| |
|

This overlay will guide you through the buttons:

अथ दक्षयज्ञविध्वंसनम्।। नैमिषेया ऊचुः ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरात् ब्रूहि सूत वैवस्वतेऽन्तरे ॥ १५.१॥
devānāṃ dānavānāṃ ca gandharvoragarakṣasām . utpattiṃ vistarāt brūhi sūta vaivasvate'ntare .. 15.1..
स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम् ॥ १५.२॥
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ . kimakārṣonmahābuddhe śrotumicchāma sāṃpratam .. 15.2..
सूत उवाच ।
वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् । त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥ १५.३॥
vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam . trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram .. 15.3..
स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । विनिन्द्य पूर्ववैरेण गङ्गाद्वरेऽयजद् भवम् ॥ १५.४॥
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ . vinindya pūrvavaireṇa gaṅgādvare'yajad bhavam .. 15.4..
देवाश्च सर्वे भागार्थमाहूता विष्णुना सह । सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥ १५.५॥
devāśca sarve bhāgārthamāhūtā viṣṇunā saha . sahaiva munibhiḥ sarvairāgatā munipuṃgavāḥ .. 15.5..
दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनागतम् । दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ १५.६॥
dṛṣṭvā devakulaṃ kṛtsnaṃ śaṃkareṇa vināgatam . dadhīco nāma viprarṣiḥ prācetasamathābravīt .. 15.6..
दधीच उवाच ।
ब्रह्माद्यस्तु पिशाचान्ता यस्याज्ञानुविधायिनः । स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥ १५.७॥
brahmādyastu piśācāntā yasyājñānuvidhāyinaḥ . sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate .. 15.7..
दक्ष उवाच ।
सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः । न मन्त्रा भार्यया सार्द्धं शंकरस्येति नेज्यते ॥ १५.८॥
sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ . na mantrā bhāryayā sārddhaṃ śaṃkarasyeti nejyate .. 15.8..
विहस्य दक्षं कुपितो वचः प्राह महामुनिः । श्रृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥ १५.९॥
vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ . śrṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam .. 15.9..
दधीच उवाच ।
यतः प्रवृत्तिर्विश्वात्मा यश्चास्य परमेश्वरः । संपूज्यते सर्वयज्ञैर्विदित्वा किन्न शंकरः ॥ १५.१॥
yataḥ pravṛttirviśvātmā yaścāsya parameśvaraḥ . saṃpūjyate sarvayajñairviditvā kinna śaṃkaraḥ .. 15.1..
न ह्यं शंकरो रुद्रः संहर्त्ता तामसो हरः । नग्नः कपाली विदितो विश्वात्मा नोपपद्यते ॥ १५.११॥
na hyaṃ śaṃkaro rudraḥ saṃharttā tāmaso haraḥ . nagnaḥ kapālī vidito viśvātmā nopapadyate .. 15.11..
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणः स्वराट् । सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥ १५.१२॥
īśvaro hi jagatsraṣṭā prabhurnārāyaṇaḥ svarāṭ . sattvātmako'sau bhagavānijyate sarvakarmasu .. 15.12..
दधीच उवाच ।
किं त्वया भगवानेष सहस्त्रांशुर्न दृश्यते । सर्वलोकैकसंहर्त्ता कालात्मा परमेश्वरः ॥ १५.१३॥
kiṃ tvayā bhagavāneṣa sahastrāṃśurna dṛśyate . sarvalokaikasaṃharttā kālātmā parameśvaraḥ .. 15.13..
यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः । सोऽयं साक्षी तीव्ररोचिः कालात्मा शांकरीतनुः ॥ १५.१४॥
yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ . so'yaṃ sākṣī tīvrarociḥ kālātmā śāṃkarītanuḥ .. 15.14..
एष रुद्रो महादेवः कपर्दो च घृणी हरः । आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥ १५.१५॥
eṣa rudro mahādevaḥ kapardo ca ghṛṇī haraḥ . ādityo bhagavān sūryo nīlagrīvo vilohitaḥ .. 15.15..
