaṃ yāthātmyaṃ parameṣṭhinaḥ || 5.45

Adhyaya:   5

Shloka :   45

स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः ।प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ ५.४६
sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ |prāhaḥ gambhīrayā vācā samālokya ca mādhavam || 5.46

Adhyaya:   5

Shloka :   46

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) pañcamo'dhyāyaḥ || 5 ||

Adhyaya:   5

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In