| |
|

This overlay will guide you through the buttons:

श्रीकूर्म उवाच ।
गते महेश्वरे देवे सोधिवासं पितामहः । तदेव सुमहत्पद्मं भेजे नाभिसमुत्थितम् ॥ १०.१॥
gate maheśvare deve sodhivāsaṃ pitāmahaḥ . tadeva sumahatpadmaṃ bheje nābhisamutthitam .. 10.1..
अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ । महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥ १०.२॥
atha dīrgheṇa kālena tatrāpratimapauruṣau . mahāsurau samāyātau bhrātarau madhukaiṭabhau .. 10.2..
क्रोधेन महताविष्टौ महापर्वतविग्रहौ । कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥ १०.३॥
krodhena mahatāviṣṭau mahāparvatavigrahau . karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ .. 10.3..
तावागतौ समीक्ष्याह नारायणमजो विभुः । त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥ १०.४॥
tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ . trailokyakaṇṭakāvetāvasurau hantumarhasi .. 10.4..
तदस्य वचनं श्रुत्वा हरिर्नारायणः प्रभुः । आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥ १०.५॥
tadasya vacanaṃ śrutvā harirnārāyaṇaḥ prabhuḥ . ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau .. 10.5..
तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद् द्विजाः । व्यजयत् कैटभं जिष्णुः विष्णुश्च व्यजयन्मधुम् ॥ १०.६॥
tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ . vyajayat kaiṭabhaṃ jiṣṇuḥ viṣṇuśca vyajayanmadhum .. 10.6..
ततः पद्मासनासीनं जगन्नाथं पितामहम् । बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥ १०.७॥
tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham . babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ .. 10.7..
अस्मान्मयोह्यमानस्त्वं पद्मादवतर प्रभो । नाहं भवन्तं शक्नोमि वोढुं तेजोमयं गुरुम् ॥ १०.८॥
asmānmayohyamānastvaṃ padmādavatara prabho . nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejomayaṃ gurum .. 10.8..
ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः । अवाच वैष्णवीं निद्रामेकीभूतोऽथ विष्णुना ॥ १०.९॥
tato'vatīrya viśvātmā dehamāviśya cakriṇaḥ . avāca vaiṣṇavīṃ nidrāmekībhūto'tha viṣṇunā .. 10.9..
सहस्त्रशीर्षनयनः शङ्खचक्रगदाधरः । ब्रह्मा नारायणाख्योऽसौ सुष्वाप सलिले तदा ॥ १०.१॥
sahastraśīrṣanayanaḥ śaṅkhacakragadādharaḥ . brahmā nārāyaṇākhyo'sau suṣvāpa salile tadā .. 10.1..
सोऽनुभूय चिरं कालमानन्दं परमात्मनः । अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम् ॥ १०.११॥
so'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ . anādyanantamadvaitaṃ svātmānaṃ brahmasaṃjñitam .. 10.11..
ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः । ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥ १०.१२॥
tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ . sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ .. 10.12..
पुरस्तादसृजद्देवः सनन्दं सनकं तथा । ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥ १०.१३॥
purastādasṛjaddevaḥ sanandaṃ sanakaṃ tathā . ṛbhuṃ sanatkumāraṃ ca purvajaṃ taṃ sanātanam .. 10.13..
ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः । विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥ १०.१४॥
te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ . viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim .. 10.14..
तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः । बभूव नष्टचेता वै मायया परमेष्ठिनः ॥ १०.१५॥
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ . babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ .. 10.15..
ततः पुराणपुरुषो जगन्मूर्ति सनातनः। व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥ १०.१६॥
tataḥ purāṇapuruṣo jaganmūrti sanātanaḥ. vyājahārātmanaḥ putraṃ mohanāśāya padmajam .. 10.16..
विष्णुरुवाच ।
कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः । यदुक्तवानात्मनोऽसौ पुत्रत्वे तव शंकरः ॥ १०.१७॥
kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ . yaduktavānātmano'sau putratve tava śaṃkaraḥ .. 10.17..
प्रयुक्तवान् मनो योऽसौ पुत्रत्वेन तु शङ्करःअवाप संज्ञां गोविन्दात् पद्मयोनिः पितामहः ॥ १०.१८॥
prayuktavān mano yo'sau putratvena tu śaṅkaraḥavāpa saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ .. 10.18..
प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् । तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत॥ १०.१९॥
prajāḥ straṣṭumanāstepe tapaḥ paramaduścaram . tasyaivaṃ tapyamānasya na kiñcit samavartata.. 10.19..
