Kurma Purana - Adhyaya 9

The unsullied form of Shiva

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः ।तन्नो वद महादेव विश्वरूपः कथं भवान् ।। ९.१
niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ |tanno vada mahādeva viśvarūpaḥ kathaṃ bhavān || 9.1

Adhyaya:   9

Shloka :   1

ईश्वर उवाच ।
नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः ।मायानिमित्तमत्रास्ति सा चात्मनि मया श्रिता ।। ९.२
nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ |māyānimittamatrāsti sā cātmani mayā śritā || 9.2

Adhyaya:   9

Shloka :   2

अनादिनिधना शक्तिर्मायाऽव्यक्तसमाश्रया ।तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत् खलु ।। ९.३
anādinidhanā śaktirmāyā'vyaktasamāśrayā |tannimittaḥ prapañco'yamavyaktādabhavat khalu || 9.3

Adhyaya:   9

Shloka :   3

अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् ।अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ।। ९.४
avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram |ahameva paraṃ brahma matto hyanyanna vidyate || 9.4

Adhyaya:   9

Shloka :   4

तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः ।एकत्वे च पृथक्त्वं च प्रोक्तमेतन्निदर्शनम् ।। ९.५
tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ |ekatve ca pṛthaktvaṃ ca proktametannidarśanam || 9.5

Adhyaya:   9

Shloka :   5

अहं तत् परमं ब्रह्म परमात्मा सनातनः ।अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ।। ९.६
ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ |akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā || 9.6

Adhyaya:   9

Shloka :   6

अनन्ता शक्तयोऽव्यक्ता मायया संस्थिता ध्रुवाः ।तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ।। ९.७
anantā śaktayo'vyaktā māyayā saṃsthitā dhruvāḥ |tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam || 9.7

Adhyaya:   9

Shloka :   7

याभिस्तल्लक्ष्यते भिन्नं ब्रग्माव्यक्तं सनातनम् ।एकया मम सायुज्यमनादिनिधनं ध्रुवम् ।। ९.८
yābhistallakṣyate bhinnaṃ bragmāvyaktaṃ sanātanam |ekayā mama sāyujyamanādinidhanaṃ dhruvam || 9.8

Adhyaya:   9

Shloka :   8

पुंसोऽन्याभूद्यथा भूतिरन्यया न तिरोहितम् ।अनादिमध्यं तिष्ठन्तं चेष्टतेऽविद्यया किल ।। ९.९
puṃso'nyābhūdyathā bhūtiranyayā na tirohitam |anādimadhyaṃ tiṣṭhantaṃ ceṣṭate'vidyayā kila || 9.9

Adhyaya:   9

Shloka :   9

तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् ।तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ।। ९.१०
tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam |tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam || 9.10

Adhyaya:   9

Shloka :   10

तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ।। ९.११
tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat |tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate || 9.11

Adhyaya:   9

Shloka :   11

यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ।। ९.१२
yato vāco nivarttante aprāpya manasā saha |ānandaṃ brahmaṇo vidvān vibheti na kutaścana || 9.12

Adhyaya:   9

Shloka :   12

वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् ।तद् विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ।। ९.१३
vedāhametaṃ puruṣaṃ mahānta- mādityavarṇaṃ tamasaḥ parastāt |tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ || 9.13

Adhyaya:   9

Shloka :   13

यस्मात् परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् ।तदेवात्मानं मन्यमानोऽथ विद्वा- नात्मनन्दी भवति ब्रह्मभूतः ।। ९.१४
yasmāt paraṃ nāparamasti kiñcit yajjyotiṣāṃ jyotirekaṃ divistham |tadevātmānaṃ manyamāno'tha vidvā- nātmanandī bhavati brahmabhūtaḥ || 9.14

Adhyaya:   9

Shloka :   14

तदप्ययं कलिलं गूढदेहं ब्रह्मानन्दममृतं विश्वधामा ।वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्त्तेत भूयः ।। ९.१५
tadapyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāmā |vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivartteta bhūyaḥ || 9.15

Adhyaya:   9

Shloka :   15

हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः ।तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ।। ९.१६
hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ |tadvijñāne paripaśyanti dhīrā vibhrājamānaṃ vimalaṃ vyoma dhāma || 9.16

Adhyaya:   9

Shloka :   16

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।तमेवैकं येऽनुपश्यन्ति धीरा- स्तेषां शान्तिः शाश्वतीनेतरेषाम् ।। ९.१८
eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā |tamevaikaṃ ye'nupaśyanti dhīrā- steṣāṃ śāntiḥ śāśvatīnetareṣām || 9.18

Adhyaya:   9

Shloka :   17

ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूय साक्षात् ।स्वयंप्रभुः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ।। ९.१७
tataḥ paraṃ paripaśyanti dhīrā ātmanyātmānamanubhūya sākṣāt |svayaṃprabhuḥ parameṣṭhī mahīyān brahmānandī bhagavānīśa eṣaḥ || 9.17

Adhyaya:   9

Shloka :   18

सर्वायनशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ।। ९.१९इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुंगवाः । गोपनीयं विशेषेण योगिनामपि दुर्लभम् ।। ९.२०
sarvāyanaśirogrīvaḥ sarvabhūtaguhāśayaḥ | sarvavyāpī ca bhagavān na tasmādanyadiṣyate || 9.19ityetadaiśvaraṃ jñānamuktaṃ vo munipuṃgavāḥ | gopanīyaṃ viśeṣeṇa yogināmapi durlabham || 9.20

Adhyaya:   9

Shloka :   19

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In