| |
|

This overlay will guide you through the buttons:

श्रृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः ।वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ ६.१
śrṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ .vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ .. 6.1
ईश्वर उवाच ।
सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता ।सर्वलोकैकसंहर्त्ता सर्वात्माऽहं सनातनः ॥ ६.२
sarvalokaikanirmātā sarvalokaikarakṣitā .sarvalokaikasaṃharttā sarvātmā'haṃ sanātanaḥ .. 6.2
सर्वेषामेव वस्तूनामन्तर्यामी महेश्वरः ।मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ ६.३
sarveṣāmeva vastūnāmantaryāmī maheśvaraḥ .madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ .. 6.3
भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् ।ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ ६.४
bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam .mamaiṣā hyupamā viprā māyayā darśitā mayā .. 6.4
सर्वेषामेव भावानामन्तरा समवस्थितः ।प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ ६.५
sarveṣāmeva bhāvānāmantarā samavasthitaḥ .prerayāmi jagat kṛtsnaṃ kriyāśāktiriyaṃ mama .. 6.5
ययेदं चेष्टते विश्वं तत्स्वभावानुवर्त्ति च ।सोऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ ६.६
yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvartti ca .so'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam .. 6.6
एकांशेन जगत् कृत्स्नं करोमि मुनिपुंगवाः ।संहराम्येकरूपेण स्थिताऽवस्था ममैव तु ॥ ६.7
ekāṃśena jagat kṛtsnaṃ karomi munipuṃgavāḥ .saṃharāmyekarūpeṇa sthitā'vasthā mamaiva tu .. 6.7
आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्त्तकः ।क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ ६.८
ādimadhyāntanirmukto māyātattvapravarttakaḥ .kṣobhayāmi ca sargādau pradhānapuruṣāvubhau .. 6.8
ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् ।महदादिक्रमेणैव मम तेजो विजृम्भते ॥ ६.९
tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam .mahadādikrameṇaiva mama tejo vijṛmbhate .. 6.9
यो हि सर्वजगत्साक्षी कालचक्रप्रवर्त्तकः ।हिरण्यगर्भो मार्त्तण्डः सोऽपि मद्देहसंभवः ॥ ६.१०
yo hi sarvajagatsākṣī kālacakrapravarttakaḥ .hiraṇyagarbho mārttaṇḍaḥ so'pi maddehasaṃbhavaḥ .. 6.10
तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् ।दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ ६.११
tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam .dattavānātmajān vedān kalpādau caturo dvijāḥ .. 6.11
स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः ।दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ ६.१२
sa manniyogato devo brahmā madbhāvabhāvitaḥ .divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam .. 6.12
स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् ।भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ ६.१३
sa sarvalokanirmātā manniyogena sarvavit .bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ .. 6.13
योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः ।ममैव परमा मूर्तिः करोति परिपालनम् ॥ ६.१४
yo'pi nārāyaṇo'nanto lokānāṃ prabhavāvyayaḥ .mamaiva paramā mūrtiḥ karoti paripālanam .. 6.14
योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः ।मदाज्ञयाऽसौ सततं संहरिष्यति मे तनुः ॥ ६.१५
yo'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ .madājñayā'sau satataṃ saṃhariṣyati me tanuḥ .. 6.15
हव्यं वहति देवानां कव्यं कव्याशिनामपि ।पाकं च कुरुते वह्निः सोऽपि मच्छक्तिनोदितः ॥ ६.१६
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi .pākaṃ ca kurute vahniḥ so'pi macchaktinoditaḥ .. 6.16
भुक्तमाहारजातं च पचते तदहर्निशम् ।वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ॥ ६.१7
bhuktamāhārajātaṃ ca pacate tadaharniśam .vaiśvānaro'gnirbhagavānīśvarasya niyogataḥ .. 6.17
