Kurma Purana - Adhyaya 15

Destruction of Daksha’s sacrifice

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ दक्षयज्ञविध्वंसनम्।। नैमिषेया ऊचुः ।
देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरात् ब्रूहि सूत वैवस्वतेऽन्तरे ॥ १५.१॥
devānāṃ dānavānāṃ ca gandharvoragarakṣasām | utpattiṃ vistarāt brūhi sūta vaivasvate'ntare || 15.1||

Adhyaya:   15

Shloka :   1

स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम् ॥ १५.२॥
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ | kimakārṣonmahābuddhe śrotumicchāma sāṃpratam || 15.2||

Adhyaya:   15

Shloka :   2

सूत उवाच ।
वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् । त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥ १५.३॥
vakṣye nārāyaṇenoktaṃ pūrvakalpānuṣaṅgikam | trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram || 15.3||

Adhyaya:   15

Shloka :   3

स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । विनिन्द्य पूर्ववैरेण गङ्गाद्वरेऽयजद्‌ भवम् ॥ १५.४॥
sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ | vinindya pūrvavaireṇa gaṅgādvare'yajad‌ bhavam || 15.4||

Adhyaya:   15

Shloka :   4

देवाश्च सर्वे भागार्थमाहूता विष्णुना सह । सहैव मुनिभिः सर्वैरागता मुनिपुंगवाः ॥ १५.५॥
devāśca sarve bhāgārthamāhūtā viṣṇunā saha | sahaiva munibhiḥ sarvairāgatā munipuṃgavāḥ || 15.5||

Adhyaya:   15

Shloka :   5

दृष्ट्वा देवकुलं कृत्स्नं शंकरेण विनागतम् । दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ १५.६॥
dṛṣṭvā devakulaṃ kṛtsnaṃ śaṃkareṇa vināgatam | dadhīco nāma viprarṣiḥ prācetasamathābravīt || 15.6||

Adhyaya:   15

Shloka :   6

दधीच उवाच ।
ब्रह्माद्यस्तु पिशाचान्ता यस्याज्ञानुविधायिनः । स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥ १५.७॥
brahmādyastu piśācāntā yasyājñānuvidhāyinaḥ | sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate || 15.7||

Adhyaya:   15

Shloka :   7

दक्ष उवाच ।
सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः । न मन्त्रा भार्यया सार्द्धं शंकरस्येति नेज्यते ॥ १५.८॥
sarveṣveva hi yajñeṣu na bhāgaḥ parikalpitaḥ | na mantrā bhāryayā sārddhaṃ śaṃkarasyeti nejyate || 15.8||

Adhyaya:   15

Shloka :   8

विहस्य दक्षं कुपितो वचः प्राह महामुनिः । श्रृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥ १५.९॥
vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ | śrṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam || 15.9||

Adhyaya:   15

Shloka :   9

दधीच उवाच ।
यतः प्रवृत्तिर्विश्वात्मा यश्चास्य परमेश्वरः । संपूज्यते सर्वयज्ञैर्विदित्वा किन्न शंकरः ॥ १५.१॥
yataḥ pravṛttirviśvātmā yaścāsya parameśvaraḥ | saṃpūjyate sarvayajñairviditvā kinna śaṃkaraḥ || 15.1||

Adhyaya:   15

Shloka :   10

न ह्यं शंकरो रुद्रः संहर्त्ता तामसो हरः । नग्नः कपाली विदितो विश्वात्मा नोपपद्यते ॥ १५.११॥
na hyaṃ śaṃkaro rudraḥ saṃharttā tāmaso haraḥ | nagnaḥ kapālī vidito viśvātmā nopapadyate || 15.11||

Adhyaya:   15

Shloka :   11

ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणः स्वराट् । सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥ १५.१२॥
īśvaro hi jagatsraṣṭā prabhurnārāyaṇaḥ svarāṭ | sattvātmako'sau bhagavānijyate sarvakarmasu || 15.12||

