अथ देवीमाहात्म्यम् । सूत उवाच ।
इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् । विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १२.१॥
ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam | viṣṇunā punarevainaṃ praṇatā harim || 12.1||
ऋषयः ऊचुः
कैषा भगवती देवी शंकरार्द्धशरीरिणी । शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १२.२॥
kaiṣā bhagavatī devī śaṃkarārddhaśarīriṇī | śivā satī haimavatī yathāvadbrūhi pṛcchatām || 12.2||
तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १२.३॥
teṣāṃ tadvacanaṃ śrutvā munīnāṃ puruṣottamaḥ | pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam || 12.3||
श्रीकूर्म उवाच
पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभने । रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ १२.४॥
purā pitāmahenoktaṃ merupṛṣṭhe suśobhane | rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ || 12.4||
सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ १२.५॥
sāṃkhyānāṃ paramaṃ sāṃkhyaṃ brahmavijñānamuttamam | saṃsārārṇavamagnānāṃ jantūnāmekamocanam || 12.5||
या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा । व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ १२.६॥
yā sā māheśvarī śaktirjñānarūpā'tilālasā | vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā || 12.6||
शिवा सर्वगताऽनान्ता गुणातीतातिनिष्कला । एकानेकविभागस्था ज्ञानरूपाऽतिलालसा ॥ १२.७॥
śivā sarvagatā'nāntā guṇātītātiniṣkalā | ekānekavibhāgasthā jñānarūpā'tilālasā || 12.7||
अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ १२.८॥
ananyā niṣkale tattve saṃsthitā tasya tejasā | svābhāvikī ca tanmūlā prabhā bhānorivāmalā || 12.8||
एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ १२.९॥
ekā māheśvarī śaktiranekopādhiyogataḥ | parāvareṇa rūpeṇa krīḍate tasya sannidhau || 12.9||
सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ १२.१॥
seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat | na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ || 12.1||
चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात्तस्याः श्रृणुध्वं मुनिपुंगवाः ॥ १२.११॥
catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ | adhiṣṭhānavaśāttasyāḥ śrṛṇudhvaṃ munipuṃgavāḥ || 12.11||
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ १२.१२॥
śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ smṛtāḥ | caturvyūhastato devaḥ procyate parameśvaraḥ || 12.12||
अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १२.१३॥
anayā parayā devaḥ svātmānandaṃ samaśnute | caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ || 12.13||
अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ १२.१४॥
asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat | tatsambandhādanantāyā rudreṇa paramātmanā || 12.14||
सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १२.१५॥
saiṣā sarveśvarī devī sarvabhūtapravartikā | procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ || 12.15||
तत्र सर्वमिदं प्रोतमोतंचैवाखिलं जगत् । स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १२.१६॥
tatra sarvamidaṃ protamotaṃcaivākhilaṃ jagat | sa kālo'gnirharo rudro gīyate vedavādibhiḥ || 12.16||
कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १२.१७॥
kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ | sarve kālasya vaśagā na kālaḥ kasyacid vaśe || 12.17||
प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहंकृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १२.१८॥
pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṃkṛtiḥ | kālenānyāni tattvāni samāviṣṭāni yoginā || 12.18||
तस्य सर्वजगन्मूर्तिः शक्तिर्मायेति विश्रुता । तदेयं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १२.१९॥
tasya sarvajaganmūrtiḥ śaktirmāyeti viśrutā | tadeyaṃ bhrāmayedīśo māyāvī puruṣottamaḥ || 12.19||
सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूपं महेशस्य सर्वदा संप्रकाशयेत् ॥ १२.२॥
saiṣā māyātmikā śaktiḥ sarvākārā sanātanī | vaiśvarūpaṃ maheśasya sarvadā saṃprakāśayet || 12.2||
अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ १२.२१॥
anyāśca śaktayo mukhyāstasya devasya nirmitāḥ | jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam || 12.21||
सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनश्वराः॥ १२.२२॥
sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ | māyayaivātha viprendrāḥ sā cānādiranaśvarāḥ|| 12.22||
सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ १२.२३॥
sarvaśaktyātmikā māyā durnivārā duratyayā | māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ || 12.23||
करोति कालः सकलं संहरेत् काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ १२.२४॥
karoti kālaḥ sakalaṃ saṃharet kāla eva hi | kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat || 12.24||
लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ १२.२५॥
labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ | anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ || 12.25||
प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ १२.२६॥
pradhānaṃ puruṣo māyā māyā caivaṃ prapadyate | ekā sarvagatānantā kevalā niṣkalā śivā || 12.26||
एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ १२.२७॥
ekā śaktiḥ śivaiko'pi śaktimānucyate śivaḥ | śaktayaḥ śaktimanto'nye sarvaśaktisamudbhavāḥ || 12.27||
शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदंचानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ १२.२८॥
śaktiśaktimatorbhedaṃ vadanti paramārthataḥ | abhedaṃcānupaśyanti yoginastattvacintakāḥ || 12.28||
शक्तयो गिरजा देवी शक्तिमानथ शंकरः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ १२.२९॥
śaktayo girajā devī śaktimānatha śaṃkaraḥ | viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ || 12.29||
भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ १२.३॥
bhogyā viśveśvarī devī maheśvarapativratā | procyate bhagavān bhoktā kapardī nīlalohitaḥ || 12.3||
मन्ता विश्वेश्वरो देवः शंकरो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ १२.३१॥
mantā viśveśvaro devaḥ śaṃkaro manmathāntakaḥ | procyate matirīśānī mantavyā ca vicārataḥ || 12.31||
इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ १२.३२॥
ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam | procyate sarvavedeṣu munibhistattvadarśibhiḥ || 12.32||
एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवीदेषु निश्चितं ब्रह्मवादिभिः ॥ १२.३३॥
etatpradarśitaṃ divyaṃ devyā māhātmyamuttamam | sarvavedāntavīdeṣu niścitaṃ brahmavādibhiḥ || 12.33||
एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२.३४॥
ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam | yoginastatprapaśyanti mahādevyāḥ paraṃ padam || 12.34||
आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२.३५॥
ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param | yoginastatprapaśyanti mahādevyāḥ paraṃ padam || 12.35||
परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ १२.३६॥
parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam | anantaprakṛtau līnaṃ devyāstatparamaṃ padam || 12.36||
शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्ततपरमं पदम् ॥ १२.३७॥
śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam | ātmopalabdhiviṣayaṃ devyāstataparamaṃ padam || 12.37||
सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ १२.३८॥
saiṣā dhātrī vidhātrī ca paramānandamicchatām | saṃsāratāpānakhilānnihantīśvarasaṃśrayā || 12.38||
तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥ १२.३९॥
tasmādvimuktimanvicchan pārvatīṃ parameśvarīm | āśrayetsarvabhūtānāmātmabhūtāṃ śivātmikām || 12.39||
लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरन् । सभार्यः शरणं यातः पार्वतीं परमेश्वरीम् ॥ १२.४॥
labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaran | sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm || 12.4||
तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ १२.४१॥
tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām | menā himavataḥ patnī prāhedaṃ parvateśvaram || 12.41||
मेनोवाच
पश्य बालामिमां राजन्राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसावयोः ॥ १२.४२॥
paśya bālāmimāṃ rājanrājīvasadṛśānanām | hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ || 12.42||
सोऽपि दृष्ट्वा ततः देवीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्रां त्रिनेत्रामतिलालसाम् ॥ १२.४३॥
so'pi dṛṣṭvā tataḥ devīṃ taruṇādityasannibhām | kapardinīṃ caturvakrāṃ trinetrāmatilālasām || 12.43||
अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ १२.४४॥
aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām | nirguṇāṃ saguṇāṃ sākṣātsadasadvyaktivarjitām || 12.44||
प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ १२.४५॥
praṇamya śirasā bhūmau tejasā cātivihvalaḥ | bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm || 12.45||
हिमवानुवाच
का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ १२.४६॥
kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite | na jāne tvāmahaṃ vatse yathāvadbrūhi pṛcchate || 12.46||
गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ १२.४७॥
girīndravacanaṃ śrutvā tataḥ sā parameśvarī | vyājahāra mahāśailaṃ yogināmabhayapradā || 12.47||
देव्युवाच
मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ १२.४८॥
māṃ viddhi paramāṃ śaktiṃ parameśvarasamāśrayām | ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ || 12.48||
अहं वै सर्वभावानात्मा सर्वान्तरा शिवा । ॥ १२.४९॥
ahaṃ vai sarvabhāvānātmā sarvāntarā śivā | || 12.49||
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका । अनन्ताऽनन्तमहिमा संसारार्णवतारिणी॥ १२.५॥
śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā | anantā'nantamahimā saṃsārārṇavatāriṇī|| 12.5||
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् । एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ॥ १२.५१॥
divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram | etāvaduktvā vijñānaṃ dattvā himavate svayam || 12.51||
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् । कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ॥ १२.५२॥
svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram | koṭisūryapritīkāśaṃ tejobimbaṃ nirākulam || 12.52||
ज्वालामालासहस्राढ्यं कालानलशतोपमम्। दंष्ट्राकरालं दुर्द्धर्षं जटामणडलमण्डितम्॥ १२.५३॥
jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam| daṃṣṭrākarālaṃ durddharṣaṃ jaṭāmaṇaḍalamaṇḍitam|| 12.53||
किरीटिनं गदाहस्तं शङ्कचक्रधरं तथा। त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ १२.५४॥
kirīṭinaṃ gadāhastaṃ śaṅkacakradharaṃ tathā| triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam || 12.54||
प्रशान्तं सोम्यवदनमनन्ताश्चर्यसंयुतम्। चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ १२.५५॥
praśāntaṃ somyavadanamanantāścaryasaṃyutam| candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham || 12.55||
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १२.५६॥
kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam | divyamālyāmbaradharaṃ divyagandhānulepanam || 12.56||
शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ १२.५७॥
śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam | aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param || 12.57||
सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ १२.५८॥
sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam | brahmondropendrayogīndrairvandyamānapadāmbujam || 12.58||
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १२.५९॥
sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham | sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram || 12.59||
दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ १२.६॥
dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param | bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ || 12.6||
आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ १२.६१॥
ātmanyādhāya cātmānamoṅkāraṃ samanusmaran | nāmnāmaṣṭasahasreṇa tuṣṭāva parameśvarīm || 12.61||
हिमवानुवाच
शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १२.६२॥
śivomā paramā śaktiranantā niṣkalāmalā | śāntā māheśvarī nityā śāśvatī paramākṣarā || 12.62||
अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ १२.६३॥
acintyā kevalā'nantyā śivātmā paramātmikā | anādiravyayā śuddhā devātmā sarvagā'calā || 12.63||
एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ १२.६४॥
ekānekavibhāgasthā māyātītā sunirmalā | mahāmāheśvarī satyā mahādevī nirañjanā || 12.64||
काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ १२.६५॥
kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā | nandā sarvātmikā vidyā jyotīrūpā'mṛtākṣarā || 12.65||
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ १२.६६॥
śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā | vyomamūrtirvyomalayā vyomādhārā'cyutā'marā || 12.66||
अनादिनिधनाऽमोघा कारणात्माकुलाकुला । स्वतः प्रथमजानाभिरमृतस्यात्मसंश्रया ॥ १२.६७॥
anādinidhanā'moghā kāraṇātmākulākulā | svataḥ prathamajānābhiramṛtasyātmasaṃśrayā || 12.67||
प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ १२.६८॥
prāṇeśvarapriyā mātā mahāmahiṣaghātinī | prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī || 12.68||
महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरीसर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ॥ १२.६९॥
mahāmāyā suduṣpūrā mūlaprakṛtirīśvarīsarvaśaktikalākārā jyotsnā dyormahimāspadā || 12.69||