ततो दीर्घेण कालेन दुःखात्क्रोधोऽभ्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ १०.२॥
tato dīrgheṇa kālena duḥkhātkrodho'bhyajāyata . krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ .. 10.2..
ततस्तेभ्योऽश्रुबिन्दुभ्य भूताः प्रेतास्तथाभवन् । सर्वांस्तान्ग्रतो दृष्ट्वा ब्रह्मात्मानमनिन्दत॥ १०.२१॥
tatastebhyo'śrubindubhya bhūtāḥ pretāstathābhavan . sarvāṃstāngrato dṛṣṭvā brahmātmānamanindata.. 10.21..
जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः । तदा प्राणमयो रुद्रः प्रादुरसीत् प्रभोर्मुखात्॥ १०.२२॥
jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ . tadā prāṇamayo rudraḥ prādurasīt prabhormukhāt.. 10.22..
सहस्त्रादित्यसंकाशो युगान्तदहनोपमः । रुरोद सुस्वरं घोरं देवदेवः स्वयं शिवः॥ १०.२३॥
sahastrādityasaṃkāśo yugāntadahanopamaḥ . ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ.. 10.23..
रोदमानं ततो ब्रह्मा मा रोदीरित्यभाषत । रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥ १०.२४॥
rodamānaṃ tato brahmā mā rodīrityabhāṣata . rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi .. 10.24..
अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् । स्थानानि तेषामष्टानां ददौ लोकपितामहः ॥ १०.२५॥
anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān . sthānāni teṣāmaṣṭānāṃ dadau lokapitāmahaḥ .. 10.25..
भवः शर्वस्तथेशानः पशूनां पतिरेव च । भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥ १०.२६॥
bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca . bhīmaścogro mahādevastāni nāmāni sapta vai .. 10.26..
सूर्यो जलं मही वह्निर्वायुराकाशमेव च । दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः ॥ १०.२७॥
sūryo jalaṃ mahī vahnirvāyurākāśameva ca . dīkṣito brāhmaṇaścandra ityetā aṣṭamūrttayaḥ .. 10.27..
स्थानेष्वेतेषु ये रुद्रान् ध्यायन्ति प्रणमन्ति च । तेषामष्टतनुर्देवो ददाति परमं पदम् ॥ १०.२८॥
sthāneṣveteṣu ye rudrān dhyāyanti praṇamanti ca . teṣāmaṣṭatanurdevo dadāti paramaṃ padam .. 10.28..
सुवर्चला तथैवोमा विकेशी च शिवा तथा । स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥ १०.२९॥
suvarcalā tathaivomā vikeśī ca śivā tathā . svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ .. 10.29..
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥ १०.३॥
śanaiścarastathā śukro lohitāṅgo manojavaḥ . skandaḥ sargo'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ .. 10.3..
एवंप्रकारो भगवान् देवदेवो महेश्वरः । प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥ १०.३१॥
evaṃprakāro bhagavān devadevo maheśvaraḥ . prajādharmaṃ ca kāma ca tyaktvā vairāgyamāśritaḥ .. 10.31..
आत्मन्याधाय चात्मानमैश्वरं भावमास्थितः । पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥ १०.३२॥
ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ . pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam .. 10.32..
प्रजाः सृजति चादिष्टो ब्रह्मणा नीललोहितः । स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥ १०.३३॥
prajāḥ sṛjati cādiṣṭo brahmaṇā nīlalohitaḥ . svātmanā sadṛśān rudrān sasarja manasā śivaḥ .. 10.33..
कपरछ्दिनो निरातङ्कान् नीलकण्ठान् पिनाकिनः । त्रिशूलहस्तानुद्रिक्तान् महानन्दांस्त्रिलोचनान् ॥ १०.३४॥
kaparachdino nirātaṅkān nīlakaṇṭhān pinākinaḥ . triśūlahastānudriktān mahānandāṃstrilocanān .. 10.34..
जरामरणनिर्मुक्तान् महावृषभवाहनान् । वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान्प्रभुः ॥ १०.३५॥
jarāmaraṇanirmuktān mahāvṛṣabhavāhanān . vītarāgāṃśca sarvajñān koṭikoṭiśatānprabhuḥ .. 10.35..
तान्दृष्ट्वा विविधान्रुद्रान्निर्मलान्नीललोहितान् । जरामरणनिर्मुक्तान् व्याजहर हरं गुरुः ॥ १०.३६॥
tāndṛṣṭvā vividhānrudrānnirmalānnīlalohitān . jarāmaraṇanirmuktān vyājahara haraṃ guruḥ .. 10.36..