योऽपि सर्वाम्भसां योनिर्वरुणो देवपुंगवः ।सोऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ ६.१८
yo'pi sarvāmbhasāṃ yonirvaruṇo devapuṃgavaḥ .so'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ .. 6.18
योऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः ।मदाज्ञयाऽसौ भूतानां शरीराणि बिभर्ति हि ॥ ६.१९
yo'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ .madājñayā'sau bhūtānāṃ śarīrāṇi bibharti hi .. 6.19
योऽपि संजीवनो नॄणां देवानाममृताकरः ।सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ ६.२०
yo'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ .somaḥ sa manniyogena coditaḥ kila vartate .. 6.20
यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा ।सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ ६.२१
yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā .sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ .. 6.21
योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः ।यज्वनां फलदो देवो वर्त्ततेऽसौ मदाज्ञया ॥ ६.२२
yo'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ .yajvanāṃ phalado devo varttate'sau madājñayā .. 6.22
यः प्रशास्ता ह्यसाधूनां वर्त्तते नियमादिह ।यमो वैवस्वतो देवो देवदेवनियोगतः ॥ ६.२३
yaḥ praśāstā hyasādhūnāṃ varttate niyamādiha .yamo vaivasvato devo devadevaniyogataḥ .. 6.23
योऽपि सर्वधनाध्यक्षो धनानां संप्रदायकः ।सोऽपीश्वरनियोगेन कुबेरो वर्त्तते सदा ॥ ६.२४
yo'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ .so'pīśvaraniyogena kubero varttate sadā .. 6.24
यः सर्वरक्षसां नाथस्तामसानां फलप्रदः ।मन्नियोगादसौ देवो वर्त्तते निर्ऋतिः सदा ॥ ६.२५
yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ .manniyogādasau devo varttate nirṛtiḥ sadā .. 6.25
वेतालगणभूतानां स्वामी भोगफलप्रदः ।ईशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञया ॥ ६.२६
vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ .īśānaḥ kila bhaktānāṃ so'pi tiṣṭhanmamājñayā .. 6.26
यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः ।रक्षको योगिनां नित्यं वर्त्ततेऽसौ मदाज्ञया ॥ ६.२7
yo vāmadevo'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ .rakṣako yogināṃ nityaṃ varttate'sau madājñayā .. 6.27
यश्च सर्वजगत्पूज्यो वर्त्तते विघ्नकारकः ।विनायको धर्मरतः सोऽपि मद्वचनात् किल ॥ ६.२८
yaśca sarvajagatpūjyo varttate vighnakārakaḥ .vināyako dharmarataḥ so'pi madvacanāt kila .. 6.28
योऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः ।स्कन्दोऽसौ वर्त्तते नित्यं स्वयंभूर्विधिचोदितः ॥ ६.२९
yo'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ .skando'sau varttate nityaṃ svayaṃbhūrvidhicoditaḥ .. 6.29
ये च प्रजानां पतयो मरीच्याद्या महर्षयः ।सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ ६.३०
ye ca prajānāṃ patayo marīcyādyā maharṣayaḥ .sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ .. 6.30
या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् ।पत्नी नारायणस्यासौ वर्त्तते मदनुग्रहात् ॥ ६.३१
yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam .patnī nārāyaṇasyāsau varttate madanugrahāt .. 6.31
वाचं ददाति विपुलां या च देवी सरस्वती ।साऽपीश्वरनियोगेन चोदिता संप्रवर्त्तते ॥ ६.३२
vācaṃ dadāti vipulāṃ yā ca devī sarasvatī .sā'pīśvaraniyogena coditā saṃpravarttate .. 6.32
याऽशेषपुरुषान् घोरान्नरकात् तारयिष्यति ।सावित्री संस्मृता देवी देवाज्ञाऽनुविधायिनी ॥ ६.३३
yā'śeṣapuruṣān ghorānnarakāt tārayiṣyati .sāvitrī saṃsmṛtā devī devājñā'nuvidhāyinī .. 6.33
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ।याऽपि ध्याता विशेषेण सापि मद्वचनानुगा ॥ ६.३४
pārvatī paramā devī brahmavidyāpradāyinī .yā'pi dhyātā viśeṣeṇa sāpi madvacanānugā .. 6.34
योऽनन्तमहिमाऽनन्तः शेषोऽशेषामरप्रभुः ।दधाति शिरसा लोकं सोऽपि देवनियोगतः ॥ ६.३५
yo'nantamahimā'nantaḥ śeṣo'śeṣāmaraprabhuḥ .dadhāti śirasā lokaṃ so'pi devaniyogataḥ .. 6.35