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा॥ १२.७॥
sarvakāryaniyantrī ca sarvabhūteśvareśvarī | saṃsārayoniḥ sakalā sarvaśaktisamudbhavā|| 12.7||
संसारपोता दुर्वारा दुर्निरीक्ष्य दुरासदा । प्राणशक्तिः प्राणविद्या योगनीपरमा कला॥ १२.७१॥
saṃsārapotā durvārā durnirīkṣya durāsadā | prāṇaśaktiḥ prāṇavidyā yoganīparamā kalā|| 12.71||
महविभूतिदुर्दर्षा मूलप्रकृतिसम्भवा। अनाद्यनन्तविभवा परमाद्यापकर्षिणी॥ १२.७२॥
mahavibhūtidurdarṣā mūlaprakṛtisambhavā| anādyanantavibhavā paramādyāpakarṣiṇī|| 12.72||
सर्गस्थित्यन्तकरणी सुदुर्वाच्यादुरत्यया। शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा॥ १२.७३॥
sargasthityantakaraṇī sudurvācyāduratyayā| śabdayoniḥ śabdamayī nādākhyā nādavigrahā|| 12.73||
अनादिरव्यक्तगुणा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ १२.७४॥
anādiravyaktaguṇā mahānandā sanātanī | ākāśayoniryogasthā mahāyogeśvareśvarī || 12.74||
महामाया सुदुष्पारा मूलप्रकृतिरीश्वरीप्रधानपुरुषातीता प्रधानपुरुषात्मिका॥ १२.७५॥
mahāmāyā suduṣpārā mūlaprakṛtirīśvarīpradhānapuruṣātītā pradhānapuruṣātmikā|| 12.75||
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी । भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ १२.७६॥
purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī | bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā || 12.76||
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥ १२.७७॥
janmamṛtyujarātītā sarvaśaktisamanvitā | vyāpinī cānavacchinnā pradhānānupraveśinī || 12.77||
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता । अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिग्रहा॥ १२.७८॥
kṣetrajñaśaktiravyaktalakṣaṇā malavarjitā | anādimāyāsaṃbhinnā tritattvā prakṛtigrahā|| 12.78||
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥ १२.७९॥
mahāmāyāsamutpannā tāmasī pauruṣī dhruvā | vyaktāvyaktātmikā kṛṣṇā raktā śuklā prasūtikā || 12.79||
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी। सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ॥ १२.८॥
akāryā kāryajananī nityaṃ prasavadharmiṇī| sargapralayanirmuktā sṛṣṭisthityantadharmiṇī || 12.8||
ब्रह्मगर्भा चतुर्विशा पद्मनाभाऽच्युतात्मिका । वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ॥ १२.८१॥
brahmagarbhā caturviśā padmanābhā'cyutātmikā | vaidyutī śāśvatī yonirjaganmāteśvarapriyā || 12.81||
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता । विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ॥ १२.८२॥
sarvādhārā mahārūpā sarvaiśvaryasamanvitā | viśvarūpā mahāgarbhā viśveśecchānuvartinī || 12.82||
महीयसी ब्रह्मयोनिः महालक्ष्मीसमुद्भवामहाविमानमध्यस्था महानिद्रात्महेतुका ॥ १२.८३॥
mahīyasī brahmayoniḥ mahālakṣmīsamudbhavāmahāvimānamadhyasthā mahānidrātmahetukā || 12.83||
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका । अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ॥ १२.८४॥
sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā | anantarūpā'nantasthā devī puruṣamohinī || 12.84||
अनेकाकारसंस्थाना कालत्रयविवर्जिता । ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका॥ १२.८५॥
anekākārasaṃsthānā kālatrayavivarjitā | brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā|| 12.85||
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया । व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ १२.८६॥
brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā | vyaktā prathamajā brāhmī mahatī jñānarūpiṇī || 12.86||
वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ १२.८७॥
vairāgyaiśvaryadharmātmā brahmamūrtirhṛdisthitā | apāṃyoniḥ svayaṃbhūtirmānasī tattvasaṃbhavā || 12.87||
ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १२.८८॥
īśvarāṇī ca śarvāṇī śaṃkarārddhaśarīriṇī | bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā || 12.88||
महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १२.८९॥
maheśvarasamutpannā bhuktimuktiphalapradā | sarveśvarī sarvavandyā nityaṃ muditamānasā || 12.89||
ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ १२.९॥
brahmendropendranamitā śaṃkarecchānuvartinī | īśvarārddhāsanagatā maheśvarapativratā || 12.9||
सकृद्विभाता सर्वार्ति समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १२.९१॥
sakṛdvibhātā sarvārti samudrapariśoṣiṇī | pārvatī himavatputrī paramānandadāyinī || 12.91||
गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १२.९२॥
guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī | sāvitrīkamalā lakṣmīḥ śrīranantorasi sthitā || 12.92||
सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १२.९३॥
sarojanilayā mudrā yoganidrā surārdinī | sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā || 12.93||
वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १२.९४॥
vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā | yogīśvarī brahmavidyā mahāvidyā suśobhanā || 12.94||
गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १२.९५॥
guhyavidyātmavidyā ca dharmavidyātmabhāvitā | svāhā viśvaṃbharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ || 12.95||
नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । पूज्या विभावरी सौम्या भोगिनी भोगशायिनी॥ १२.९६॥
nītiḥ sunītiḥ sukṛtirmādhavī naravāhinī | pūjyā vibhāvarī saumyā bhoginī bhogaśāyinī|| 12.96||
शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ १२.९७॥
śobhā vaṃśakarī lolā mālinī parameṣṭhinī | trailokyasundarī ramyā sundarī kāmacāriṇī || 12.97||
महानुभावा सत्त्वस्था महामहिषमर्दिनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १२.९८॥
mahānubhāvā sattvasthā mahāmahiṣamardinī | padmamālā pāpaharā vicitrā mukuṭānanā || 12.98||
कान्ता चित्राम्बरधरा दिव्याबरणभूषिता। हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी॥ १२.९९॥
kāntā citrāmbaradharā divyābaraṇabhūṣitā| haṃsākhyā vyomanilayā jagatsṛṣṭivivarddhinī|| 12.99||
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहना॥ १२.१॥
niryantrā yantravāhasthā nandinī bhadrakālikā | ādityavarṇā kaumārī mayūravaravāhanā|| 12.1||
वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्रा पद्मगर्भा विवाहना ॥ १२.१०१॥
vṛṣāsanagatā gaurī mahākālī surārcitā | aditirniyatā raudrā padmagarbhā vivāhanā || 12.101||
विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामरुपा विभावरी ॥ १२.१०२॥
virūpākṣī lelihānā mahāpuranivāsinī | mahāphalā'navadyāṅgī kāmarupā vibhāvarī || 12.102||
विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १२.१०३॥
vicitraratnamukuṭā praṇatārtiprabhañjanī | kauśikī karṣaṇī rātristridaśārtivināśinī || 12.103||
बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभारविनाशनी ॥ १२.१०४॥
bahurūpā svarūpā ca virūpā rūpavarjitā | bhaktārtiśamanī bhavyā bhavabhāravināśanī || 12.104||
निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १२.१०५॥
