Kurma Purana - Adhyaya 8

The Means of Crossing the ocean of Worldly Existence

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच ।
अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुंगवाः ।येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ ८.१
anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṃgavāḥ |yenāsau tarate janturghoraṃ saṃsārasāgaram || 8.1

Adhyaya:   8

Shloka :   1

अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलोऽव्ययः ।एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ ८.२
ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo'vyayaḥ |ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ || 8.2

Adhyaya:   8

Shloka :   2

मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् ।मूल मायाभिधानं तं ततो जातमिदं जगत् ॥ ८.३
mama yonirmahad brahma tatra garbhaṃ dadhāmyaham |mūla māyābhidhānaṃ taṃ tato jātamidaṃ jagat || 8.3

Adhyaya:   8

Shloka :   3

प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च ।तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ ८.४
pradhānaṃ puruṣo hyatmā mahān bhūtādireva ca |tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire || 8.4

Adhyaya:   8

Shloka :   4

ततोऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् ।तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ ८.५
tato'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham |tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ || 8.5

Adhyaya:   8

Shloka :   5

ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते ।न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ ८.६
ye cānye bahavo jīvā manmayāḥ sarva eva te |na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ || 8.6

Adhyaya:   8

Shloka :   6

यासु योनिषु सर्वासु संभवन्ति हि मूर्त्तयः ।तासां माया परा योनिर्मामेव पितरं विदुः ॥ ८.७
yāsu yoniṣu sarvāsu saṃbhavanti hi mūrttayaḥ |tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ || 8.7

Adhyaya:   8

Shloka :   7

यो मामेवं विजानाति बीजिनं पितरं प्रभुम् ।स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ ८.८
yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum |sa dhīraḥ sarvalokeṣu na mohamadhigacchati || 8.8

Adhyaya:   8

Shloka :   8

ईशानः सर्वविद्यानां भूतानां परमेश्वरः ।ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ ८.९
īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ |oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ || 8.9

Adhyaya:   8

Shloka :   9

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ ८.१०
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati || 8.10

Adhyaya:   8

Shloka :   10

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।न हिनस्त्यात्मनात्मानं ततो याति परांगतिम् ॥ ८.११
samaṃ paśyan hi sarvatra samavasthitamīśvaram |na hinastyātmanātmānaṃ tato yāti parāṃgatim || 8.11

Adhyaya:   8

Shloka :   11

विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ ८.१२
viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram |pradhānaviniyogajñaḥ paraṃ brahmādhigacchati || 8.12

Adhyaya:   8

Shloka :   12

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्दता नित्यमलुप्तशक्तिः ।अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ ८.१३
sarvajñatā tṛptiranādibodhaḥ svatandatā nityamaluptaśaktiḥ |anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya || 8.13

Adhyaya:   8

Shloka :   13

तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्ततत्त्वात्मकानि ।या सा हेतुः प्रकृतिः सा प्रधानंबन्धः प्रोक्तो विनियोगोऽपि तेन ॥ ८.१४
tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni |yā sā hetuḥ prakṛtiḥ sā pradhānaṃbandhaḥ prokto viniyogo'pi tena || 8.14

Adhyaya:   8

Shloka :   14

या सा शक्तिः प्रकृतौ लीनरूपावेदेषूक्ता कारणं ब्रह्मयोनिः ।तस्या एकः परमेष्ठी पुरस्ता-न्महेश्वरः पुरुषः सत्यरूपः ॥ ८.१५
yā sā śaktiḥ prakṛtau līnarūpāvedeṣūktā kāraṇaṃ brahmayoniḥ |tasyā ekaḥ parameṣṭhī purastā-nmaheśvaraḥ puruṣaḥ satyarūpaḥ || 8.15

Adhyaya:   8

Shloka :   15

ब्रहामा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः ।एको रुद्रो मृत्युमव्यक्तमेकंबीजं विश्वं देव एकः स एव ॥ ८.१६
brahāmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ |eko rudro mṛtyumavyaktamekaṃbījaṃ viśvaṃ deva ekaḥ sa eva || 8.16

Adhyaya:   8

Shloka :   16

तमेवैकं प्राहुरन्येऽप्यनेकं त्वेकात्मानं केचिदन्यंतमाहुः ।अणोरणीयान् महतो महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ ८.१७
tamevaikaṃ prāhuranye'pyanekaṃ tvekātmānaṃ kecidanyaṃtamāhuḥ |aṇoraṇīyān mahato mahīyān mahādevaḥ procyate vedavidbhiḥ || 8.17

Adhyaya:   8

Shloka :   17

एवम् हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् ।हिरण्मयं बुद्धिमतां परां गतिंसबुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ ८.१८
evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam |hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃsabuddhimān buddhimatītya tiṣṭhati || 8.18

Adhyaya:   8

Shloka :   18

इति श्रीकूर्मपाराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमोऽध्यायः ॥ ८ ॥
iti śrīkūrmapārāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) aṣṭamo'dhyāyaḥ || 8 ||

Adhyaya:   8

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In