श्रीकूर्म उवाच ।
गते महेश्वरे देवे सोधिवासं पितामहः । तदेव सुमहत्पद्मं भेजे नाभिसमुत्थितम् ॥ १०.१॥
gate maheśvare deve sodhivāsaṃ pitāmahaḥ | tadeva sumahatpadmaṃ bheje nābhisamutthitam || 10.1||
अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ । महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥ १०.२॥
atha dīrgheṇa kālena tatrāpratimapauruṣau | mahāsurau samāyātau bhrātarau madhukaiṭabhau || 10.2||
क्रोधेन महताविष्टौ महापर्वतविग्रहौ । कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥ १०.३॥
krodhena mahatāviṣṭau mahāparvatavigrahau | karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ || 10.3||
तावागतौ समीक्ष्याह नारायणमजो विभुः । त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥ १०.४॥
tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ | trailokyakaṇṭakāvetāvasurau hantumarhasi || 10.4||
तदस्य वचनं श्रुत्वा हरिर्नारायणः प्रभुः । आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥ १०.५॥
tadasya vacanaṃ śrutvā harirnārāyaṇaḥ prabhuḥ | ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau || 10.5||
तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद् द्विजाः । व्यजयत् कैटभं जिष्णुः विष्णुश्च व्यजयन्मधुम् ॥ १०.६॥
tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ | vyajayat kaiṭabhaṃ jiṣṇuḥ viṣṇuśca vyajayanmadhum || 10.6||
ततः पद्मासनासीनं जगन्नाथं पितामहम् । बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥ १०.७॥
tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham | babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ || 10.7||
अस्मान्मयोह्यमानस्त्वं पद्मादवतर प्रभो । नाहं भवन्तं शक्नोमि वोढुं तेजोमयं गुरुम् ॥ १०.८॥
asmānmayohyamānastvaṃ padmādavatara prabho | nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejomayaṃ gurum || 10.8||
ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः । अवाच वैष्णवीं निद्रामेकीभूतोऽथ विष्णुना ॥ १०.९॥
tato'vatīrya viśvātmā dehamāviśya cakriṇaḥ | avāca vaiṣṇavīṃ nidrāmekībhūto'tha viṣṇunā || 10.9||
सहस्त्रशीर्षनयनः शङ्खचक्रगदाधरः । ब्रह्मा नारायणाख्योऽसौ सुष्वाप सलिले तदा ॥ १०.१॥
sahastraśīrṣanayanaḥ śaṅkhacakragadādharaḥ | brahmā nārāyaṇākhyo'sau suṣvāpa salile tadā || 10.1||
सोऽनुभूय चिरं कालमानन्दं परमात्मनः । अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम् ॥ १०.११॥
so'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ | anādyanantamadvaitaṃ svātmānaṃ brahmasaṃjñitam || 10.11||
ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः । ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥ १०.१२॥
tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ | sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ || 10.12||
पुरस्तादसृजद्देवः सनन्दं सनकं तथा । ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥ १०.१३॥
purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā | ṛbhuṃ sanatkumāraṃ ca purvajaṃ taṃ sanātanam || 10.13||
ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः । विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥ १०.१४॥
te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ | viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim || 10.14||
तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः । बभूव नष्टचेता वै मायया परमेष्ठिनः ॥ १०.१५॥
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ | babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ || 10.15||
ततः पुराणपुरुषो जगन्मूर्ति सनातनः। व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥ १०.१६॥
tataḥ purāṇapuruṣo jaganmūrti sanātanaḥ| vyājahārātmanaḥ putraṃ mohanāśāya padmajam || 10.16||
विष्णुरुवाच ।
कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः । यदुक्तवानात्मनोऽसौ पुत्रत्वे तव शंकरः ॥ १०.१७॥
kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ | yaduktavānātmano'sau putratve tava śaṃkaraḥ || 10.17||
प्रयुक्तवान् मनो योऽसौ पुत्रत्वेन तु शङ्करःअवाप संज्ञां गोविन्दात् पद्मयोनिः पितामहः ॥ १०.१८॥
prayuktavān mano yo'sau putratvena tu śaṅkaraḥavāpa saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ || 10.18||