nirguṇā nityavibhavā niḥsārā nirapatrapā | yaśasvinī sāmagītirbhavāṅganilayālayā || 12.105||
दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १२.१०६॥
dīkṣā vidyādharī dīptā mahendravinipātinī | sarvātiśāyinī viśvā sarvasiddhipradāyinī || 12.106||
सर्वेश्वरप्रिया भार्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १२.१०७॥
sarveśvarapriyā bhāryā samudrāntaravāsinī | akalaṅkā nirādhārā nityasiddhā nirāmayā || 12.107||
कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रिया ॥ १२.१०८॥
kāmadhenurbṛhadgarbhā dhīmatī mohanāśinī | niḥsaṅkalpā nirātaṅkā vinayā vinayapriyā || 12.108||
ज्वालामालासहस्त्राढ्या देवदेवी मनोमयी । महाभगवती भर्गा वासुदेवसमुद्भवा ॥ १२.१०९॥
jvālāmālāsahastrāḍhyā devadevī manomayī | mahābhagavatī bhargā vāsudevasamudbhavā || 12.109||
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १२.११॥
mahendropendrabhaginī bhaktigamyā parāvarā | jñānajñeyā jarātītā vedāntaviṣayā gatiḥ || 12.11||
दक्षिणा दहना माया सर्वभूतनमस्कृता । योगमाया विभागज्ञा महामोहा महीयसी ॥ १२.१११॥
dakṣiṇā dahanā māyā sarvabhūtanamaskṛtā | yogamāyā vibhāgajñā mahāmohā mahīyasī || 12.111||
संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १२.११२॥
saṃdhyā sarvasamudbhūtirbrahmavṛkṣāśrayānatiḥ | bījāṅkurasamudbhūtirmahāśaktirmahāmatiḥ || 12.112||
ख्यातिः प्रज्ञा चितिः संच्चिन्महाभोगीन्द्रशायिनी । विकृतिः शांसरी शास्तिर्गणगन्धर्वसेविता ॥ १२.११३॥
khyātiḥ prajñā citiḥ saṃccinmahābhogīndraśāyinī | vikṛtiḥ śāṃsarī śāstirgaṇagandharvasevitā || 12.113||
वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवामन्दा शची दुःस्वप्ननाशिनी ॥ १२.११४॥
vaiśvānarī mahāśālā devasenā guhapriyā | mahārātriḥ śivāmandā śacī duḥsvapnanāśinī || 12.114||
इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । तपस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता॥ १२.११५॥
ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī | tapasvinī samādhisthā trinetrā divi saṃsthitā|| 12.115||
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता । हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ॥ १२.११६॥
guhāmbikā guṇotpattirmahāpīṭhā marutsutā | havyavāhāntarāgādiḥ havyavāhasamudbhavā || 12.116||
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा । बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ॥ १२.११७॥
jagadyonirjaganmātā janmamṛtyujarātigā | buddhimātā buddhimatī puruṣāntaravāsinī || 12.117||
तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता । सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ॥ १२.११८॥
tarasvinī samādhisthā trinetrā divisaṃsthitā | sarvendriyamanomātā sarvabhūtahṛdi sthitā || 12.118||
संसारतारिणी विद्या ब्रह्मवादिमनोलया । ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी॥ १२.११९॥
saṃsāratāriṇī vidyā brahmavādimanolayā | brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇī|| 12.119||
हिरण्मयी महारात्रिः संसारपरिवर्त्तिका । सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२.१२॥
hiraṇmayī mahārātriḥ saṃsāraparivarttikā | sumālinī surūpā ca bhāvinī tāriṇī prabhā || 12.12||
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी । सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ १२.१२१॥
unmīlanī sarvasahā sarvapratyayasākṣiṇī | susaumyā candravadanā tāṇḍavāsaktamānasā || 12.121||
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी । जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश् ॥ १२.१२२॥
sattvaśuddhikarī śuddhirmalatrayavināśinī | jagatpriyā jaganmūrtistrimūrtiramṛtāś || 12.122||
निराश्रया निराहारा निरङ्कुरवनोद्भवा । चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ १२.१२३॥
nirāśrayā nirāhārā niraṅkuravanodbhavā | candrahastā vicitrāṅgī sragviṇī padmadhāriṇī || 12.123||
परावरविधानज्ञा महापुरुषपूर्वजा । विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ १२.१२४॥
parāvaravidhānajñā mahāpuruṣapūrvajā | vidyeśvarapriyā vidyā vidyujjihvā jitaśramā || 12.124||
विद्यामयी सहस्त्राक्षी सहस्त्रवदनात्मजा । सहस्त्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ॥ १२.१२५॥
vidyāmayī sahastrākṣī sahastravadanātmajā | sahastraraśmiḥ sattvasthā maheśvarapadāśrayā || 12.125||
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका । महामायाश्रया मान्या महादेवमनोरमा ॥ १२.१२६॥
kṣālinī sanmayī vyāptā taijasī padmabodhikā | mahāmāyāśrayā mānyā mahādevamanoramā || 12.126||
व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा । वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ॥ १२.१२७॥
vyomalakṣmīḥ siharathā cekitānāmitaprabhā | vīreśvarī vimānasthā viśokāśokanāśinī || 12.127||
अनाहता कुण्डलिनी नलिनी पद्मवासिनी । सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ॥ १२.१२८॥
anāhatā kuṇḍalinī nalinī padmavāsinī | sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā || 12.128||
वाग्देवता ब्रह्मकला कलातीता कलारणी । ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ १२.१२९॥
vāgdevatā brahmakalā kalātītā kalāraṇī | brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā || 12.129||
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः । क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ॥ १२.१३॥
vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parāgatiḥ | kṣobhikā bandhikā bhedyā bhedābhedavivarjitā || 12.13||
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी । गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ १२.१३१॥
abhinnābhinnasaṃsthānā vaṃśinī vaṃśahāriṇī | guhyaśaktirguṇātītā sarvadā sarvatomukhī || 12.131||
भगिनी भगवत्पत्नी सकला कालकारिणी । सर्ववित् सर्वतोभद्रा गुह्यातीता गुहावलिः ॥ १२.१३२॥
bhaginī bhagavatpatnī sakalā kālakāriṇī | sarvavit sarvatobhadrā guhyātītā guhāvaliḥ || 12.132||
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी । कपिला कापिला कान्ताकनकाभाकलान्तरा ॥ १२.१३३॥
prakriyā yogamātā ca gaṅgā viśveśvareśvarī | kapilā kāpilā kāntākanakābhākalāntarā || 12.133||
पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा । पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ १२.१३४॥
puṇyā puṣkariṇī bhoktrī puraṃdarapurassarā | poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā || 12.134||
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा । धर्मोदया भानुमती योगिज्ञेय मनोजवा ॥ १२.१३५॥
pañcabrahmasamutpattiḥ paramārthārthavigrahā | dharmodayā bhānumatī yogijñeya manojavā || 12.135||
मनोहरा मनोरस्था तापसी वेदरूपिणी । वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ १२.१३६॥
manoharā manorasthā tāpasī vedarūpiṇī | vedaśaktirvedamātā vedavidyāprakāśinī || 12.136||
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी । विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ॥ १२.१३७॥
yogeśvareśvarī mātā mahāśaktirmanomayī | viśvāvasthā viyanmūrttirvidyunmālā vihāyasī || 12.137||