Adhyaya:   15

Shloka :   12

दधीच उवाच ।
किं त्वया भगवानेष सहस्त्रांशुर्न दृश्यते । सर्वलोकैकसंहर्त्ता कालात्मा परमेश्वरः ॥ १५.१३॥
kiṃ tvayā bhagavāneṣa sahastrāṃśurna dṛśyate | sarvalokaikasaṃharttā kālātmā parameśvaraḥ || 15.13||

Adhyaya:   15

Shloka :   13

यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः । सोऽयं साक्षी तीव्ररोचिः कालात्मा शांकरीतनुः ॥ १५.१४॥
yaṃ gṛṇantīha vidvāṃso dhārmikā brahmavādinaḥ | so'yaṃ sākṣī tīvrarociḥ kālātmā śāṃkarītanuḥ || 15.14||

Adhyaya:   15

Shloka :   14

एष रुद्रो महादेवः कपर्दो च घृणी हरः । आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥ १५.१५॥
eṣa rudro mahādevaḥ kapardo ca ghṛṇī haraḥ | ādityo bhagavān sūryo nīlagrīvo vilohitaḥ || 15.15||

Adhyaya:   15

Shloka :   15

संस्तूयते सहस्रांशुः सामगाध्वर्युहोतृभिः । पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥ १५.१६॥
saṃstūyate sahasrāṃśuḥ sāmagādhvaryuhotṛbhiḥ | paśyainaṃ viśvakarmāṇaṃ rudramūrti trayīmayam || 15.16||

Adhyaya:   15

Shloka :   16

दक्ष उवाच ।
य एते द्वादशादित्या आगता यज्ञभागिनः । सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥ १५.१७॥
ya ete dvādaśādityā āgatā yajñabhāginaḥ | sarve sūryā iti jñeyā na hyānyo vidyate raviḥ || 15.17||

Adhyaya:   15

Shloka :   17

एवमुक्ते तु मुनयः समायाता दिदृक्षवः । बाढमित्यब्रुवन् दक्षं तस्य साहाय्यकारिणः ॥ १५.१८॥
evamukte tu munayaḥ samāyātā didṛkṣavaḥ | bāḍhamityabruvan dakṣaṃ tasya sāhāyyakāriṇaḥ || 15.18||

Adhyaya:   15

Shloka :   18

तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् । सहस्त्रशोऽथ शतशो भूय एव विनिन्द्यते ॥ १५.१९॥
tamasāviṣṭamanaso na paśyanti vṛṣadhvajam | sahastraśo'tha śataśo bhūya eva vinindyate || 15.19||

Adhyaya:   15

Shloka :   19

निन्दन्तो वैदिकान् मन्त्रान् सर्वभूतपतिं हरम् । अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥ १५.२॥
nindanto vaidikān mantrān sarvabhūtapatiṃ haram | apūjayan dakṣavākyaṃ mohitā viṣṇumāyayā || 15.2||

Adhyaya:   15

Shloka :   20

देवाश्च सर्वे भागार्थमागता वासवादयः । नापश्यन् देवमीशानमृते नारायणं हरिम् ॥ १५.२१॥
devāśca sarve bhāgārthamāgatā vāsavādayaḥ | nāpaśyan devamīśānamṛte nārāyaṇaṃ harim || 15.21||

Adhyaya:   15

Shloka :   21

हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः । पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥ १५.२२॥
hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ | paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata || 15.22||

Adhyaya:   15

Shloka :   22

अन्तर्हिते भगवति दक्षो नारायणं हरिम् । रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥ १५.२३॥
antarhite bhagavati dakṣo nārāyaṇaṃ harim | rakṣakaṃ jagatāṃ devaṃ jagāma śaraṇaṃ svayam || 15.23||

Adhyaya:   15

Shloka :   23

प्रवर्त्तयामास च तं यज्ञं दक्षोऽथ निर्भयः । रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥ १५.२४॥
pravarttayāmāsa ca taṃ yajñaṃ dakṣo'tha nirbhayaḥ | rakṣate bhagavān viṣṇuḥ śaraṇāgatarakṣakaḥ || 15.24||

