| |
|

This overlay will guide you through the buttons:

भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया । देवौ धाताविधातारौ मेरोर्जामातरौ शुभौ ॥ १३.१॥
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā . devau dhātāvidhātārau merorjāmātarau śubhau .. 13.1..
आयतिर्नियतिश्चैव र्मेरोः कन्ये महात्मनः । धाताविधात्रोस्ते भार्य्ये तयोर्जातौ सुतावुभौ ॥ १३.२॥
āyatirniyatiścaiva rmeroḥ kanye mahātmanaḥ . dhātāvidhātroste bhāryye tayorjātau sutāvubhau .. 13.2..
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ॥ १३.३॥
prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ . tathā vedaśirā nāma prāṇasya dyutimān sutaḥ .. 13.3..
मरीचेरपि संभूतिः पौर्णमासमसूयत । कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ॥ १३.४॥
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata . kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam .. 13.4..
तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा । विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ॥ १३.५॥
tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā . virajāḥ parvaścaiva paurṇamāsasya tau sutau .. 13.5..
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः । कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ॥ १३.६॥
kṣamā tu suṣuve putrān pulahasya prajāpateḥ . kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam .. 13.6..
तथैव च कनीयासं तपोनिर्द्धूतकल्पषम् । अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥ १३.७॥
tathaiva ca kanīyāsaṃ taponirddhūtakalpaṣam . anasūyā tathaivātrerjajñe putrānakalpaṣān .. 13.7..
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् । स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ॥ १३.८॥
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam . smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ .. 13.8..
सिनीवालीं कुहूं चैव राकामनुमतीमपि । प्रीत्यां पुलस्त्यो भगवान् दम्भोजिमसृजत् प्रभुः ॥ १३.९॥
sinīvālīṃ kuhūṃ caiva rākāmanumatīmapi . prītyāṃ pulastyo bhagavān dambhojimasṛjat prabhuḥ .. 13.9..
पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे । वेदबाहुस्तथा कन्या सन्नति नाम नामतः ॥ १३.१॥
pūrvajanmani so'gastyaḥ smṛtaḥ svāyaṃbhuve'ntare . vedabāhustathā kanyā sannati nāma nāmataḥ .. 13.1..
पुत्राणां षष्टिसाहस्त्रं संततिः सुषुवे क्रतोः । ते चोर्ध्वरेतसः सर्वे वालखिल्या इति स्मृताः ॥ १३.११॥
putrāṇāṃ ṣaṣṭisāhastraṃ saṃtatiḥ suṣuve kratoḥ . te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ .. 13.11..
वसिष्ठश्च तथोर्ज्जायां सप्तपुत्रानजीजनत् । कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ॥ १३.१२॥
vasiṣṭhaśca tathorjjāyāṃ saptaputrānajījanat . kanyāṃ ca puṇḍarīkākṣāṃ sarveśobhāsamanvitām .. 13.12..
रजोमात्रोर्द्ध्वबाहुश्च सवनश्चानगस्तथा । *सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ॥ १३.१३॥
rajomātrorddhvabāhuśca savanaścānagastathā . *sutapāḥ śukra ityete sapta putrā mahaujasaḥ .. 13.13..
योऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः । स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः ॥ १३.१४॥
yo'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ . svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ .. 13.14..
पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निर्मथ्यः पवमानः स्याद् वैद्युतः पावकः स्मृतः ॥ १३.१५॥
pāvakaḥ pavamānaśca śuciragniśca te trayaḥ . nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ .. 13.15..
यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः । तेषां तु संततावन्ये चत्वारिंशच्च पञ्च च ॥ १३.१६॥
yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ . teṣāṃ tu saṃtatāvanye catvāriṃśacca pañca ca .. 13.16..
पावकः पवमानश्च शुचिस्तेषां पिता च यः । एते चैकोनपञ्चाशद् वह्नयः परिकीर्तिताः ॥ १३.१७॥
pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ . ete caikonapañcāśad vahnayaḥ parikīrtitāḥ .. 13.17..
सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः । रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ॥ १३.१८॥
sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ . rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ .. 13.18..
अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः । अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ॥ १३.१९॥
ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ sutāḥ . agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ .. 13.19..
तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ॥ १३.२॥
tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā . te ubhe brahmavādinyau yoginyau munisattamāḥ .. 13.2..
असूत मेना मैनाकं क्रौञ्चं तस्यानुजस्तथा । गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ॥ १३.२१॥
asūta menā mainākaṃ krauñcaṃ tasyānujastathā . gaṅgā himavato jajñe sarvalokaikapāvanī .. 13.21..
स्वयोगाग्निबलाद् देवीं पुत्रीं लेभे महेश्वरीं । यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ॥ १३.२२॥
svayogāgnibalād devīṃ putrīṃ lebhe maheśvarīṃ . yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam .. 13.22..
धारिणी मेरुराजस्य पत्नी पद्मसमानना। देवौ दाताविधातारौ मेरोर्जामातरावुभौ॥ १३.२३॥
dhāriṇī merurājasya patnī padmasamānanā. devau dātāvidhātārau merorjāmātarāvubhau.. 13.23..
एषा दक्षस्य कन्यानां मय़पत्यानुसंततिः । व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ॥ १३.२४॥
eṣā dakṣasya kanyānāṃ maẏapatyānusaṃtatiḥ . vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata .. 13.24..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोद्दशोऽध्यायः। ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge trayoddaśo'dhyāyaḥ. .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In