किंनरी सुरभिर्वन्द्या नन्दिनी नन्दिवल्लभा । भारती परमानन्दा परापरविभेदिका ॥ १२.१३८॥
kiṃnarī surabhirvandyā nandinī nandivallabhā | bhāratī paramānandā parāparavibhedikā || 12.138||
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी । अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा ॥ १२.१३९॥
sarvapraharaṇopetā kāmyā kāmeśvareśvarī | acintyā'cintyavibhavā hṛllekhā kanakaprabhā || 12.139||
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी । त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ॥ १२.१४॥
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhāyinī | trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā || 12.14||
सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना । शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ १२.१४१॥
sudurlabhā dhanādyakṣā dhanyā piṅgalalocanā | śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā || 12.141||
आद्या हृत्कमलोद्भूता गवां मता रणप्रिया । सत्क्रिया गिरिजा शुदिर्नित्यपुष्टा निरन्तरा ॥ १२.१४२॥
ādyā hṛtkamalodbhūtā gavāṃ matā raṇapriyā | satkriyā girijā śudirnityapuṣṭā nirantarā || 12.142||
दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा । हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ॥ १२.१४३॥
durgākātyāyanīcaṇḍī carcikā śāntavigrahā | hiraṇyavarṇā rajanī jagadyantrapravartikā || 12.143||
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी । रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ १२.१४४॥
mandarādrinivāsā ca śāradā svarṇamālinī | ratnamālā ratnagarbhā pṛthvī viśvapramāthinī || 12.144||
पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा । धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १२.१४५॥
padmānanā padmanibhā nityatuṣṭā'mṛtodbhavā | dhunvatī duḥprakampā ca sūryamātā dṛṣadvatī || 12.145||
महेन्द्रभगिनी मान्या वरेण्या वरदयिका । कल्याणी कमलावासा पञ्चचूडा वरप्रदा ॥ १२.१४६॥
mahendrabhaginī mānyā vareṇyā varadayikā | kalyāṇī kamalāvāsā pañcacūḍā varapradā || 12.146||
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा । कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ॥ १२.१४७॥
vācyā vareśvarī vandyā durjayā duratikramā | kālarātrirmahāvegā vīrabhadrapriyā hitā || 12.147||
भद्रकाली जगन्माता भक्तानां भद्रदायिनी । कराला पिङ्गलाकारा कामभेदाऽमहामदा ॥ १२.१४८॥
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī | karālā piṅgalākārā kāmabhedā'mahāmadā || 12.148||
यशस्विनी यशोदा च षडध्वपरिवर्त्तिका । शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ॥ १२.१४९॥
yaśasvinī yaśodā ca ṣaḍadhvaparivarttikā | śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā || 12.149||
चैत्रा संवत्सरारूढा जगत्संपूरणीध्वजा । शुम्भारिः खेचरीस्वस्था कम्बुग्रीवाकलिप्रिया ॥ १२.१५॥
caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīdhvajā | śumbhāriḥ khecarīsvasthā kambugrīvākalipriyā || 12.15||
खगध्वजा खगारूढा परार्या परमालिनी । ऐश्वर्यपद्मनिलया विरक्ता गरुडासना ॥ १२.१५१॥
khagadhvajā khagārūḍhā parāryā paramālinī | aiśvaryapadmanilayā viraktā garuḍāsanā || 12.151||
जयन्ती हृद्गुहा गम्या गह्वरेष्ठा गणाग्रणीः । संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १२.१५२॥
jayantī hṛdguhā gamyā gahvareṣṭhā gaṇāgraṇīḥ | saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī || 12.152||
कलिकल्पविहन्त्री च गुह्योपनिषदुत्तमा । निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १२.१५३॥
kalikalpavihantrī ca guhyopaniṣaduttamā | niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī || 12.153||
विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता । लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १२.१५४॥
viśvāmareśvareśānā bhuktirmuktiḥ śivā'mṛtā | lohitā sarpamālā ca bhīṣaṇī vanamālinī || 12.154||
अनन्तशयनाऽनन्ता नरनारायणोद्भवा । नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ॥ १२.१५५॥
anantaśayanā'nantā naranārāyaṇodbhavā | nṛsiṃhī daityamathanī śaṅkhacakragadādharā || 12.155||
संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया । महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ॥ १२.१५६॥
saṃkarṣaṇasamutpattirambikāpādasaṃśrayā | mahājvālā mahāmūrttiḥ sumūrttiḥ sarvakāmadhuk || 12.156||
सुप्रभा सुस्तना सौरी धर्मकामार्थमोक्षदा । भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥ १२.१५७॥
suprabhā sustanā saurī dharmakāmārthamokṣadā | bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ || 12.157||
महाविभूतिदा मध्या सरोजनयना समा । अष्टादशभुजानाद्या नीलोत्पलदलप्रभ॥ १२.१५८॥
mahāvibhūtidā madhyā sarojanayanā samā | aṣṭādaśabhujānādyā nīlotpaladalaprabha|| 12.158||
सर्वशक्त्यासनारूढा सर्वधर्मार्थवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ १२.१५९॥
sarvaśaktyāsanārūḍhā sarvadharmārthavarjitā | vairāgyajñānaniratā nirālokā nirindriyā || 12.159||
विचित्रगहनाधारा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ १२.१६॥
vicitragahanādhārā śāśvatasthānavāsinī | sthāneśvarī nirānandā triśūlavaradhāriṇī || 12.16||
अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १२.१६१॥
aśeṣadevatāmūrttirdevatā varadevatā | gaṇāmbikā gireḥ putrī niśumbhavinipātinī || 12.161||
अवर्णा वर्णरहिता त्रिवर्णा जीवसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ १२.१६२॥
avarṇā varṇarahitā trivarṇā jīvasaṃbhavā | anantavarṇā'nanyasthā śaṃkarī śāntamānasā || 12.162||
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १२.१६३॥
agotrā gomatī goptrī guhyarūpā guṇottarā | gaurgīrgavyapriyā gauṇī gaṇeśvaranamaskṛtā || 12.163||
सत्यमाता सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ॥ १२.१६४॥
satyamātā satyasaṃdhā trisaṃdhyā saṃdhivarjitā | sarvavādāśrayā sāṃkhyā sāṃkhyayogasamudbhavā || 12.164||
असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १२.१६५॥
asaṃkhyeyā'prameyākhyā śūnyā śuddhakulodbhavā | bindunādasamutpattiḥ śaṃbhuvāmā śaśiprabhā || 12.165||
पिषङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १२.१६६॥
piṣaṅgā bhedarahitā manojñā madhusūdanī | mahāśrīḥ śrīsamutpattistamaḥpāre pratiṣṭhitā || 12.166||
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शन्ता भीता मलातीता निर्विकारा निराश्रया ॥ १२.१६७॥
tritattvamātā trividhā susūkṣmapadasaṃśrayā | śantā bhītā malātītā nirvikārā nirāśrayā || 12.167||
शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १२.१६८॥
śivākhyā cittanilayā śivajñānasvarūpiṇī | daityadānavanirmātrī kāśyapī kālakarṇikā || 12.168||
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १२.१६९॥
śāstrayoniḥ kriyāmūrtiścaturvargapradarśikā | nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī || 12.169||
कामुकी ललिताभावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ १२.१७॥
kāmukī lalitābhāvā parāparavibhūtidā | parāntajātamahimā baḍavā vāmalocanā || 12.17||