मा स्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः । अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥ १०.३७॥
mā srākṣīrīdṛśīrdeva prajā mṛtyuvivarjitāḥ . anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ .. 10.37..
ततस्तमाह भगवान् कपर्दी कामशासनः । नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ १०.३८॥
tatastamāha bhagavān kapardī kāmaśāsanaḥ . nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ .. 10.38..
ततः प्रभृति देवोऽसौ न प्रसूतेऽशुभाः प्रजाः । स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत । ॥ १०.३९॥
tataḥ prabhṛti devo'sau na prasūte'śubhāḥ prajāḥ . svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata . .. 10.39..
स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः । ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः॥ १०.४॥
sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ . jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ.. 10.4..
द्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे॥ १०.४१॥
draṣṭṛtvamātmasaṃbodho hyadhiṣṭhātṛtvameva ca . avyayāni daśaitāni nityaṃ tiṣṭhanti śaṃkare.. 10.41..
एवं स शंकरः साक्षात्पिनाकी परमेश्वरः । ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम्॥ १०.४२॥
evaṃ sa śaṃkaraḥ sākṣātpinākī parameśvaraḥ . tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam.. 10.42..
सहैव मानसैः रुद्रैः प्रीतिविस्फारलोचनः । ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा ॥ १०.४३॥
sahaiva mānasaiḥ rudraiḥ prītivisphāralocanaḥ . jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā .. 10.43..
तुष्टाव जगतामीशं कृत्वा शिरसि चाञ्जलिम् ॥ ॥
tuṣṭāva jagatāmīśaṃ kṛtvā śirasi cāñjalim .. ..
ब्रह्मोवाच ।
नमस्तेऽस्तु महादेव नमस्ते परमेश्वर॥ १०.४४॥
namaste'stu mahādeva namaste parameśvara.. 10.44..
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे । नमोऽस्तु ते महेशाय नमः शान्ताय हेतवे ॥ १०.४५॥
namaḥ śivāya devāya namaste brahmarūpiṇe . namo'stu te maheśāya namaḥ śāntāya hetave .. 10.45..
प्रधानपुरुषेशाय योगाधिपतये नमः । नमः कालाय रुद्राय महाग्रासाय शूलिने ॥ १०.४६॥
pradhānapuruṣeśāya yogādhipataye namaḥ . namaḥ kālāya rudrāya mahāgrāsāya śūline .. 10.46..
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः । नमस्त्रिमूर्त्तये तुभ्यं ब्रह्मणो जनकाय ते ॥ १०.४७॥
namaḥ pinākahastāya trinetrāya namo namaḥ . namastrimūrttaye tubhyaṃ brahmaṇo janakāya te .. 10.47..
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने । नमो वेदरहस्याय कालकालाय ते नमः ॥ १०.४८॥
brahmavidyādhipataye brahmavidyāpradāyine . namo vedarahasyāya kālakālāya te namaḥ .. 10.48..
वेदान्तसारसाराय नमो वेदात्ममूर्त्तये । नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः ॥ १०.४९॥
vedāntasārasārāya namo vedātmamūrttaye . namo buddhāya śuddhāya yogināṃ gurave namaḥ .. 10.49..
प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते । नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः ॥ १०.५॥
prahīṇaśokairvividhairbhūtaiḥ varivṛtāya te . namo brahmaṇyadevāya brahmādhipataye namaḥ .. 10.5..
त्र्यम्बकायदिदेवाय नमस्ते परमेष्ठिने । नमो दिग्वाससे तुभ्यं नमो मुण्डाय दण्डिने ॥ १०.५१॥
tryambakāyadidevāya namaste parameṣṭhine . namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine .. 10.51..
अनादिमलहीनाय ज्ञानगम्याय ते नमः । नमस्ताराय तीर्थाय नमो योगर्द्धिहेतवे ॥ ११०.५२॥
anādimalahīnāya jñānagamyāya te namaḥ . namastārāya tīrthāya namo yogarddhihetave .. 110.52..
नमो धर्माधिगम्याय योगगम्याय ते नमः । नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः॥ १०.५३॥
namo dharmādhigamyāya yogagamyāya te namaḥ . namaste niṣprapañcāya nirābhāsāya te namaḥ.. 10.53..
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने । त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् ॥ १०.५४॥
brahmaṇe viśvarūpāya namaste paramātmane . tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam .. 10.54..