Adhyaya:   15

Shloka :   24

पुनः प्राह च तं दक्षं दधीचो भगवानृषिः । संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै रुद्रविद्विषः ॥ १५.२५॥
punaḥ prāha ca taṃ dakṣaṃ dadhīco bhagavānṛṣiḥ | saṃprekṣyarṣigaṇān devān sarvān vai rudravidviṣaḥ || 15.25||

Adhyaya:   15

Shloka :   25

अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ १५.२६॥
apūjyapūjane caiva pūjyānāṃ cāpyapūjane | naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ || 15.26||

Adhyaya:   15

Shloka :   26

असतां प्रग्रहो यत्र सतां चैव विमानना । दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः ॥ १५.२७॥
asatāṃ pragraho yatra satāṃ caiva vimānanā | daṇḍo daivakṛtastatra sadyaḥ patati dāruṇaḥ || 15.27||

Adhyaya:   15

Shloka :   27

एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः । समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥ १५.२८॥
evamuktvā tu viprarṣiḥ śaśāpeśvaravidviṣaḥ | samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ || 15.28||

Adhyaya:   15

Shloka :   28

यस्माद् बहिष्कृता वेदात्भवद्भिः परमेश्वरः । विनिन्दितो महादेवः शंकरो लोकवन्दितः ॥ १५.२९॥
yasmād bahiṣkṛtā vedātbhavadbhiḥ parameśvaraḥ | vinindito mahādevaḥ śaṃkaro lokavanditaḥ || 15.29||

Adhyaya:   15

Shloka :   29

भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः । निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥ १५.३॥
bhaviṣyadhvaṃ trayībāhyāḥ sarve'pīśvaravidviṣaḥ | nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ || 15.3||

Adhyaya:   15

Shloka :   30

मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः । प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः ॥ १५.३१॥
mithyādhītasamācārā mithyājñānapralāpinaḥ | prāpya ghoraṃ kaliyugaṃ kalijaiḥ kila pīḍitāḥ || 15.31||

Adhyaya:   15

Shloka :   31

त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः । भविष्यति हृषीकेशः स्वाश्रितोऽपि पराङ्‌मुखः ॥ १५.३२॥
tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ | bhaviṣyati hṛṣīkeśaḥ svāśrito'pi parāṅ‌mukhaḥ || 15.32||

Adhyaya:   15

Shloka :   32

एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः । जगाम मनसा रुद्रमशेषाघविनाशनम् ॥ १५.३३॥
evamuktvā tu viprarṣirvirarāma taponidhiḥ | jagāma manasā rudramaśeṣāghavināśanam || 15.33||

Adhyaya:   15

Shloka :   33

एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् । पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक् ॥ १५.३४॥
etasminnantare devī mahādevaṃ maheśvaram | patiṃ paśupatiṃ devaṃ jñātvaitat prāha sarvadṛk || 15.34||

Adhyaya:   15

Shloka :   34

देव्युवाच ।
दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि । विनिन्द्य भवतो भावमात्मानं चापि शंकर ॥ १५.३५॥
dakṣo yajñena yajate pitā me pūrvajanmani | vinindya bhavato bhāvamātmānaṃ cāpi śaṃkara || 15.35||

Adhyaya:   15

Shloka :   35

देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः । विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥ १५.३६॥
devāḥ saharṣibhiścāsaṃstatra sāhāyyakāriṇaḥ | vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham || 15.36||

Adhyaya:   15

Shloka :   36

एवं विज्ञापितो देव्या देवदेव परः प्रभुः । ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ १५.३७॥
evaṃ vijñāpito devyā devadeva paraḥ prabhuḥ | sasarja sahasā rudraṃ dakṣayajñajighāṃsayā || 15.37||