प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् । तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत॥ १०.१९॥
prajāḥ straṣṭumanāstepe tapaḥ paramaduścaram | tasyaivaṃ tapyamānasya na kiñcit samavartata|| 10.19||
ततो दीर्घेण कालेन दुःखात्क्रोधोऽभ्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ १०.२॥
tato dīrgheṇa kālena duḥkhātkrodho'bhyajāyata | krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ || 10.2||
ततस्तेभ्योऽश्रुबिन्दुभ्य भूताः प्रेतास्तथाभवन् । सर्वांस्तान्ग्रतो दृष्ट्वा ब्रह्मात्मानमनिन्दत॥ १०.२१॥
tatastebhyo'śrubindubhya bhūtāḥ pretāstathābhavan | sarvāṃstāngrato dṛṣṭvā brahmātmānamanindata|| 10.21||
जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः । तदा प्राणमयो रुद्रः प्रादुरसीत् प्रभोर्मुखात्॥ १०.२२॥
jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ | tadā prāṇamayo rudraḥ prādurasīt prabhormukhāt|| 10.22||
सहस्त्रादित्यसंकाशो युगान्तदहनोपमः । रुरोद सुस्वरं घोरं देवदेवः स्वयं शिवः॥ १०.२३॥
sahastrādityasaṃkāśo yugāntadahanopamaḥ | ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ|| 10.23||
रोदमानं ततो ब्रह्मा मा रोदीरित्यभाषत । रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥ १०.२४॥
rodamānaṃ tato brahmā mā rodīrityabhāṣata | rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi || 10.24||
अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् । स्थानानि तेषामष्टानां ददौ लोकपितामहः ॥ १०.२५॥
anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān | sthānāni teṣāmaṣṭānāṃ dadau lokapitāmahaḥ || 10.25||
भवः शर्वस्तथेशानः पशूनां पतिरेव च । भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥ १०.२६॥
bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca | bhīmaścogro mahādevastāni nāmāni sapta vai || 10.26||
सूर्यो जलं मही वह्निर्वायुराकाशमेव च । दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः ॥ १०.२७॥
sūryo jalaṃ mahī vahnirvāyurākāśameva ca | dīkṣito brāhmaṇaścandra ityetā aṣṭamūrttayaḥ || 10.27||
स्थानेष्वेतेषु ये रुद्रान् ध्यायन्ति प्रणमन्ति च । तेषामष्टतनुर्देवो ददाति परमं पदम् ॥ १०.२८॥
sthāneṣveteṣu ye rudrān dhyāyanti praṇamanti ca | teṣāmaṣṭatanurdevo dadāti paramaṃ padam || 10.28||
सुवर्चला तथैवोमा विकेशी च शिवा तथा । स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥ १०.२९॥
suvarcalā tathaivomā vikeśī ca śivā tathā | svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ || 10.29||
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥ १०.३॥
śanaiścarastathā śukro lohitāṅgo manojavaḥ | skandaḥ sargo'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ || 10.3||
एवंप्रकारो भगवान् देवदेवो महेश्वरः । प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥ १०.३१॥
evaṃprakāro bhagavān devadevo maheśvaraḥ | prajādharmaṃ ca kāma ca tyaktvā vairāgyamāśritaḥ || 10.31||
आत्मन्याधाय चात्मानमैश्वरं भावमास्थितः । पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥ १०.३२॥
ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ | pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam || 10.32||
प्रजाः सृजति चादिष्टो ब्रह्मणा नीललोहितः । स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥ १०.३३॥
prajāḥ sṛjati cādiṣṭo brahmaṇā nīlalohitaḥ | svātmanā sadṛśān rudrān sasarja manasā śivaḥ || 10.33||
कपरछ्दिनो निरातङ्कान् नीलकण्ठान् पिनाकिनः । त्रिशूलहस्तानुद्रिक्तान् महानन्दांस्त्रिलोचनान् ॥ १०.३४॥
kaparachdino nirātaṅkān nīlakaṇṭhān pinākinaḥ | triśūlahastānudriktān mahānandāṃstrilocanān || 10.34||
जरामरणनिर्मुक्तान् महावृषभवाहनान् । वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान्प्रभुः ॥ १०.३५॥
jarāmaraṇanirmuktān mahāvṛṣabhavāhanān | vītarāgāṃśca sarvajñān koṭikoṭiśatānprabhuḥ || 10.35||
तान्दृष्ट्वा विविधान्रुद्रान्निर्मलान्नीललोहितान् । जरामरणनिर्मुक्तान् व्याजहर हरं गुरुः ॥ १०.३६॥
tāndṛṣṭvā vividhānrudrānnirmalānnīlalohitān | jarāmaraṇanirmuktān vyājahara haraṃ guruḥ || 10.36||
मा स्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः । अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥ १०.३७॥