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १२.१७१॥
subhadrā devakī sītā vedavedāṅgapāragā | manasvinī manyumātā mahāmanyusamudbhavā || 12.171||
अमृत्युरमृतास्वादा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १२.१७२॥
amṛtyuramṛtāsvādā puruhūtā puruṣṭutā | aśocyā bhinnaviṣayā hiraṇyarajatapriyā || 12.172||
हिरण्या राजती हैमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १२.१७३॥
hiraṇyā rājatī haimā hemābharaṇabhūṣitā | vibhrājamānā durjñeyā jyotiṣṭomaphalapradā || 12.173||
महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १२.१७४॥
mahānidrāsamudbhūtiranidrā satyadevatā | dīrghākakudminī hṛdyā śāntidā śāntivarddhinī || 12.174||
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १२.१७५॥
lakṣmyādiśaktijananī śakticakrapravartikā | triśaktijananī janyā ṣaḍūrmiparivarjitā || 12.175||
सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १२.१७६॥
sudhāmā karmakaraṇī yugāntadahanātmikā | saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī || 12.176||
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥ १२.१७७॥
aindrī trailokyanamitā vaiṣṇavī parameśvarī | pradyumnadayitā dātrī yugmadṛṣṭistrilocanā || 12.177||
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १२.१७८॥
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā | vṛṣāveśā viyanmātā vindhyaparvatavāsinī || 12.178||
हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १२.१७९॥
himavanmerunilayā kailāsagirivāsinī | cāṇūrahantṛtanayā nītijñā kāmarūpiṇī || 12.179||
वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकामसमुद्भवा ॥ १२.१८॥
vedavidyāvratasnātā dharmaśīlā'nilāśanā | vīrabhadrapriyā vīrā mahākāmasamudbhavā || 12.18||
विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी कला ॥ १२.१८१॥
vidyādharapriyā siddhā vidyādharanirākṛtiḥ | āpyāyanī harantī ca pāvanī poṣaṇī kalā || 12.181||
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ १२.१८२॥
mātṛkā manmathodbhūtā vārijā vāhanapriyā | karīṣiṇī sudhāvāṇī vīṇāvādanatatparā || 12.182||
सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगांका मानदायिनी ॥ १२.१८३॥
sevitā sevikā sevyā sinīvālī garutmatī | arundhatī hiraṇyākṣī mṛgāṃkā mānadāyinī || 12.183||
वसुप्रदा वसुमती वसोर्द्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्त्रदा ॥ १२.१८४॥
vasupradā vasumatī vasorddhārā vasuṃdharā | dhārādharā varārohā varāvarasahastradā || 12.184||
श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्द्धशरीरिणी ॥ १२.१८५॥
śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā | śrīdharā śrīkarī kalyā śrīdharārddhaśarīriṇī || 12.185||
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १२.१८६॥
anantadṛṣṭirakṣudrā dhātrīśā dhanadapriyā | nihantrī daityasaṅghānāṃ sihikā sihavāhanā || 12.186||
सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्रवा ॥ १२.१८७॥
suṣeṇā candranilayā sukīrtiśchinnasaṃśayā | rasajñā rasadā rāmā lelihānāmṛtasravā || 12.187||
नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १२.१८८॥
nityoditā svayaṃjyotirutsukā mṛtajīvanā | vajradaṇḍā vajrajihvā vaidehī vajravigrahā || 12.188||
मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १२.१८९॥
maṅgalyā maṅgalā mālā malinā malahāriṇī | gāndharvī gāruḍī cāndrī kambalāśvatarapriyā || 12.189||
सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १२.१९॥
saudāminī janānandā bhrukuṭīkuṭilānanā | karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī || 12.19||
युगंधरा युगावर्त्ता त्रिसंध्या हर्षवर्द्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवा परा ॥ १२.१९१॥
yugaṃdharā yugāvarttā trisaṃdhyā harṣavarddhanī | pratyakṣadevatā divyā divyagandhā divā parā || 12.191||
शक्रासनगता शाक्री सान्ध्या चारुशरासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १२.१९२॥
śakrāsanagatā śākrī sāndhyā cāruśarāsanā | iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā || 12.192||
शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ १२.१९३॥
śatarūpā śatāvarttā vinatā surabhiḥ surā | surendramātā sudyumnā suṣumnā sūryasaṃsthitā || 12.193||
समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १२.१९४॥
samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā | dharmaśāstrārthakuśalā dharmajñā dharmavāhanā || 12.194||
धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १२.१९५॥
dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā | dharmaśaktirdharmamayī vidharmā viśvadharmiṇī || 12.195||
धर्मान्तरा धर्ममयी धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ १२.१९६॥
dharmāntarā dharmamayī dharmapūrvā dhanāvahā | dharmopadeṣṭrī dharmatmā dharmagamyā dharādharā || 12.196||
कापाली शकला मूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १२.१९७॥
kāpālī śakalā mūrttiḥ kalā kalitavigrahā | sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā || 12.197||
सर्वा सर्वेश्वरी सूक्ष्मा सूक्ष्माज्ञानस्वरूपिणी । प्रधानपुरुषेशेषा महादेवैकसाक्षिणी ॥ १२.१९८॥
sarvā sarveśvarī sūkṣmā sūkṣmājñānasvarūpiṇī | pradhānapuruṣeśeṣā mahādevaikasākṣiṇī || 12.198||
सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका । एवं नाम्नां सहस्त्रेण स्तुत्वाऽसौ हिमवान् गिरिः ॥ १२.१९९॥
sadāśivā viyanmūrttirviśvamūrttiramūrttikā | evaṃ nāmnāṃ sahastreṇa stutvā'sau himavān giriḥ || 12.199||
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः । यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ॥ १२.२॥
bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ | yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari || 12.2||
भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय । एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ॥ १२.२०१॥
bhīto'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya | evamuktā'tha sā devī tena śailena pārvatī || 12.201||
संहृत्य दर्शयामास स्वरूपमपरं पुनः । नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ॥ १२.२०२॥
saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ | nīlotpaladalaprakhyaṃ nīlotpalasugandhikam || 12.202||
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् । रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ॥ १२.२०३॥
dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam | raktapādāmbujatalaṃ suraktakarapallavam || 12.203||
श्रीमद्विशालसंवृत्तंललाटतिलकोज्ज्वलम् । भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ॥ १२.२०४॥
śrīmadviśālasaṃvṛttaṃlalāṭatilakojjvalam | bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇairatikomalam || 12.204||
दधानमुरसा मालां विशालां हेमनिर्मिताम् । ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ॥ १२.२०५॥
dadhānamurasā mālāṃ viśālāṃ hemanirmitām | īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam || 12.205||