संस्तूयते सहस्रांशुः सामगाध्वर्युहोतृभिः । पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥ १५.१६॥
saṃstūyate sahasrāṃśuḥ sāmagādhvaryuhotṛbhiḥ . paśyainaṃ viśvakarmāṇaṃ rudramūrti trayīmayam .. 15.16..
दक्ष उवाच ।
य एते द्वादशादित्या आगता यज्ञभागिनः । सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥ १५.१७॥
ya ete dvādaśādityā āgatā yajñabhāginaḥ . sarve sūryā iti jñeyā na hyānyo vidyate raviḥ .. 15.17..
एवमुक्ते तु मुनयः समायाता दिदृक्षवः । बाढमित्यब्रुवन् दक्षं तस्य साहाय्यकारिणः ॥ १५.१८॥
evamukte tu munayaḥ samāyātā didṛkṣavaḥ . bāḍhamityabruvan dakṣaṃ tasya sāhāyyakāriṇaḥ .. 15.18..
तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् । सहस्त्रशोऽथ शतशो भूय एव विनिन्द्यते ॥ १५.१९॥
tamasāviṣṭamanaso na paśyanti vṛṣadhvajam . sahastraśo'tha śataśo bhūya eva vinindyate .. 15.19..
निन्दन्तो वैदिकान् मन्त्रान् सर्वभूतपतिं हरम् । अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥ १५.२॥
nindanto vaidikān mantrān sarvabhūtapatiṃ haram . apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā .. 15.2..
देवाश्च सर्वे भागार्थमागता वासवादयः । नापश्यन् देवमीशानमृते नारायणं हरिम् ॥ १५.२१॥
devāśca sarve bhāgārthamāgatā vāsavādayaḥ . nāpaśyan devamīśānamṛte nārāyaṇaṃ harim .. 15.21..
हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः । पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥ १५.२२॥
hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ . paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata .. 15.22..
अन्तर्हिते भगवति दक्षो नारायणं हरिम् । रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥ १५.२३॥
antarhite bhagavati dakṣo nārāyaṇaṃ harim . rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam .. 15.23..
प्रवर्त्तयामास च तं यज्ञं दक्षोऽथ निर्भयः । रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥ १५.२४॥
pravarttayāmāsa ca taṃ yajñaṃ dakṣo'tha nirbhayaḥ . rakṣate bhagavān viṣṇuḥ śaraṇāgatarakṣakaḥ .. 15.24..
पुनः प्राह च तं दक्षं दधीचो भगवानृषिः । संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै रुद्रविद्विषः ॥ १५.२५॥
punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ . saṃprekṣyarṣigaṇān devān sarvān vai rudravidviṣaḥ .. 15.25..
अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ १५.२६॥
apūjyapūjane caiva pūjyānāṃ cāpyapūjane . naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ .. 15.26..
असतां प्रग्रहो यत्र सतां चैव विमानना । दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ॥ १५.२७॥
asatāṃ pragraho yatra satāṃ caiva vimānanā . daṇḍo daivakṛtastatra sadyaḥ patati dāruṇaḥ .. 15.27..
एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः । समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥ १५.२८॥
evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ . samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ .. 15.28..
यस्माद् बहिष्कृता वेदात्भवद्भिः परमेश्वरः । विनिन्दितो महादेवः शंकरो लोकवन्दितः ॥ १५.२९॥
yasmād bahiṣkṛtā vedātbhavadbhiḥ parameśvaraḥ . vinindito mahādevaḥ śaṃkaro lokavanditaḥ .. 15.29..
भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः । निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥ १५.३॥
bhaviṣyadhvaṃ trayībāhyāḥ sarve'pīśvaravidviṣaḥ . nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ .. 15.3..
मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः । प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः ॥ १५.३१॥
mithyādhītasamācārā mithyājñānapralāpinaḥ . prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ .. 15.31..