mā srākṣīrīdṛśīrdeva prajā mṛtyuvivarjitāḥ | anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ || 10.37||
ततस्तमाह भगवान् कपर्दी कामशासनः । नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ १०.३८॥
tatastamāha bhagavān kapardī kāmaśāsanaḥ | nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ || 10.38||
ततः प्रभृति देवोऽसौ न प्रसूतेऽशुभाः प्रजाः । स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत । ॥ १०.३९॥
tataḥ prabhṛti devo'sau na prasūte'śubhāḥ prajāḥ | svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata | || 10.39||
स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः॥ १०.४॥
sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ | jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ|| 10.4||
द्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे॥ १०.४१॥
draṣṭṛtvamātmasaṃbodho hyadhiṣṭhātṛtvameva ca | avyayāni daśaitāni nityaṃ tiṣṭhanti śaṃkare|| 10.41||
एवं स शंकरः साक्षात्पिनाकी परमेश्वरः । ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम्॥ १०.४२॥
evaṃ sa śaṃkaraḥ sākṣātpinākī parameśvaraḥ | tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam|| 10.42||
सहैव मानसैः रुद्रैः प्रीतिविस्फारलोचनः । ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा ॥ १०.४३॥
sahaiva mānasaiḥ rudraiḥ prītivisphāralocanaḥ | jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā || 10.43||
तुष्टाव जगतामीशं कृत्वा शिरसि चाञ्जलिम् ॥ ॥
tuṣṭāva jagatāmīśaṃ kṛtvā śirasi cāñjalim || ||
ब्रह्मोवाच ।
नमस्तेऽस्तु महादेव नमस्ते परमेश्वर॥ १०.४४॥
namaste'stu mahādeva namaste parameśvara|| 10.44||
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे । नमोऽस्तु ते महेशाय नमः शान्ताय हेतवे ॥ १०.४५॥
namaḥ śivāya devāya namaste brahmarūpiṇe | namo'stu te maheśāya namaḥ śāntāya hetave || 10.45||
प्रधानपुरुषेशाय योगाधिपतये नमः । नमः कालाय रुद्राय महाग्रासाय शूलिने ॥ १०.४६॥
pradhānapuruṣeśāya yogādhipataye namaḥ | namaḥ kālāya rudrāya mahāgrāsāya śūline || 10.46||
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः । नमस्त्रिमूर्त्तये तुभ्यं ब्रह्मणो जनकाय ते ॥ १०.४७॥
namaḥ pinākahastāya trinetrāya namo namaḥ | namastrimūrttaye tubhyaṃ brahmaṇo janakāya te || 10.47||
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने । नमो वेदरहस्याय कालकालाय ते नमः ॥ १०.४८॥
brahmavidyādhipataye brahmavidyāpradāyine | namo vedarahasyāya kālakālāya te namaḥ || 10.48||
वेदान्तसारसाराय नमो वेदात्ममूर्त्तये । नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ॥ १०.४९॥
vedāntasārasārāya namo vedātmamūrttaye | namo buddhāya śuddhāya yogināṃ gurave namaḥ || 10.49||
प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते । नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः ॥ १०.५॥
prahīṇaśokairvividhairbhūtaiḥ varivṛtāya te | namo brahmaṇyadevāya brahmādhipataye namaḥ || 10.5||
त्र्यम्बकायदिदेवाय नमस्ते परमेष्ठिने । नमो दिग्वाससे तुभ्यं नमो मुण्डाय दण्डिने ॥ १०.५१॥
tryambakāyadidevāya namaste parameṣṭhine | namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine || 10.51||
अनादिमलहीनाय ज्ञानगम्याय ते नमः । नमस्ताराय तीर्थाय नमो योगर्द्धिहेतवे ॥ ११०.५२॥
anādimalahīnāya jñānagamyāya te namaḥ | namastārāya tīrthāya namo yogarddhihetave || 110.52||
नमो धर्माधिगम्याय योगगम्याय ते नमः । नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः॥ १०.५३॥
namo dharmādhigamyāya yogagamyāya te namaḥ | namaste niṣprapañcāya nirābhāsāya te namaḥ|| 10.53||
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने । त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् ॥ १०.५४॥
brahmaṇe viśvarūpāya namaste paramātmane | tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam || 10.54||
त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय । त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः । १०.५५॥ ॥
tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya | tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ | 10.55|| ||
परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ।त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः ॥ १०.५६॥
parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ |tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ || 10.56||
त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ।भूमिरापोऽनलो वायुर्व्योमाहङ्कार एव च ॥ १०.५७॥
tvameva puruṣo'nantaḥ pradhānaṃ prakṛtistathā |bhūmirāpo'nalo vāyurvyomāhaṅkāra eva ca || 10.57||
यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ।यस्य द्यौरभवन्मूर्द्धा पादौ पृथ्वी दिशो भुजाः ॥ १०.५८॥
yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam |yasya dyaurabhavanmūrddhā pādau pṛthvī diśo bhujāḥ || 10.58||
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ।संतापयति यो नित्यं स्वभाभिर्भासयन् दिशः ॥ १०.५९॥
ākāśamudaraṃ tasmai virāje praṇamāmyaham |saṃtāpayati yo nityaṃ svabhābhirbhāsayan diśaḥ || 10.59||
ब्रह्मतेजोमयं वश्वं तस्मै सूर्यात्मने नमः ।हव्यं वहति यो नित्यं रौद्री तेजोमयी तनुः ॥ १०.६॥
brahmatejomayaṃ vaśvaṃ tasmai sūryātmane namaḥ |havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ || 10.6||
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ।आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् ॥ १०.६१॥
kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ |āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat || 10.61||
पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः।विभर्त्त्यशेषभूतानि यान्तश्चरति सर्वदा ॥ १०.६२॥
pīyate devatāsaṅghaistasmai somātmane namaḥ|vibharttyaśeṣabhūtāni yāntaścarati sarvadā || 10.62||
शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ।सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ॥ १०.६३॥
śaktirmāheścarī tubhyaṃ tasmai vāyvātmane namaḥ |sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ || 10.63||
आत्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ।यः शते शेषशयने विश्वमावृत्य मायया ॥ १०.६४॥
ātmanyavasthitastasmai caturvaktrātmane namaḥ |yaḥ śate śeṣaśayane viśvamāvṛtya māyayā || 10.64||
स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः । विभर्त्ति शिरसा नित्यं द्विसप्तभुवनात्मकम्॥ १०.६५॥
svātmānubhūtiyogena tasmai viśvātmane namaḥ | vibhartti śirasā nityaṃ dvisaptabhuvanātmakam|| 10.65||
ब्रह्माण्डं योऽखिलाधारस्तस्मै शेषात्मने नमः । यः परान्ते परानन्दं पीत्वा देव्यैकसाक्षिकम् ॥ १०.६६॥
brahmāṇḍaṃ yo'khilādhārastasmai śeṣātmane namaḥ | yaḥ parānte parānandaṃ pītvā devyaikasākṣikam || 10.66||
नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः । योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः॥ १०.६७॥
nṛtyatyanantamahimā tasmai rudrātmane namaḥ | yo'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ|| 10.67||
यस्य केशेषु जीमूताः नद्यः सर्वांगसन्धिषु। कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः॥ १०.६८॥
yasya keśeṣu jīmūtāḥ nadyaḥ sarvāṃgasandhiṣu| kukṣau samudraścatvārastasmai toyātmane namaḥ|| 10.68||
तं सर्वसाक्षिणं देवं नमस्ये विश्वतस्तनुम् ।यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः ॥ १०.६९॥
taṃ sarvasākṣiṇaṃ devaṃ namasye viśvatastanum |yaṃ vinindrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ || 10.69||
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ।यया संतरते मायां योगी संक्षीणकल्मषः ॥ १०.७॥
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ |yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ || 10.7||
अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ।यस्य भासा विभातीदमद्वयं तमसः परम् ॥ १०.७१॥
apārataraparyantāṃ tasmai vidyātmane namaḥ |yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param || 10.71||
प्रपद्ये तत् परं तत्त्वं तद्रूपं पारमेश्वरम् ।नित्यानन्दं निराधारं निष्कलं परमं शिवम् ॥ १०.७२॥
prapadye tat paraṃ tattvaṃ tadrūpaṃ pārameśvaram |nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam || 10.72||
प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ।एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः ॥ १०.७३॥
prapadye paramātmānaṃ bhavantaṃ parameśvaram |evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ || 10.73||
