Kurma Purana - Adhyaya 13

Progeny of Daksa’s daughters

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया । देवौ धाताविधातारौ मेरोर्जामातरौ शुभौ ॥ १३.१॥
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā | devau dhātāvidhātārau merorjāmātarau śubhau || 13.1||

Adhyaya:   13

Shloka :   1

आयतिर्नियतिश्चैव र्मेरोः कन्ये महात्मनः । धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ॥ १३.२॥
āyatirniyatiścaiva rmeroḥ kanye mahātmanaḥ | dhātāvidhātroste bhāryye tayorjātau sutāvubhau || 13.2||

Adhyaya:   13

Shloka :   2

प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ॥ १३.३॥
prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ | tathā vedaśirā nāma prāṇasya dyutimān sutaḥ || 13.3||

Adhyaya:   13

Shloka :   3

मरीचेरपि संभूतिः पौर्णमासमसूयत । कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ॥ १३.४॥
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata | kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam || 13.4||

Adhyaya:   13

Shloka :   4

तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा । विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ॥ १३.५॥
tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā | virajāḥ parvaścaiva paurṇamāsasya tau sutau || 13.5||

Adhyaya:   13

Shloka :   5

क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः । कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ॥ १३.६॥
kṣamā tu suṣuve putrān pulahasya prajāpateḥ | kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam || 13.6||

Adhyaya:   13

Shloka :   6

तथैव च कनीयासं तपोनिर्द्धूतकल्पषम् । अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥ १३.७॥
tathaiva ca kanīyāsaṃ taponirddhūtakalpaṣam | anasūyā tathaivātrerjajñe putrānakalpaṣān || 13.7||

Adhyaya:   13

Shloka :   7

सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् । स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ॥ १३.८॥
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam | smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ || 13.8||

Adhyaya:   13

Shloka :   8

सिनीवालीं कुहूं चैव राकामनुमतीमपि । प्रीत्यां पुलस्त्यो भगवान् दम्भोजिमसृजत् प्रभुः ॥ १३.९॥
sinīvālīṃ kuhūṃ caiva rākāmanumatīmapi | prītyāṃ pulastyo bhagavān dambhojimasṛjat prabhuḥ || 13.9||

Adhyaya:   13

Shloka :   9

पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे । वेदबाहुस्तथा कन्या सन्नति नाम नामतः ॥ १३.१॥
pūrvajanmani so'gastyaḥ smṛtaḥ svāyaṃbhuve'ntare | vedabāhustathā kanyā sannati nāma nāmataḥ || 13.1||

Adhyaya:   13

Shloka :   10

पुत्राणां षष्टिसाहस्त्रं संततिः सुषुवे क्रतोः । ते चोर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः ॥ १३.११॥
putrāṇāṃ ṣaṣṭisāhastraṃ saṃtatiḥ suṣuve kratoḥ | te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ || 13.11||

Adhyaya:   13

Shloka :   11

वसिष्ठश्च तथोर्ज्जायां सप्तपुत्रानजीजनत् । कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ॥ १३.१२॥
vasiṣṭhaśca tathorjjāyāṃ saptaputrānajījanat | kanyāṃ ca puṇḍarīkākṣāṃ sarveśobhāsamanvitām || 13.12||

Adhyaya:   13

Shloka :   12

रजोमात्रोर्द्ध्वबाहुश्च सवनश्चानगस्तथा । *सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ॥ १३.१३॥
rajomātrorddhvabāhuśca savanaścānagastathā | *sutapāḥ śukra ityete sapta putrā mahaujasaḥ || 13.13||

Adhyaya:   13

Shloka :   13

योऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः । स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः ॥ १३.१४॥
yo'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ | svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ || 13.14||

Adhyaya:   13

Shloka :   14

पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निर्मथ्यः पवमानः स्याद्‌ वैद्युतः पावकः स्मृतः ॥ १३.१५॥
pāvakaḥ pavamānaśca śuciragniśca te trayaḥ | nirmathyaḥ pavamānaḥ syād‌ vaidyutaḥ pāvakaḥ smṛtaḥ || 13.15||

Adhyaya:   13

Shloka :   15

यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः । तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ॥ १३.१६॥
yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ | teṣāṃ tu saṃtatāvanye catvāriṃśacca pañca ca || 13.16||

Adhyaya:   13

Shloka :   16

पावकः पवमानश्च शुचिस्तेषां पिता च यः । एते चैकोनपञ्चाशद्‌ वह्नयः परिकीर्तिताः ॥ १३.१७॥
pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ | ete caikonapañcāśad‌ vahnayaḥ parikīrtitāḥ || 13.17||

Adhyaya:   13

Shloka :   17

सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः । रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ॥ १३.१८॥
sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ | rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ || 13.18||

Adhyaya:   13

Shloka :   18

अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः । अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ॥ १३.१९॥
ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ sutāḥ | agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ || 13.19||

Adhyaya:   13

Shloka :   19

तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ॥ १३.२॥
tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā | te ubhe brahmavādinyau yoginyau munisattamāḥ || 13.2||

Adhyaya:   13

Shloka :   20

असूत मेना मैनाकं क्रौञ्चं तस्यानुजस्तथा । गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ॥ १३.२१॥
asūta menā mainākaṃ krauñcaṃ tasyānujastathā | gaṅgā himavato jajñe sarvalokaikapāvanī || 13.21||

Adhyaya:   13

Shloka :   21

स्वयोगाग्निबलाद् देवीं पुत्रीं लेभे महेश्वरीं । यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ॥ १३.२२॥
svayogāgnibalād devīṃ putrīṃ lebhe maheśvarīṃ | yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam || 13.22||

Adhyaya:   13

Shloka :   22

धारिणी मेरुराजस्य पत्नी पद्मसमानना। देवौ दाताविधातारौ मेरोर्जामातरावुभौ॥ १३.२३॥
dhāriṇī merurājasya patnī padmasamānanā| devau dātāvidhātārau merorjāmātarāvubhau|| 13.23||

Adhyaya:   13

Shloka :   23

एषा दक्षस्य कन्यानां मय़पत्यानुसंततिः । व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ॥ १३.२४॥
eṣā dakṣasya kanyānāṃ maya़patyānusaṃtatiḥ | vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata || 13.24||

Adhyaya:   13

Shloka :   24

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रयोद्दशोऽध्यायः। ॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayoddaśo'dhyāyaḥ| || ||

Adhyaya:   13

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In