त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः । भविष्यति हृषीकेशः स्वाश्रितोऽपि पराङ्मुखः ॥ १५.३२॥
tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ . bhaviṣyati hṛṣīkeśaḥ svāśrito'pi parāṅmukhaḥ .. 15.32..
एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः । जगाम मनसा रुद्रमशेषाघविनाशनम् ॥ १५.३३॥
evamuktvā tu viprarṣirvirarāma taponidhiḥ . jagāma manasā rudramaśeṣāghavināśanam .. 15.33..
एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् । पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक् ॥ १५.३४॥
etasminnantare devī mahādevaṃ maheśvaram . patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk .. 15.34..
देव्युवाच ।
दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि । विनिन्द्य भवतो भावमात्मानं चापि शंकर ॥ १५.३५॥
dakṣo yajñena yajate pitā me pūrvajanmani . vinindya bhavato bhāvamātmānaṃ cāpi śaṃkara .. 15.35..
देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः । विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥ १५.३६॥
devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ . vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham .. 15.36..
एवं विज्ञापितो देव्या देवदेव परः प्रभुः । ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ १५.३७॥
evaṃ vijñāpito devyā devadeva paraḥ prabhuḥ . sasarja sahasā rudraṃ dakṣayajñajighāṃsayā .. 15.37..
सहस्रशीर्षपादं च सहस्राक्षं महाभुजम् । सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥ १५.३८॥
sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam . sahastrapāṇiṃ durdharṣaṃ yugāntānalasannibham .. 15.38..
दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् । दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ १५.३९॥
daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam . daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam .. 15.39..
वीरभद्र इति ख्यातं देवदेवसमन्वितम् । स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः ॥ १५.४॥
vīrabhadra iti khyātaṃ devadevasamanvitam . sa jātamātro deveśamupatasthe kṛtāñjaliḥ .. 15.4..
तमाह दक्षस्य मखं विनाशय शिवोऽस्तु ते । विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥ १५.४१॥
tamāha dakṣasya makhaṃ vināśaya śivo'stu te . vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara .. 15.41..
ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया । वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः ॥ १५.४२॥
tato bandhuprayuktena siṃhenaikena līlayā . vīrabhadreṇa dakṣasya vināśamagamat kratuḥ .. 15.42..
मन्युना चोमया सृष्टा भद्रकाली महेश्वरी । तया च सार्द्धं वृषभं समारुह्य ययौ गणः ॥ १५.४३॥
manyunā comayā sṛṣṭā bhadrakālī maheśvarī . tayā ca sārddhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ .. 15.43..
अन्ये सहस्रशो रुद्रा निसृष्टास्तेन धीमता । रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥ १५.४४॥
anye sahasraśo rudrā nisṛṣṭāstena dhīmatā . romajā iti vikhyātāstasya sāhāyyakāriṇaḥ .. 15.44..
शूलशक्तिगदाहस्ताष्टङ्कोपलकरास्तथा । कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥ १५.४५॥
śūlaśaktigadāhastāṣṭaṅkopalakarāstathā . kālāgnirudrasaṃkāśā nādayanto diśo daśa .. 15.45..
सर्वे वृषभमारूढाः सभार्याश्चातिभीषणाः । समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ १५.४६॥
sarve vṛṣabhamārūḍhāḥ sabhāryāścātibhīṣaṇāḥ . samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati .. 15.46..
सर्वे शंप्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् । ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥ १५.४७॥
sarve śaṃprāpya taṃ deśaṃ gaṅgādvāramiti śrutam . dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ .. 15.47..
देवाङ्गनासहस्त्राढ्यमप्सरोगीतनादितम् । वेणुवीणानिनादाढ्यं वेदवादाभिनादितम् ॥ १५.४८॥
devāṅganāsahastrāḍhyamapsarogītanāditam . veṇuvīṇāninādāḍhyaṃ vedavādābhināditam .. 15.48..
दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् ॥ १५.४९॥
dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim .. 15.49..