योऽग्निः संवर्त्तको नित्यं वडवारूपसंस्थितः ।पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ ६.३६
yo'gniḥ saṃvarttako nityaṃ vaḍavārūpasaṃsthitaḥ .pibatyakhilamambhodhimīśvarasya niyogataḥ .. 6.36
ये चतुर्दश लोकेऽस्मिन् मनवः प्रथितौजसः ।पालयन्ति प्रजाः सर्वास्तेऽपि तस्य नियोगतः ॥ ६.३7
ye caturdaśa loke'smin manavaḥ prathitaujasaḥ .pālayanti prajāḥ sarvāste'pi tasya niyogataḥ .. 6.37
आदित्या वसवो रुद्रा मरुतश्च तथाऽश्विनौ ।अन्याश्च देवताः सर्वा मच्छास्त्रेणैव निष्ठिताः ॥ ६.३८
ādityā vasavo rudrā marutaśca tathā'śvinau .anyāśca devatāḥ sarvā macchāstreṇaiva niṣṭhitāḥ .. 6.38
गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः ।यक्षरक्षः पिशाचाश्च स्थिताः सृष्टाः स्वयंभुवः ॥ ६.३९
gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ .yakṣarakṣaḥ piśācāśca sthitāḥ sṛṣṭāḥ svayaṃbhuvaḥ .. 6.39
कलाकाष्ठानिमेषाश्च मुहूर्त्ता दिवसाः क्षपाः ।ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ ६.४०
kalākāṣṭhānimeṣāśca muhūrttā divasāḥ kṣapāḥ .ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpateḥ .. 6.40
युगमन्वन्तराण्येव मम तिष्ठन्ति शासने ।पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ ६.४१
yugamanvantarāṇyeva mama tiṣṭhanti śāsane .parāścaiva parārdhāśca kālabhedāstathā pare .. 6.41
चतुर्विधानि बूतानि स्थावराणि चराणि च ।नियोगादेव वर्त्तन्ते देवस्य परमात्मनः ॥ ६.४२
caturvidhāni būtāni sthāvarāṇi carāṇi ca .niyogādeva varttante devasya paramātmanaḥ .. 6.42
पातालानि च सर्वाणि भुवनानि च शासनात् ।ब्रह्माण्डानि च वर्त्तन्ते सर्वाण्येव स्वयंभुवः ॥ ६.४३
pātālāni ca sarvāṇi bhuvanāni ca śāsanāt .brahmāṇḍāni ca varttante sarvāṇyeva svayaṃbhuvaḥ .. 6.43
अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया ।प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ ६.४४
atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā .pravṛttāni padārthaughaiḥ sahitāni samantataḥ .. 6.44
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः ।वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ ६.४५
brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ .vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ .. 6.45
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।भूतादिरादिप्रकृतिर्नियोगे मम वर्त्तते ॥ ६.४६
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca .bhūtādirādiprakṛtirniyoge mama varttate .. 6.46
योऽशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् ।माया विवर्त्तते नित्यं सापीश्वरनियोगतः ॥ ६.४7
yo'śeṣajagatāṃ yonirmohinī sarvadehinām .māyā vivarttate nityaṃ sāpīśvaraniyogataḥ .. 6.47
यो वै देहभृतां देवः पुरुषः पठ्यते परः ।आत्माऽसौ वर्त्तते नित्यमीश्वरस्य नियोगतः ॥ ६.४८
yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ .ātmā'sau varttate nityamīśvarasya niyogataḥ .. 6.48
विधूय मोहकलिलं यया पश्यति तत् पदम् ।साऽपि बुद्धिर्महेशस्य नियोगवशवर्त्तिनी ॥ ६.४९
vidhūya mohakalilaṃ yayā paśyati tat padam .sā'pi buddhirmaheśasya niyogavaśavarttinī .. 6.49
बहुनाऽत्र किमुक्तेन मम शक्त्यात्मकं जगत् ॥मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ ६.५०
bahunā'tra kimuktena mama śaktyātmakaṃ jagat ..mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet .. 6.50
अहं हि भगवानीशः स्वयं ज्योतिः सनातनः ।परमात्मार परं ब्रह्म मत्तो ह्यन्यो न विद्यते ॥ ६.५१
ahaṃ hi bhagavānīśaḥ svayaṃ jyotiḥ sanātanaḥ .paramātmāra paraṃ brahma matto hyanyo na vidyate .. 6.51
इत्येतत् परमं ज्ञानं युष्माकं कथितं मया ।ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६.५२
ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā .jñātvā vimucyate janturjanmasaṃsārabandhanāt .. 6.52
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) षष्ठोऽध्यायः ॥ ६ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ṣaṣṭho'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In