Adhyaya:   15

Shloka :   37

सहस्रशीर्षपादं च सहस्राक्षं महाभुजम् । सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥ १५.३८॥
sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam | sahastrapāṇiṃ durdharṣaṃ yugāntānalasannibham || 15.38||

Adhyaya:   15

Shloka :   38

दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् । दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ १५.३९॥
daṃṣṭrākarālaṃ duṣprekṣyaṃ śaṅkhacakragadādharam | daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam || 15.39||

Adhyaya:   15

Shloka :   39

वीरभद्र इति ख्यातं देवदेवसमन्वितम् । स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः ॥ १५.४॥
vīrabhadra iti khyātaṃ devadevasamanvitam | sa jātamātro deveśamupatasthe kṛtāñjaliḥ || 15.4||

Adhyaya:   15

Shloka :   40

तमाह दक्षस्य मखं विनाशय शिवोऽस्तु ते । विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥ १५.४१॥
tamāha dakṣasya makhaṃ vināśaya śivo'stu te | vinindya māṃ sa yajate gaṅgādvāre gaṇeśvara || 15.41||

Adhyaya:   15

Shloka :   41

ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया । वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः ॥ १५.४२॥
tato bandhuprayuktena siṃhenaikena līlayā | vīrabhadreṇa dakṣasya vināśamagamat kratuḥ || 15.42||

Adhyaya:   15

Shloka :   42

मन्युना चोमया सृष्टा भद्रकाली महेश्वरी । तया च सार्द्धं वृषभं समारुह्य ययौ गणः ॥ १५.४३॥
manyunā comayā sṛṣṭā bhadrakālī maheśvarī | tayā ca sārddhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ || 15.43||

Adhyaya:   15

Shloka :   43

अन्ये सहस्रशो रुद्रा निसृष्टास्तेन धीमता । रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥ १५.४४॥
anye sahasraśo rudrā nisṛṣṭāstena dhīmatā | romajā iti vikhyātāstasya sāhāyyakāriṇaḥ || 15.44||

Adhyaya:   15

Shloka :   44

शूलशक्तिगदाहस्ताष्टङ्कोपलकरास्तथा । कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥ १५.४५॥
śūlaśaktigadāhastāṣṭaṅkopalakarāstathā | kālāgnirudrasaṃkāśā nādayanto diśo daśa || 15.45||

Adhyaya:   15

Shloka :   45

सर्वे वृषभमारूढाः सभार्याश्चातिभीषणाः । समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ १५.४६॥
sarve vṛṣabhamārūḍhāḥ sabhāryāścātibhīṣaṇāḥ | samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati || 15.46||

Adhyaya:   15

Shloka :   46

सर्वे शंप्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् । ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥ १५.४७॥
sarve śaṃprāpya taṃ deśaṃ gaṅgādvāramiti śrutam | dadṛśuryajñadeśaṃ taṃ dakṣasyāmitatejasaḥ || 15.47||

Adhyaya:   15

Shloka :   47

देवाङ्गनासहस्त्राढ्यमप्सरोगीतनादितम् । वेणुवीणानिनादाढ्यं वेदवादाभिनादितम् ॥ १५.४८॥
devāṅganāsahastrāḍhyamapsarogītanāditam | veṇuvīṇāninādāḍhyaṃ vedavādābhināditam || 15.48||

Adhyaya:   15

Shloka :   48

दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् ॥ १५.४९॥
dṛṣṭvā saharṣibhirdevaiḥ samāsīnaṃ prajāpatim || 15.49||

Adhyaya:   15

Shloka :   49

उवाच भद्रया रुद्रैर्वीरभद्रः स्मयन्निव ॥ १५.५॥
uvāca bhadrayā rudrairvīrabhadraḥ smayanniva || 15.5||