उवाच भद्रया रुद्रैर्वीरभद्रः स्मयन्निव ॥ १५.५॥
uvāca bhadrayā rudrairvīrabhadraḥ smayanniva .. 15.5..
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः । भागाभिलिप्सया भागान् प्राप्ता यच्छध्वमीप्सितान् ॥ १५.५१॥
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ . bhāgābhilipsayā bhāgān prāptā yacchadhvamīpsitān .. 15.51..
अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः । भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् । १५.५२॥ ॥
atha cet kasyacidiyamājñā munisurottamāḥ . bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām . 15.52.. ..
तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः । एवमुक्ता गणेशेन प्रजापतिपुरः सराः॥ १५.५३॥
taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ . evamuktā gaṇeśena prajāpatipuraḥ sarāḥ.. 15.53..
देवा ऊचुः
नेज्यते र्यज्ञभागेन न च मन्त्रा इति प्रभुः । मन्त्रा ऊचुः सुरा यूयं तमोपहतचेतसः ॥ १५.५४॥
nejyate ryajñabhāgena na ca mantrā iti prabhuḥ . mantrā ūcuḥ surā yūyaṃ tamopahatacetasaḥ .. 15.54..
येनाध्वरस्य राजानं पूजयध्वं महेश्वरम् । ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः ॥ १५.५५॥
yenādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram . īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ .. 15.55..
पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः । एवमुक्त्वा महीशानं मायया नष्टचेतनाः॥ १५.५६॥
pūjyate sarvayajñeṣu sarvābhyudasiddhidaḥ . evamuktvā mahīśānaṃ māyayā naṣṭacetanāḥ.. 15.56..
न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम् । ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः ॥ १५.५७॥
na menire yayurmantrā devān muktvā svamālayam . tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ .. 15.57..
स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः । मन्त्राः प्रमाणं न कृता युष्माभिर्बलदर्पितैः ॥ १५.५८॥
spṛśan karābhyāṃ brahmarṣi dadhīcaṃ prāha devatāḥ . mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbaladarpitaiḥ .. 15.58..
यस्मात् प्रसह्य तस्माद् वो नाशयाम्यद्य गर्वितान्। इत्युक्त्वा यज्ञशालां तां ददाह गणपुंगवः॥ १५.५९॥
yasmāt prasahya tasmād vo nāśayāmyadya garvitān. ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṃgavaḥ.. 15.59..
गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः । प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः॥ १५.६॥
gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ . prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ.. 15.6..
गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः । वीरभद्रोऽपि दीप्तात्मा शक्रस्योद्यच्छतं करम् ॥ १५.६१॥
gṛhītvā bhīṣaṇāḥ sarve gaṅgāstrotasi cikṣipuḥ . vīrabhadro'pi dīptātmā śakrasyodyacchataṃ karam .. 15.61..
व्यष्टम्भयददीनात्मा तथाऽन्येषां दिवौकसाम् । भगस्य नेत्रे चोत्पाट्य कराग्रेणैव लीलया ॥ १५.६२॥
vyaṣṭambhayadadīnātmā tathā'nyeṣāṃ divaukasām . bhagasya netre cotpāṭya karāgreṇaiva līlayā .. 15.62..
निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् । तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया ॥ १५.६३॥
nihatya muṣṭinā dantān pūṣṇaścaivamapātayat . tathā candramasaṃ devaṃ pādāṅguṣṭhena līlayā .. 15.63..
धर्षयामास बलवान् स्मयमानो गणेश्वरः । वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥ १५.६४॥
dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ . vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā .. 15.64..
जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः । तथा विष्णुं सहरुडं समायान्तं महाबलः ॥ १५.६५॥
jaghāna mūrdhni pādena munīnapi munīśvarāḥ . tathā viṣṇuṃ saharuḍaṃ samāyāntaṃ mahābalaḥ .. 15.65..
विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् । समालोक्य महाबाहुरागत्य गरुडो गणम् ॥ १५.६६॥
vivyādha niśetairbāṇaiḥ stambhayitvā sudarśanam . samālokya mahābāhurāgatya garuḍo gaṇam .. 15.66..
जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा । ततः सहस्त्रशो भद्रः ससर्ज गरुडान् स्वयम् ॥ १५.६७॥
jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā . tataḥ sahastraśo bhadraḥ sasarja garuḍān svayam .. 15.67..
वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः । तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः ॥ १५.६८॥
vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ . tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ .. 15.68..
विसृज्य माधवं वेगात् तदद्भुतमिवाभवत् । अन्तर्हिते वैनतेये भगवान् पद्मसंभवः ॥ १५.६९॥
visṛjya mādhavaṃ vegāt tadadbhutamivābhavat . antarhite vainateye bhagavān padmasaṃbhavaḥ .. 15.69..
आगत्य वारयामास वीरभद्रं च केशवम् । प्रसादयामास च तं गौरवात् परमेष्ठिनः ॥ १५.७॥
āgatya vārayāmāsa vīrabhadraṃ ca keśavam . prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ .. 15.7..
संस्तूय भगवानीशं साम्बस्तत्रागमत् स्वयम् । वीक्ष्य देवाधिदेवं तमुमां सर्वगणैर्वृताम् ॥ १५.७१॥
saṃstūya bhagavānīśaṃ sāmbastatrāgamat svayam . vīkṣya devādhidevaṃ tamumāṃ sarvagaṇairvṛtām .. 15.71..
तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः । विशेषात् पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥ १५.७२॥
tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ . viśeṣāt pārvatīṃ devīmīśvarārddhaśarīriṇīm .. 15.72..
स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः । ततो भगवती देवी प्रहसन्ती महेश्वरम् ॥ १५.७३॥
stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ . tato bhagavatī devī prahasantī maheśvaram .. 15.73..
प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः । त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः ॥ १५.७४॥
prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ . tvameva jagataḥ straṣṭā śāsitā caiva rakṣakaḥ .. 15.74..
अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः । ततः प्रहस्य भगवान् कपर्दी नीललोहितः ॥ १५.७५॥
anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ . tataḥ prahasya bhagavān kapardī nīlalohitaḥ .. 15.75..
उवाच प्रणतान् देवान् प्राचेतसमथो हरः । गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥ १५.७६॥
uvāca praṇatān devān prācetasamatho haraḥ . gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham .. 15.76..
संपूज्यः सर्वयज्ञेषु न निन्द्योऽहं विशेषतः । त्वं चापि श्रृणु मे दक्ष वचनं सर्वरक्षणम् ॥ १५.७७॥
saṃpūjyaḥ sarvayajñeṣu na nindyo'haṃ viśeṣataḥ . tvaṃ cāpi śrṛṇu me dakṣa vacanaṃ sarvarakṣaṇam .. 15.77..
त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः । भविष्यसि गणेशानः कल्पान्तेऽनुग्रहान्मम ॥ १५.७८॥
tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ . bhaviṣyasi gaṇeśānaḥ kalpānte'nugrahānmama .. 15.78..
तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः । एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः ॥ १५.७९॥
tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ . evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ .. 15.79..
अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः । अन्तर्हिते महादेवे शंकरे पद्मसंभवः ॥ १५.८॥
adarśanamanuprāpto dakṣasyāmitatejasaḥ . antarhite mahādeve śaṃkare padmasaṃbhavaḥ .. 15.8..
व्याजहार स्वयं दक्षमशेषजगतो हितम् ॥ ॥
vyājahāra svayaṃ dakṣamaśeṣajagato hitam .. ..
ब्रह्मोवाच ।
किं तवापगतो मोहः प्रसन्ने वृषभध्वजे ॥ १५.८१॥
kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje .. 15.81..