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् । तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥ १२.२०६॥
prasannavadanaṃ divyamanantamahimāspadam | tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ || 12.206||
भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ ॥
bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm || ||
हिमवानुवाच
यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा । त्वया सृष्टं जगत् सर्वं प्रधानाद्यं त्वयि स्थितम् ॥ १२.२०८॥
yanme sākṣāttvamavyaktā prasannā dṛṣṭigocarā | tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam || 12.208||
त्वय्येव लीयते देवि त्वमेव च परा गतिः । वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम्॥ १२.२०९॥
tvayyeva līyate devi tvameva ca parā gatiḥ | vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām|| 12.209||
अपरे परमार्थज्ञाः शिवेति शिवसंश्रयात् । त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ॥ १२.२१॥
apare paramārthajñāḥ śiveti śivasaṃśrayāt | tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ || 12.21||
अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् । त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ॥ १२.२११॥
avidyā niyatirmāyā kalādyāḥ śataśo'bhavan | tvaṃ hi sā paramā śaktiranantā parameṣṭhinī || 12.211||
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रयाश्रया । त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ॥ १२.२१२॥
sarvabhedavinirmuktā sarvebhedāśrayāśrayā | tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ || 12.212||
प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च । त्वयैव संगतो देवः स्वमानन्दं समश्नुते ॥ १२.२१३॥
pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca | tvayaiva saṃgato devaḥ svamānandaṃ samaśnute || 12.213||
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी । त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ॥ १२.२१४॥
tvameva paramānandastvamevānandadāyinī | tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam || 12.214||
शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ॥ १२.२१५॥
śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam | tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi || 12.215||
वायुर्बलवतां देवि योगिनां त्वं कुमारकः। ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ॥ १२.२१६॥
vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ| ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi || 12.216||
सांख्यानां कपिलो देवो रुद्राणामसि शंकरः । आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ॥ १२.२१७॥
sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṃkaraḥ | ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ || 12.217||
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि । अध्यात्मविद्या विद्यानां गतीनां परमा गतिः ॥ १२.२१८॥
vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi | adhyātmavidyā vidyānāṃ gatīnāṃ paramā gatiḥ || 12.218||
माया त्वं सर्वशक्तीनां कालः कलयतामसि । ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ॥ १२.२१९॥
māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi | oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijāttamaḥ || 12.219||
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः । पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ॥ १२.२२॥
āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ | puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ || 12.22||
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते । ईशानश्चासि कल्पानां युगानां कृतमेव च ॥ १२.२२१॥
sarvopaniṣadāṃ devi guhyopaniṣaducyate | īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca || 12.221||
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती । त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ॥ १२.२२२॥
ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī | tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi || 12.222||
अरुन्धती सतीनां त्वं सुपर्णः पततामसि । सूक्तानां पौरुषं सूक्तं साम ज्येष्टं च सामसु ॥ १२.२२३॥
arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi | sūktānāṃ pauruṣaṃ sūktaṃ sāma jyeṣṭaṃ ca sāmasu || 12.223||
सावित्री चासि जाप्यानां यजुषां शतरुद्रियम् । पर्वतानां महामेरुरनन्तो भोगिनामसि ॥ १२.२२४॥
sāvitrī cāsi jāpyānāṃ yajuṣāṃ śatarudriyam | parvatānāṃ mahāmerurananto bhogināmasi || 12.224||
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १२.२२५॥
sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi || 12.225||
रूपं तवाशेषकलाविहीन- मगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ १२.२२६॥
rūpaṃ tavāśeṣakalāvihīna- magocaraṃ nirmalamekarūpam | anādimadhyāntamanantāmādyaṃ namāmi satyaṃ tamasaḥ parastāt || 12.226||
यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ १२.२२७॥
yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ | ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye || 12.227||
अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ १२.२२८॥
aśeṣabhūtāntarasanniviṣṭaṃ pradhānapuṃyogaviyogahetum | tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato'smi rūpam || 12.228||
आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तथैव नमामि रूपं पुरुषाभिधानम् ॥ १२.२२९॥
ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt | kūṭasthamavyaktavapustathaiva namāmi rūpaṃ puruṣābhidhānam || 12.229||
सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतोऽस्मि ते रूपमरूपभेदम् ॥ १२.२३॥
sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam | sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato'smi te rūpamarūpabhedam || 12.23||
आद्यं महान्तं पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतोऽस्मि रूपम् ॥ १२.२३१॥
ādyaṃ mahāntaṃ puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam | aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato'smi rūpam || 12.231||
द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतोऽस्मि रूपं जगदण्डसंज्ञम् ॥ १२.२३१॥
dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham | anantabhūtairadhivāsitaṃ te nato'smi rūpaṃ jagadaṇḍasaṃjñam || 12.231||
अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं परमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थम् ॥ १२.२३२॥
aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam | trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham || 12.232||
सहस्त्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ १२.२३३॥
sahastramūrdhānamanantaśaktiṃ sahasrabāhuṃ puruṣaṃ purāṇam | śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato'smi rūpam || 12.233||
दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसंज्ञम् ॥ १२.२३४॥
daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam | aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam || 12.234||