Adhyaya:   15

Shloka :   50

वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः । भागाभिलिप्सया भागान् प्राप्ता यच्छध्वमीप्सितान् ॥ १५.५१॥
vayaṃ hyanucarāḥ sarve śarvasyāmitatejasaḥ | bhāgābhilipsayā bhāgān prāptā yacchadhvamīpsitān || 15.51||

Adhyaya:   15

Shloka :   51

अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः । भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् । १५.५२॥ ॥
atha cet kasyacidiyamājñā munisurottamāḥ | bhāgo bhavadbhyo deyastu nāsmabhyamiti kathyatām | 15.52|| ||

Adhyaya:   15

Shloka :   52

तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः । एवमुक्ता गणेशेन प्रजापतिपुरः सराः॥ १५.५३॥
taṃ brūtājñāpayati yo vetsyāmo hi vayaṃ tataḥ | evamuktā gaṇeśena prajāpatipuraḥ sarāḥ|| 15.53||

Adhyaya:   15

Shloka :   53

देवा ऊचुः
नेज्यते र्यज्ञभागेन न च मन्त्रा इति प्रभुः । मन्त्रा ऊचुः सुरा यूयं तमोपहतचेतसः ॥ १५.५४॥
nejyate ryajñabhāgena na ca mantrā iti prabhuḥ | mantrā ūcuḥ surā yūyaṃ tamopahatacetasaḥ || 15.54||

Adhyaya:   15

Shloka :   54

येनाध्वरस्य राजानं पूजयध्वं महेश्वरम् । ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः ॥ १५.५५॥
yenādhvarasya rājānaṃ pūjayadhvaṃ maheśvaram | īśvaraḥ sarvabhūtānāṃ sarvabhūtatanurharaḥ || 15.55||

Adhyaya:   15

Shloka :   55

पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः । एवमुक्त्वा महीशानं मायया नष्टचेतनाः॥ १५.५६॥
pūjyate sarvayajñeṣu sarvābhyudasiddhidaḥ | evamuktvā mahīśānaṃ māyayā naṣṭacetanāḥ|| 15.56||

Adhyaya:   15

Shloka :   56

न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम् । ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः ॥ १५.५७॥
na menire yayurmantrā devān muktvā svamālayam | tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ || 15.57||

Adhyaya:   15

Shloka :   57

स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः । मन्त्राः प्रमाणं न कृता युष्माभिर्बलदर्पितैः ॥ १५.५८॥
spṛśan karābhyāṃ brahmarṣi dadhīcaṃ prāha devatāḥ | mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbaladarpitaiḥ || 15.58||

Adhyaya:   15

Shloka :   58

यस्मात् प्रसह्य तस्माद्‌ वो नाशयाम्यद्य गर्वितान्। इत्युक्त्वा यज्ञशालां तां ददाह गणपुंगवः॥ १५.५९॥
yasmāt prasahya tasmād‌ vo nāśayāmyadya garvitān| ityuktvā yajñaśālāṃ tāṃ dadāha gaṇapuṃgavaḥ|| 15.59||

Adhyaya:   15

Shloka :   59

गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः । प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः॥ १५.६॥
gaṇeśvarāśca saṃkruddhā yūpānutpāṭya cikṣipuḥ | prastotrā saha hotrā ca aśvaṃ caiva gaṇeśvarāḥ|| 15.6||

Adhyaya:   15

Shloka :   60

गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः । वीरभद्रोऽपि दीप्तात्मा शक्रस्योद्यच्छतं करम् ॥ १५.६१॥
gṛhītvā bhīṣaṇāḥ sarve gaṅgāstrotasi cikṣipuḥ | vīrabhadro'pi dīptātmā śakrasyodyacchataṃ karam || 15.61||

Adhyaya:   15

Shloka :   61

व्यष्टम्भयददीनात्मा तथाऽन्येषां दिवौकसाम् । भगस्य नेत्रे चोत्पाट्य कराग्रेणैव लीलया ॥ १५.६२॥
vyaṣṭambhayadadīnātmā tathā'nyeṣāṃ divaukasām | bhagasya netre cotpāṭya karāgreṇaiva līlayā || 15.62||