यदाचष्टे स्वयं देवः पालयैतदतन्द्रितः । सर्वेषामेव भूतानां हृद्येष वसतीश्वरः ॥ १५.८२॥
yadācaṣṭe svayaṃ devaḥ pālayaitadatandritaḥ . sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ .. 15.82..
पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः । स आत्मा सर्वभूतानां स बीजं परमा गतिः ॥ १५.८३॥
paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ . sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ .. 15.83..
स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः । तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् ॥ १५.८४॥
stūyate vaidikairmantrairdevadevo maheśvaraḥ . tamarcayati yo rudraṃ svātmanyekaṃ sanātanam .. 15.84..
चेतसा भावयुक्तेन स याति परमं पदम् । तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् ॥ १५.८५॥
cetasā bhāvayuktena sa yāti paramaṃ padam . tasmādanādimadhyāntaṃ vijñāya parameśvaram .. 15.85..
कर्मणा मनसा वाचा समाराधय यत्नतः । यत्नात् परिहरेशस्य निन्दामात्मविनाशनीम् ॥ १५.८६॥
karmaṇā manasā vācā samārādhaya yatnataḥ . yatnāt parihareśasya nindāmātmavināśanīm .. 15.86..
भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः । यस्तु चैष महायोगी रक्षको विष्णुरव्ययः ॥ १५.८७॥
bhavanti sarvadoṣāya nindakasya kriyā yataḥ . yastu caiṣa mahāyogī rakṣako viṣṇuravyayaḥ .. 15.87..
स देवदेवो भगवान् महादेवो न संशयः । मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् ॥ १५.८८॥
sa devadevo bhagavān mahādevo na saṃśayaḥ . manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt .. 15.88..
मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः । वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ॥ १५.८९॥
mohādavedaniṣṭhatvāt te yānti narakaṃ narāḥ . vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā .. 15.89..
एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते । यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ॥ १५.९॥
ekībhāvena paśyanti muktibhājo bhavanti te . yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ .. 15.9..
इति मत्वा यजेद् देवं स याति परमां गतिम् । सृजत्येष जगत्सर्वं विष्णुस्तत् पश्यतीश्वरः ॥ १५.९१॥
iti matvā yajed devaṃ sa yāti paramāṃ gatim . sṛjatyeṣa jagatsarvaṃ viṣṇustat paśyatīśvaraḥ .. 15.91..
इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम् । तस्मात् त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः ॥ १५.९२॥
itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam . tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ .. 15.92..
समाश्रय्महादेवं शरण्यं ब्रह्मवादिनाम् । उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः ॥ १५.९३॥
samāśraymahādevaṃ śaraṇyaṃ brahmavādinām . upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ .. 15.93..
जगाम शरणं देवं गोपतिं कृत्तिवाससम् । येऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः ॥ १५.९४॥
jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam . ye'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ .. 15.94..
द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ । त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसंभवाः॥ १५.९५॥
dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha . tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ.. 15.95..
पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह । मुक्तशापास्ततः सर्वे कल्पान्ते रौरवादिषु ॥ १५.९६॥
pūrvasaṃskāramahātmyād brahmaṇo vacanādiha . muktaśāpāstataḥ sarve kalpānte rauravādiṣu .. 15.96..
निपात्यमानाः कालेन संप्राप्यादित्यवर्चसम् । ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा ॥ १५.९७॥
nipātyamānāḥ kālena saṃprāpyādityavarcasam . brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā .. 15.97..
समाराध्य तपोयोगादीशानं त्रिदशाधिपम् । भविष्यन्ति यथा पूर्वं शंकरस्य प्रसादतः ॥ १५.९८॥
samārādhya tapoyogādīśānaṃ tridaśādhipam . bhaviṣyanti yathā pūrvaṃ śaṃkarasya prasādataḥ .. 15.98..
एतद्वः कथितं सर्वं दक्षयज्ञनिषूदनम् । श्रृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम् ॥ १५.९९॥
etadvaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam . śrṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim .. 15.99..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पञ्चदशोध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pañcadaśodhyāyaḥ .. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In