ऋषय ऊचुः ।
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।तन्नो वद महादेव विश्वरूपः कथं भवान् ।। ९.१
niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ |tanno vada mahādeva viśvarūpaḥ kathaṃ bhavān || 9.1
ईश्वर उवाच ।
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ।। ९.२
nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ |māyānimittamatrāsti sā cātmani mayā śritā || 9.2
अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया ।तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ।। ९.३
anādinidhanā śaktirmāyā'vyaktasamāśrayā |tannimittaḥ prapañco'yamavyaktādabhavat khalu || 9.3
अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ।। ९.४
avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram |ahameva paraṃ brahma matto hyanyanna vidyate || 9.4
तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ।। ९.५
tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ |ekatve ca pṛthaktvaṃ ca proktametannidarśanam || 9.5
अहं तत् परमं ब्रह्म परमात्मा सनातनः ।अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ।। ९.६
ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ |akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā || 9.6
अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः ।तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ।। ९.७
anantā śaktayo'vyaktā māyayā saṃsthitā dhruvāḥ |tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam || 9.7
याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् ।एकया मम सायुज्यमनादिनिधनं ध्रुवम् ।। ९.८
yābhistallakṣyate bhinnaṃ bragmāvyaktaṃ sanātanam |ekayā mama sāyujyamanādinidhanaṃ dhruvam || 9.8
पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् ।अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ।। ९.९
puṃso'nyābhūdyathā bhūtiranyayā na tirohitam |anādimadhyaṃ tiṣṭhantaṃ ceṣṭate'vidyayā kila || 9.9
तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ।। ९.१०
tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam |tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam || 9.10
तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ।। ९.११
tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat |tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate || 9.11
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ।। ९.१२
yato vāco nivarttante aprāpya manasā saha |ānandaṃ brahmaṇo vidvān vibheti na kutaścana || 9.12
वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् ।तद् विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ।। ९.१३
vedāhametaṃ puruṣaṃ mahānta- mādityavarṇaṃ tamasaḥ parastāt |tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ || 9.13
यस्मात् परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् ।तदेवात्मानं मन्यमानोऽथ विद्वा- नात्मनन्दी भवति ब्रह्मभूतः ।। ९.१४
yasmāt paraṃ nāparamasti kiñcit yajjyotiṣāṃ jyotirekaṃ divistham |tadevātmānaṃ manyamāno'tha vidvā- nātmanandī bhavati brahmabhūtaḥ || 9.14
तदप्ययं कलिलं गूढदेहं ब्रह्मानन्दममृतं विश्वधामा ।वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्त्तेत भूयः ।। ९.१५
tadapyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāmā |vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivartteta bhūyaḥ || 9.15
हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः ।तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ।। ९.१६
hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ |tadvijñāne paripaśyanti dhīrā vibhrājamānaṃ vimalaṃ vyoma dhāma || 9.16
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।तमेवैकं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वतीनेतरेषाम् ।। ९.१८
eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā |tamevaikaṃ ye'nupaśyanti dhīrā- steṣāṃ śāntiḥ śāśvatīnetareṣām || 9.18
ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूय साक्षात् ।स्वयंप्रभुः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ।। ९.१७
tataḥ paraṃ paripaśyanti dhīrā ātmanyātmānamanubhūya sākṣāt |svayaṃprabhuḥ parameṣṭhī mahīyān brahmānandī bhagavānīśa eṣaḥ || 9.17
सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ।। ९.१९इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः । गोपनीयं विशेषेण योगिनामपि दुर्लभम् ।। ९.२०
sarvāyanaśirogrīvaḥ sarvabhūtaguhāśayaḥ | sarvavyāpī ca bhagavān na tasmādanyadiṣyate || 9.19ityetadaiśvaraṃ jñānamuktaṃ vo munipuṃgavāḥ | gopanīyaṃ viśeṣeṇa yogināmapi durlabham || 9.20
ॐ श्री परमात्मने नमः