Adhyaya:   15

Shloka :   62

निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् । तथा चन्द्रमसं देवं पादाङ्‌गुष्ठेन लीलया ॥ १५.६३॥
nihatya muṣṭinā dantān pūṣṇaścaivamapātayat | tathā candramasaṃ devaṃ pādāṅ‌guṣṭhena līlayā || 15.63||

Adhyaya:   15

Shloka :   63

धर्षयामास बलवान् स्मयमानो गणेश्वरः । वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥ १५.६४॥
dharṣayāmāsa balavān smayamāno gaṇeśvaraḥ | vahnerhastadvayaṃ chittvā jihvāmutpāṭya līlayā || 15.64||

Adhyaya:   15

Shloka :   64

जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः । तथा विष्णुं सहरुडं समायान्तं महाबलः ॥ १५.६५॥
jaghāna mūrdhni pādena munīnapi munīśvarāḥ | tathā viṣṇuṃ saharuḍaṃ samāyāntaṃ mahābalaḥ || 15.65||

Adhyaya:   15

Shloka :   65

विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् । समालोक्य महाबाहुरागत्य गरुडो गणम् ॥ १५.६६॥
vivyādha niśetairbāṇaiḥ stambhayitvā sudarśanam | samālokya mahābāhurāgatya garuḍo gaṇam || 15.66||

Adhyaya:   15

Shloka :   66

जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा । ततः सहस्त्रशो भद्रः ससर्ज गरुडान् स्वयम् ॥ १५.६७॥
jaghāna pakṣaiḥ sahasā nanādāmbunidhiryathā | tataḥ sahastraśo bhadraḥ sasarja garuḍān svayam || 15.67||

Adhyaya:   15

Shloka :   67

वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः । तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः ॥ १५.६८॥
vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ | tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ || 15.68||

Adhyaya:   15

Shloka :   68

विसृज्य माधवं वेगात् तदद्‌भुतमिवाभवत् । अन्तर्हिते वैनतेये भगवान् पद्मसंभवः ॥ १५.६९॥
visṛjya mādhavaṃ vegāt tadad‌bhutamivābhavat | antarhite vainateye bhagavān padmasaṃbhavaḥ || 15.69||

Adhyaya:   15

Shloka :   69

आगत्य वारयामास वीरभद्रं च केशवम् । प्रसादयामास च तं गौरवात् परमेष्ठिनः ॥ १५.७॥
āgatya vārayāmāsa vīrabhadraṃ ca keśavam | prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ || 15.7||

Adhyaya:   15

Shloka :   70

संस्तूय भगवानीशं साम्बस्तत्रागमत् स्वयम् । वीक्ष्य देवाधिदेवं तमुमां सर्वगणैर्वृताम् ॥ १५.७१॥
saṃstūya bhagavānīśaṃ sāmbastatrāgamat svayam | vīkṣya devādhidevaṃ tamumāṃ sarvagaṇairvṛtām || 15.71||

Adhyaya:   15

Shloka :   71

तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः । विशेषात् पार्वतीं देवीमीश्वरार्द्धशरीरिणीम् ॥ १५.७२॥
tuṣṭāva bhagavān brahmā dakṣaḥ sarve divaukasaḥ | viśeṣāt pārvatīṃ devīmīśvarārddhaśarīriṇīm || 15.72||

Adhyaya:   15

Shloka :   72

स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः । ततो भगवती देवी प्रहसन्ती महेश्वरम् ॥ १५.७३॥
stotrairnānāvidhairdakṣaḥ praṇamya ca kṛtāñjaliḥ | tato bhagavatī devī prahasantī maheśvaram || 15.73||

Adhyaya:   15

Shloka :   73

प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः । त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः ॥ १५.७४॥
prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ | tvameva jagataḥ straṣṭā śāsitā caiva rakṣakaḥ || 15.74||