प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ।ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् ॥ १०.७४॥
prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam |tatastasmai mahādevo divyaṃ yogamanuttamam || 10.74||
ऐश्वरं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ।कराभ्यां कोमलाभ्यां च संस्पृश्य प्रणतार्तिहा ॥ १०.७५॥
aiśvaraṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ |karābhyāṃ komalābhyāṃ ca saṃspṛśya praṇatārtihā || 10.75||
व्याजहरा स्वयं देवः सोऽनुगृह्य पितामहम् ।यत्त्वयाऽभ्यर्थितं ब्रह्मन् पुत्रत्वे भवता मम ॥ १०.७६॥
vyājaharā svayaṃ devaḥ so'nugṛhya pitāmaham |yattvayā'bhyarthitaṃ brahman putratve bhavatā mama || 10.76||
कृतं मया तत्सकलं सृजस्व विविधं जगत् ।त्रिधा भिन्नोऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया ॥ १०.७७॥
kṛtaṃ mayā tatsakalaṃ sṛjasva vividhaṃ jagat |tridhā bhinno'smyahaṃ brahman brahmaviṣṇuharākhyayā || 10.77||
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः । स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः ॥ १०.७८॥
sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ | sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ || 10.78||
ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः । तस्य देवादिदेवस्य शंभोर्हृदयदेशतः ॥ १०.७९॥
mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ | tasya devādidevasya śaṃbhorhṛdayadeśataḥ || 10.79||
संबभूवाथ रुद्रो वा सोहं तस्य परा तनुः । ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः ॥ १०.८॥
saṃbabhūvātha rudro vā sohaṃ tasya parā tanuḥ | brahmaviṣṇuśivā brahman sargasthityantahetavaḥ || 10.8||
विभज्यात्मानमेकोऽपि स्वेच्छया शंकरः स्थितः । तथान्यानि च रूपाणि मम मायाकृतानि च ॥ १०.८१॥
vibhajyātmānameko'pi svecchayā śaṃkaraḥ sthitaḥ | tathānyāni ca rūpāṇi mama māyākṛtāni ca || 10.81||
निरूपः केवलः स्वच्छो महादेवः स्वभावतः । एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः ॥ १०.८२॥
nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ | ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ || 10.82||
माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा । तस्या एव परां मूर्ति मामवेहि पितामह ॥ १०.८३॥
māheśvarī trinayanā yogināṃ śāntidā sadā | tasyā eva parāṃ mūrti māmavehi pitāmaha || 10.83||
शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् । सोऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् ॥ १०.८४॥
śāśvataiśvaryavijñānatejoyogasamanvitām | so'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam || 10.84||
कालो भूत्वा न मनसा मामन्योऽभिभविष्यति । यदा यदा हि मां नित्यं विचिन्तयसि पद्मज ॥ १०.८५॥
kālo bhūtvā na manasā māmanyo'bhibhaviṣyati | yadā yadā hi māṃ nityaṃ vicintayasi padmaja || 10.85||
तदा तदा मे सान्निध्यं भविष्यति तवानघ । एतावदुक्त्वा ब्रह्माणं सोऽभिवन्द्य गुरुं हरः ॥ १०.८६॥
tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha | etāvaduktvā brahmāṇaṃ so'bhivandya guruṃ haraḥ || 10.86||
सहैव मानसैः पुत्रैः क्षणादन्तरधीयत । सोऽपि योगं समास्थाय ससर्ज विविधं जगत् ॥ ११०.८७॥
sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata | so'pi yogaṃ samāsthāya sasarja vividhaṃ jagat || 110.87||
नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः । मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ॥ १०.८८॥
nārāyaṇākhyo bhagavān yathāpūrvaṃ prijāpatiḥ | marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum || 10.88||
दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १०.८९॥
dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā | nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ || 10.89||
सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः । संकल्पंचैव धर्मंच युगधर्मांश्च शाश्वतान् ॥ १०.९॥
sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ | saṃkalpaṃcaiva dharmaṃca yugadharmāṃśca śāśvatān || 10.9||
स्थानाभिमानिनः सर्वान्यथा ते कथितं पुरा । ॥ ॥
sthānābhimāninaḥ sarvānyathā te kathitaṃ purā | || ||
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमोऽध्यायः ॥ १०॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge deśamo'dhyāyaḥ || 10||
ॐ श्री परमात्मने नमः