ईश्वर उवाच ।
श्रृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः ।यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ ७.१
śrṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ |yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ || 7.1
परात् परतरं ब्रह्म शाश्वतं निष्कलं परम् ।नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ ७.२
parāt parataraṃ brahma śāśvataṃ niṣkalaṃ param |nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama || 7.2
अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः ।मायाविनामहं देवः पुराणो हरिरव्ययः ॥ ७.३
ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ |māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ || 7.3
योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा ।आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ ७.४
yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā |ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ || 7.4
रुद्राणां शंकरश्चाहं गरुडः पततामहम् ।ऐरावतो गजेन्द्राणां रामः शस्त्रप्रभृतामहम् ॥ ७.५
rudrāṇāṃ śaṃkaraścāhaṃ garuḍaḥ patatāmaham |airāvato gajendrāṇāṃ rāmaḥ śastraprabhṛtāmaham || 7.5
ऋषीणां च वसिष्ठोऽहं देवानां च शतक्रतुः ।शिल्पिनां विश्वकर्माऽहं प्रह्लादोऽस्म्यमरद्विषाम् ॥ ७.६
ṛṣīṇāṃ ca vasiṣṭho'haṃ devānāṃ ca śatakratuḥ |śilpināṃ viśvakarmā'haṃ prahlādo'smyamaradviṣām || 7.6
मुनीनामप्यहं व्यासो गणानां च विनायकः ।वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥ ७.७
munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ |vīrāṇāṃ vīrabhadro'haṃ siddhānāṃ kapilo muniḥ || 7.7
पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः ।वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ ७.८
parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ |vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham || 7.8
अनन्तो भोगिनां देवः सेनानीनां च पावकिः ।आश्रमाणां च गृहस्थोऽहमीश्वराणां महेश्वरः ॥ ७.९
ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ |āśramāṇāṃ ca gṛhastho'hamīśvarāṇāṃ maheśvaraḥ || 7.9
महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् ।कुबेरः सर्वयक्षाणां गणेशानां च वीरुकः ॥ ७.१०
mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham |kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrukaḥ || 7.10
प्रजापतीनां दक्षोऽहं निर्ऋतिः सर्वरक्षसाम् ।वायुर्बलवतामस्मि द्वीपानां पुष्करोऽस्म्यहम् ॥ ७.११
prajāpatīnāṃ dakṣo'haṃ nirṛtiḥ sarvarakṣasām |vāyurbalavatāmasmi dvīpānāṃ puṣkaro'smyaham || 7.11
मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च ।वेदानां सामवेदोऽहं यजुषां शतरुद्रियम् ॥ ७.१२
mṛgendrāṇāṃ ca siṃho'haṃ yantrāṇāṃ dhanureva ca |vedānāṃ sāmavedo'haṃ yajuṣāṃ śatarudriyam || 7.12
सावित्री सर्वजप्यानां गुह्यानां प्रणवोऽस्म्यहम् ।सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ ७.१३
sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo'smyaham |sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu || 7.13
सर्ववेदार्थविदुषां मनुः स्वायंभुवोऽस्म्यहम् ।ब्रह्मावर्त्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ ७.१४
sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo'smyaham |brahmāvarttastu deśānāṃ kṣetrāṇāmavimuktakam || 7.14
विद्यानामात्मविद्याऽहं ज्ञानानामैश्वरं परम् ।भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ ७.१५
vidyānāmātmavidyā'haṃ jñānānāmaiśvaraṃ param |bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca || 7.15
पाशानामस्म्यहं माया कालः कलयतामहम् ।गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ ७.१६
pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham |gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ || 7.16
यच्चान्यदपि लोकेऽस्मिन् सत्त्वं तेजोबलाधिकम् ।तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ ७.१७
yaccānyadapi loke'smin sattvaṃ tejobalādhikam |tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam || 7.17
आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्त्तिनः ।तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ ७.१८
ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravarttinaḥ |teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ || 7.18
मायापाशेन बध्नामि पशूनेतान् स्वलीलया ।मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ ७.१९
māyāpāśena badhnāmi paśūnetān svalīlayā |māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ || 7.19
मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते ।मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ ७.२०
māyāpāśena baddhānāṃ mocako'nyo na vidyate |māmṛte paramātmānaṃ bhūtādhipatimavyayam || 7.20
चतुर्विशतितत्त्वानि माया कर्म गुणा इति ।एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ ७.२१
caturviśatitattvāni māyā karma guṇā iti |ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ || 7.21
मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः ।एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ ७.२२
mano buddhirahaṃkāraḥ khānilāgnijalāni bhūḥ |etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare || 7.22
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् ।पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ ७.२३
śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam |pāyūpasthaṃ karau pādau vāk caiva daśamī matā || 7.23
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि ॥ ७.२४
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca |trayoviṃśatiretāni tattvāni prākṛtāni || 7.24
चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् ।अनादिमध्यनिधनं कारणं जगतः परम् ॥ ७.२५
caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam |anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param || 7.25
सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् ।साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ ७.२६
sattvaṃ rajastamaśceti guṇatrayamudāhṛtam |sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ || 7.26
सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृतम् ।गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ ७.२७
sattvaṃ jñānaṃ tamo'jñānaṃ rajo miśramudāhṛtam |guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ || 7.27
धर्माधर्माविति प्रोक्तौ पाशौ द्वौ कर्मसंज्ञितौ ।मय्यर्पितानि कर्माणि नबन्धाय विमुक्तये ॥ ७.२८
dharmādharmāviti proktau pāśau dvau karmasaṃjñitau |mayyarpitāni karmāṇi nabandhāya vimuktaye || 7.28
अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् ।क्लेशाख्यांस्तान् स्वयं प्राह पाशानात्मनिबन्धनान् ॥ ७.२९
avidyāmasmitāṃ rāgaṃ dveṣaṃ cābhiniveśakam |kleśākhyāṃstān svayaṃ prāha pāśānātmanibandhanān || 7.29
एतेषामेव पाशानां माया कारणमुच्यते ।मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ ७.३०
eteṣāmeva pāśānāṃ māyā kāraṇamucyate |mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati || 7.30
स एव मूलप्रकृतिः प्रधानं पुरुषोऽपि च ।विकारा महदादीनि देवदेवः सनातनः ॥ ७.३१
sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo'pi ca |vikārā mahadādīni devadevaḥ sanātanaḥ || 7.31
स एव बन्धः स च बन्धकर्त्तास एव पाशः पशुभृत्स एव ।स वेद सर्वं न च तस्य वेत्तातमाहुराद्यं पुरुषं पुराणम् ॥ ७.३२
sa eva bandhaḥ sa ca bandhakarttāsa eva pāśaḥ paśubhṛtsa eva |sa veda sarvaṃ na ca tasya vettātamāhurādyaṃ puruṣaṃ purāṇam || 7.32
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमोऽध्यायः ॥ ७ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) saptamo'dhyāyaḥ || 7 ||
ॐ श्री परमात्मने नमः