Adhyaya:   15

Shloka :   74

अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः । ततः प्रहस्य भगवान् कपर्दी नीललोहितः ॥ १५.७५॥
anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ | tataḥ prahasya bhagavān kapardī nīlalohitaḥ || 15.75||

Adhyaya:   15

Shloka :   75

उवाच प्रणतान् देवान् प्राचेतसमथो हरः । गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् ॥ १५.७६॥
uvāca praṇatān devān prācetasamatho haraḥ | gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham || 15.76||

Adhyaya:   15

Shloka :   76

संपूज्यः सर्वयज्ञेषु न निन्द्योऽहं विशेषतः । त्वं चापि श्रृणु मे दक्ष वचनं सर्वरक्षणम् ॥ १५.७७॥
saṃpūjyaḥ sarvayajñeṣu na nindyo'haṃ viśeṣataḥ | tvaṃ cāpi śrṛṇu me dakṣa vacanaṃ sarvarakṣaṇam || 15.77||

Adhyaya:   15

Shloka :   77

त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः । भविष्यसि गणेशानः कल्पान्तेऽनुग्रहान्मम ॥ १५.७८॥
tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ | bhaviṣyasi gaṇeśānaḥ kalpānte'nugrahānmama || 15.78||

Adhyaya:   15

Shloka :   78

तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः । एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः ॥ १५.७९॥
tāvat tiṣṭha mamādeśāt svādhikāreṣu nirvṛtaḥ | evamuktvā sa bhagavān sapatnīkaḥ sahānugaḥ || 15.79||

Adhyaya:   15

Shloka :   79

अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः । अन्तर्हिते महादेवे शंकरे पद्मसंभवः ॥ १५.८॥
adarśanamanuprāpto dakṣasyāmitatejasaḥ | antarhite mahādeve śaṃkare padmasaṃbhavaḥ || 15.8||

Adhyaya:   15

Shloka :   80

व्याजहार स्वयं दक्षमशेषजगतो हितम् ॥ ॥
vyājahāra svayaṃ dakṣamaśeṣajagato hitam || ||

Adhyaya:   15

Shloka :   81

ब्रह्मोवाच ।
किं तवापगतो मोहः प्रसन्ने वृषभध्वजे ॥ १५.८१॥
kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje || 15.81||

Adhyaya:   15

Shloka :   82

यदाचष्टे स्वयं देवः पालयैतदतन्द्रितः । सर्वेषामेव भूतानां हृद्येष वसतीश्वरः ॥ १५.८२॥
yadācaṣṭe svayaṃ devaḥ pālayaitadatandritaḥ | sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ || 15.82||

Adhyaya:   15

Shloka :   83

पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः । स आत्मा सर्वभूतानां स बीजं परमा गतिः ॥ १५.८३॥
paśyantyenaṃ brahmabhūtā vidvāṃso vedavādinaḥ | sa ātmā sarvabhūtānāṃ sa bījaṃ paramā gatiḥ || 15.83||

Adhyaya:   15

Shloka :   84

स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः । तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् ॥ १५.८४॥
stūyate vaidikairmantrairdevadevo maheśvaraḥ | tamarcayati yo rudraṃ svātmanyekaṃ sanātanam || 15.84||

Adhyaya:   15

Shloka :   85

चेतसा भावयुक्तेन स याति परमं पदम् । तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् ॥ १५.८५॥
cetasā bhāvayuktena sa yāti paramaṃ padam | tasmādanādimadhyāntaṃ vijñāya parameśvaram || 15.85||

Adhyaya:   15

Shloka :   86

कर्मणा मनसा वाचा समाराधय यत्नतः । यत्नात् परिहरेशस्य निन्दामात्मविनाशनीम् ॥ १५.८६॥
karmaṇā manasā vācā samārādhaya yatnataḥ | yatnāt parihareśasya nindāmātmavināśanīm || 15.86||