फणासहस्त्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । जनार्दनारूढतनुं प्रसुप्तं नतोऽस्मि रूपं तव शेषसंज्ञम् ॥ १२.२३५॥
phaṇāsahastreṇa virājamānaṃ bhogīndramukhyairabhipūjyamānam | janārdanārūḍhatanuṃ prasuptaṃ nato'smi rūpaṃ tava śeṣasaṃjñam || 12.235||
अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसंज्ञम् ॥ १२.२३६॥
avyāhataiśvaryamayugmanetraṃ brahmāmṛtānandarasajñamekam | yugāntaśeṣaṃ divi nṛtyamānaṃ nato'smi rūpaṃ tava rudrasaṃjñam || 12.236||
प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विभासि शुभ्रं नमामि ते रूपमिदं भवानि ॥ १२.२३७॥
prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurairarcitāpādapadmam | sukomalaṃ devi vibhāsi śubhraṃ namāmi te rūpamidaṃ bhavāni || 12.237||
ॐ नमस्तेऽस्तु महादेवि नमस्ते परमेश्वरि । नमो भगवतीशानि शिवायै ते नमो नमः ॥ १२.२३८॥
ॐ namaste'stu mahādevi namaste parameśvari | namo bhagavatīśāni śivāyai te namo namaḥ || 12.238||
त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम । त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ १२.२३९॥
tvanmayo'haṃ tvadādhārastvameva ca gatirmama | tvāmeva śaraṇaṃ yāsye prasīda parameśvari || 12.239||
मया नास्ति समो लोके देवो वा दानवोऽपि वा । जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ १२.२४॥
mayā nāsti samo loke devo vā dānavo'pi vā | jaganmātaiva matputrī saṃbhūtā tapasā yataḥ || 12.24||
एषा तवाम्बिका देवि किलाभूत्पितृकन्यका । मेनाऽशेषजगन्मातुरहो पुण्यस्य गौरवम् ॥ १२.२४१॥
eṣā tavāmbikā devi kilābhūtpitṛkanyakā | menā'śeṣajaganmāturaho puṇyasya gauravam || 12.241||
पाहि माममरेशानि मेनया सह सर्वदा । नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ १२.२४२॥
pāhi māmamareśāni menayā saha sarvadā | namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām || 12.242||
अहो मे सुमहद् भाग्यं महादेवीसमागमात् । आज्ञापय महादेवि किं करिष्यामि शंकरि ॥ १२.२४३॥
aho me sumahad bhāgyaṃ mahādevīsamāgamāt | ājñāpaya mahādevi kiṃ kariṣyāmi śaṃkari || 12.243||
एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः । संप्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ १२.२४४॥
etāvaduktvā vacanaṃ tadā himagirīśvaraḥ | saṃprekṣaṇamāṇo girijāṃ prāñjaliḥ pārśvato'bhavat || 12.244||
अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ १२.२४६॥
atha sā tasya vacanaṃ niśamya jagato'raṇiḥ | sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim || 12.246||
देव्युवाच
श्रृणुष्व चैतत् प्रथमं गुह्यमीश्वरगोचरम् । उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ १२.२४७॥
śrṛṇuṣva caitat prathamaṃ guhyamīśvaragocaram | upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ || 12.247||
यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् । सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ १२.२४८॥
yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam | sarvaśaktisamāyuktamanantaṃ prerakaṃ param || 12.248||
शान्तः समाहितमना दम्भाहंकारवर्जितः । तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ १२.२४९॥
śāntaḥ samāhitamanā dambhāhaṃkāravarjitaḥ | tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja || 12.249||
भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः । सर्वयज्ञतपोदानैस्तदेवार्च्चय सर्वदा ॥ १२.२५॥
bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ | sarvayajñatapodānaistadevārccaya sarvadā || 12.25||
तदेव मनसा पश्य तद् ध्यायस्व यजस्व च । ममोपदेशात्संसारं नाशयामि तवानघ ॥ १२.२५१॥
tadeva manasā paśya tad dhyāyasva yajasva ca | mamopadeśātsaṃsāraṃ nāśayāmi tavānagha || 12.251||
अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् । संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ १२.२५२॥
ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān | saṃsārasāgarādasmāduddharāmyacireṇa tu || 12.252||
ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि । प्राप्याऽहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ १२.२५३॥
dhyānena karmayogena bhaktyā jñānena caiva hi | prāpyā'haṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ || 12.253||
श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् । अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ १२.२५४॥
śrutismṛtyuditaṃ samyak karma varṇāśramātmakam | adhyātmajñānasahitaṃ muktaye satataṃ kuru || 12.254||
धर्मात्संजायते भक्तिर्भक्त्या संप्राप्यते परम् । श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ १२.२५५॥
dharmātsaṃjāyate bhaktirbhaktyā saṃprāpyate param | śrutismṛtibhyāmudito dharmo yajñādiko mataḥ || 12.255||
नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ । तस्मान्मुमुक्षुर्धर्मार्थी मद्रूपं वेदमाश्रयेत् ॥ १२.२५६॥
nānyato jāyate dharmo vedād dharmo hi nirbabhau | tasmānmumukṣurdharmārthī madrūpaṃ vedamāśrayet || 12.256||
ममैवैषा परा शक्तिर्वेदसंज्ञा पुरातनी । ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्त्तते ॥ १२.२५७॥
mamaivaiṣā parā śaktirvedasaṃjñā purātanī | ṛgyajuḥ sāmarūpeṇa sargādau saṃpravarttate || 12.257||
तेषामेव च गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ १२.२५८॥
teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ | brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat || 12.258||
ये न कुर्वन्ति तद् धर्मं तदर्थं ब्रह्मनिर्मिताः । तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत् ॥ १२.२५९॥
ye na kurvanti tad dharmaṃ tadarthaṃ brahmanirmitāḥ | teṣāmadhastād narakāṃstāmistrādīnakalpayat || 12.259||
न च वेदादृते किञ्चिच्छास्त्रं धर्माभिधायकम् । योऽन्यत्ररमतेसोऽसौ न संभाष्यो द्विजातिभिः ॥ १२.२६॥
na ca vedādṛte kiñcicchāstraṃ dharmābhidhāyakam | yo'nyatraramateso'sau na saṃbhāṣyo dvijātibhiḥ || 12.26||
यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानितु । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ १२.२६१॥
yāni śāstrāṇi dṛśyante loke'smin vividhānitu | śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī || 12.261||
कापालं पञ्चरात्रं च यामलं वाममार्हतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ १२.२६२॥
kāpālaṃ pañcarātraṃ ca yāmalaṃ vāmamārhatam | evaṃvidhāni cānyāni mohanārthāni tāni tu || 12.262||
ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ १२.२६३॥
ye kuśāstrābhiyogena mohayantīha mānavān | mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare || 12.263||
वेदार्थवित्तमैः कार्यं यत् स्मृतं कर्म वैदिकम् । तत्प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः ॥ १२.२६४॥
vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam | tatprayatnena kurvanti matpriyāste hi ye narāḥ || 12.264||
वर्णानामनुकम्पार्थं मन्नियोगाद्विराट् स्वयम् । स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवान् ॥ १२.२६५॥
varṇānāmanukampārthaṃ manniyogādvirāṭ svayam | svāyaṃbhuvo manurdhārmān munīnāṃ pūrvamuktavān || 12.265||