त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय । त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः । १०.५५॥ ॥
tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya . tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ . 10.55.. ..
परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ।त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः ॥ १०.५६॥
parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ .tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ .. 10.56..
त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ।भूमिरापोऽनलो वायुर्व्योमाहङ्कार एव च ॥ १०.५७॥
tvameva puruṣo'nantaḥ pradhānaṃ prakṛtistathā .bhūmirāpo'nalo vāyurvyomāhaṅkāra eva ca .. 10.57..
यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ।यस्य द्यौरभवन्मूर्द्धा पादौ पृथ्वी दिशो भुजाः ॥ १०.५८॥
yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam .yasya dyaurabhavanmūrddhā pādau pṛthvī diśo bhujāḥ .. 10.58..
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ।संतापयति यो नित्यं स्वभाभिर्भासयन् दिशः ॥ १०.५९॥
ākāśamudaraṃ tasmai virāje praṇamāmyaham .saṃtāpayati yo nityaṃ svabhābhirbhāsayan diśaḥ .. 10.59..
ब्रह्मतेजोमयं वश्वं तस्मै सूर्यात्मने नमः ।हव्यं वहति यो नित्यं रौद्री तेजोमयी तनुः ॥ १०.६॥
brahmatejomayaṃ vaśvaṃ tasmai sūryātmane namaḥ .havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ .. 10.6..
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ।आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् ॥ १०.६१॥
kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ .āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat .. 10.61..
पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः।विभर्त्त्यशेषभूतानि यान्तश्चरति सर्वदा ॥ १०.६२॥
pīyate devatāsaṅghaistasmai somātmane namaḥ.vibharttyaśeṣabhūtāni yāntaścarati sarvadā .. 10.62..
शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ।सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ॥ १०.६३॥
śaktirmāheścarī tubhyaṃ tasmai vāyvātmane namaḥ .sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ .. 10.63..
आत्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ।यः शते शेषशयने विश्वमावृत्य मायया ॥ १०.६४॥
ātmanyavasthitastasmai caturvaktrātmane namaḥ .yaḥ śate śeṣaśayane viśvamāvṛtya māyayā .. 10.64..
स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः । विभर्त्ति शिरसा नित्यं द्विसप्तभुवनात्मकम्॥ १०.६५॥
svātmānubhūtiyogena tasmai viśvātmane namaḥ . vibhartti śirasā nityaṃ dvisaptabhuvanātmakam.. 10.65..
ब्रह्माण्डं योऽखिलाधारस्तस्मै शेषात्मने नमः । यः परान्ते परानन्दं पीत्वा देव्यैकसाक्षिकम् ॥ १०.६६॥
brahmāṇḍaṃ yo'khilādhārastasmai śeṣātmane namaḥ . yaḥ parānte parānandaṃ pītvā devyaikasākṣikam .. 10.66..
नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः । योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः॥ १०.६७॥
nṛtyatyanantamahimā tasmai rudrātmane namaḥ . yo'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ.. 10.67..
यस्य केशेषु जीमूताः नद्यः सर्वांगसन्धिषु। कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः॥ १०.६८॥
yasya keśeṣu jīmūtāḥ nadyaḥ sarvāṃgasandhiṣu. kukṣau samudraścatvārastasmai toyātmane namaḥ.. 10.68..
तं सर्वसाक्षिणं देवं नमस्ये विश्वतस्तनुम् ।यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः ॥ १०.६९॥
taṃ sarvasākṣiṇaṃ devaṃ namasye viśvatastanum .yaṃ vinindrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ .. 10.69..
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ।यया संतरते मायां योगी संक्षीणकल्मषः ॥ १०.७॥
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ .yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ .. 10.7..
अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ।यस्य भासा विभातीदमद्वयं तमसः परम् ॥ १०.७१॥
apārataraparyantāṃ tasmai vidyātmane namaḥ .yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param .. 10.71..
प्रपद्ये तत् परं तत्त्वं तद्रूपं पारमेश्वरम् ।नित्यानन्दं निराधारं निष्कलं परमं शिवम् ॥ १०.७२॥
prapadye tat paraṃ tattvaṃ tadrūpaṃ pārameśvaram .nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam .. 10.72..
प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ।एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः ॥ १०.७३॥
prapadye paramātmānaṃ bhavantaṃ parameśvaram .evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ .. 10.73..
प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ।ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् ॥ १०.७४॥
prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam .tatastasmai mahādevo divyaṃ yogamanuttamam .. 10.74..