Adhyaya:   15

Shloka :   87

भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः । यस्तु चैष महायोगी रक्षको विष्णुरव्ययः ॥ १५.८७॥
bhavanti sarvadoṣāya nindakasya kriyā yataḥ | yastu caiṣa mahāyogī rakṣako viṣṇuravyayaḥ || 15.87||

Adhyaya:   15

Shloka :   88

स देवदेवो भगवान् महादेवो न संशयः । मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् ॥ १५.८८॥
sa devadevo bhagavān mahādevo na saṃśayaḥ | manyante ye jagadyoniṃ vibhinnaṃ viṣṇumīśvarāt || 15.88||

Adhyaya:   15

Shloka :   89

मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः । वेदानुवर्तिनो रुद्रं देवं नारायणं तथा ॥ १५.८९॥
mohādavedaniṣṭhatvāt te yānti narakaṃ narāḥ | vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā || 15.89||

Adhyaya:   15

Shloka :   90

एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते । यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः ॥ १५.९॥
ekībhāvena paśyanti muktibhājo bhavanti te | yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ || 15.9||

Adhyaya:   15

Shloka :   91

इति मत्वा यजेद् देवं स याति परमां गतिम् । सृजत्येष जगत्सर्वं विष्णुस्तत् पश्यतीश्वरः ॥ १५.९१॥
iti matvā yajed devaṃ sa yāti paramāṃ gatim | sṛjatyeṣa jagatsarvaṃ viṣṇustat paśyatīśvaraḥ || 15.91||

Adhyaya:   15

Shloka :   92

इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम् । तस्मात् त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः ॥ १५.९२॥
itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam | tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ || 15.92||

Adhyaya:   15

Shloka :   93

समाश्रय्महादेवं शरण्यं ब्रह्मवादिनाम् । उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः ॥ १५.९३॥
samāśraymahādevaṃ śaraṇyaṃ brahmavādinām | upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ || 15.93||

Adhyaya:   15

Shloka :   94

जगाम शरणं देवं गोपतिं कृत्तिवाससम् । येऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः ॥ १५.९४॥
jagāma śaraṇaṃ devaṃ gopatiṃ kṛttivāsasam | ye'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ || 15.94||

Adhyaya:   15

Shloka :   95

द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ । त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसंभवाः॥ १५.९५॥
dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha | tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ|| 15.95||

Adhyaya:   15

Shloka :   96

पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह । मुक्तशापास्ततः सर्वे कल्पान्ते रौरवादिषु ॥ १५.९६॥
pūrvasaṃskāramahātmyād brahmaṇo vacanādiha | muktaśāpāstataḥ sarve kalpānte rauravādiṣu || 15.96||

Adhyaya:   15

Shloka :   97

निपात्यमानाः कालेन संप्राप्यादित्यवर्चसम् । ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा ॥ १५.९७॥
nipātyamānāḥ kālena saṃprāpyādityavarcasam | brahmāṇaṃ jagatāmīśamanujñātāḥ svayaṃbhuvā || 15.97||

Adhyaya:   15

Shloka :   98

समाराध्य तपोयोगादीशानं त्रिदशाधिपम् । भविष्यन्ति यथा पूर्वं शंकरस्य प्रसादतः ॥ १५.९८॥
samārādhya tapoyogādīśānaṃ tridaśādhipam | bhaviṣyanti yathā pūrvaṃ śaṃkarasya prasādataḥ || 15.98||

Adhyaya:   15

Shloka :   99

एतद्वः कथितं सर्वं दक्षयज्ञनिषूदनम् । श्रृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम् ॥ १५.९९॥
etadvaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam | śrṛṇudhvaṃ dakṣaputrīṇāṃ sarvāsāṃ caiva saṃtatim || 15.99||

Adhyaya:   15

Shloka :   100

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पञ्चदशोध्यायः ॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pañcadaśodhyāyaḥ || ||

Adhyaya:   15

Shloka :   101

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In