ऐश्वरं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ।कराभ्यां कोमलाभ्यां च संस्पृश्य प्रणतार्तिहा ॥ १०.७५॥
aiśvaraṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ .karābhyāṃ komalābhyāṃ ca saṃspṛśya praṇatārtihā .. 10.75..
व्याजहरा स्वयं देवः सोऽनुगृह्य पितामहम् ।यत्त्वयाऽभ्यर्थितं ब्रह्मन् पुत्रत्वे भवता मम ॥ १०.७६॥
vyājaharā svayaṃ devaḥ so'nugṛhya pitāmaham .yattvayā'bhyarthitaṃ brahman putratve bhavatā mama .. 10.76..
कृतं मया तत्सकलं सृजस्व विविधं जगत् ।त्रिधा भिन्नोऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया ॥ १०.७७॥
kṛtaṃ mayā tatsakalaṃ sṛjasva vividhaṃ jagat .tridhā bhinno'smyahaṃ brahman brahmaviṣṇuharākhyayā .. 10.77..
सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः । स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः ॥ १०.७८॥
sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ . sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ .. 10.78..
ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः । तस्य देवादिदेवस्य शंभोर्हृदयदेशतः ॥ १०.७९॥
mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ . tasya devādidevasya śaṃbhorhṛdayadeśataḥ .. 10.79..
संबभूवाथ रुद्रो वा सोहं तस्य परा तनुः । ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः ॥ १०.८॥
saṃbabhūvātha rudro vā sohaṃ tasya parā tanuḥ . brahmaviṣṇuśivā brahman sargasthityantahetavaḥ .. 10.8..
विभज्यात्मानमेकोऽपि स्वेच्छया शंकरः स्थितः । तथान्यानि च रूपाणि मम मायाकृतानि च ॥ १०.८१॥
vibhajyātmānameko'pi svecchayā śaṃkaraḥ sthitaḥ . tathānyāni ca rūpāṇi mama māyākṛtāni ca .. 10.81..
निरूपः केवलः स्वच्छो महादेवः स्वभावतः । एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः ॥ १०.८२॥
nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ . ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ .. 10.82..
माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा । तस्या एव परां मूर्ति मामवेहि पितामह ॥ १०.८३॥
māheśvarī trinayanā yogināṃ śāntidā sadā . tasyā eva parāṃ mūrti māmavehi pitāmaha .. 10.83..
शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् । सोऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् ॥ १०.८४॥
śāśvataiśvaryavijñānatejoyogasamanvitām . so'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam .. 10.84..
कालो भूत्वा न मनसा मामन्योऽभिभविष्यति । यदा यदा हि मां नित्यं विचिन्तयसि पद्मज ॥ १०.८५॥
kālo bhūtvā na manasā māmanyo'bhibhaviṣyati . yadā yadā hi māṃ nityaṃ vicintayasi padmaja .. 10.85..
तदा तदा मे सान्निध्यं भविष्यति तवानघ । एतावदुक्त्वा ब्रह्माणं सोऽभिवन्द्य गुरुं हरः ॥ १०.८६॥
tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha . etāvaduktvā brahmāṇaṃ so'bhivandya guruṃ haraḥ .. 10.86..
सहैव मानसैः पुत्रैः क्षणादन्तरधीयत । सोऽपि योगं समास्थाय ससर्ज विविधं जगत् ॥ ११०.८७॥
sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata . so'pi yogaṃ samāsthāya sasarja vividhaṃ jagat .. 110.87..
नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः । मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ॥ १०.८८॥
nārāyaṇākhyo bhagavān yathāpūrvaṃ prijāpatiḥ . marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum .. 10.88..
दक्षमत्रिं वसिष्ठं च सोऽसृजद् योगविद्यया । नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ १०.८९॥
dakṣamatriṃ vasiṣṭhaṃ ca so'sṛjad yogavidyayā . nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ .. 10.89..
सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः । संकल्पंचैव धर्मंच युगधर्मांश्च शाश्वतान् ॥ १०.९॥
sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ . saṃkalpaṃcaiva dharmaṃca yugadharmāṃśca śāśvatān .. 10.9..
स्थानाभिमानिनः सर्वान्यथा ते कथितं पुरा । ॥ ॥
sthānābhimāninaḥ sarvānyathā te kathitaṃ purā . .. ..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमोऽध्यायः ॥ १०॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge deśamo'dhyāyaḥ .. 10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In