| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
बलेः पुत्रशतं त्वासीन्महाबलपराक्रमम् । तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः ॥ १८.१॥
baleḥ putraśataṃ tvāsīnmahābalaparākramam . teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ .. 18.1..
सोऽतीव शंकरे भक्तो राजा राज्यमपालयत् । त्रैलोक्यं वशमानीय बाधयामास वासवम् ॥ १८.२॥
so'tīva śaṃkare bhakto rājā rājyamapālayat . trailokyaṃ vaśamānīya bādhayāmāsa vāsavam .. 18.2..
ततः शक्रादयो देवा गत्वोचुः कृत्तिवाससम् । त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः ॥ १८.३॥
tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam . tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ .. 18.3..
व्याहृतो दैवतैः सर्वैर्देवदेवो महेश्वरः । ददाह बाणस्य पुरं शरेणैकेन लीलया ॥ १८.४॥
vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ . dadāha bāṇasya puraṃ śareṇaikena līlayā .. 18.4..
दह्यमाने पुरे तस्मिन् बाणो रुद्रं त्रिशूलिनम् । ययौ शरणमीशानं गोपतिं नीललोहितम् ॥ १८.५॥
dahyamāne pure tasmin bāṇo rudraṃ triśūlinam . yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam .. 18.5..
मूर्द्धन्याधाय तल्लिङ्गं शांभवं भीतवर्जितः । निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम् ॥ १८.६॥
mūrddhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ . nirgatya tu purāt tasmāt tuṣṭāva parameśvaram .. 18.6..
संस्तुतो भगवानीशः शंकरो नीललोहितः । गाणपत्येन बाणं तं योजयामास भावतः ॥ १८.७॥
saṃstuto bhagavānīśaḥ śaṃkaro nīlalohitaḥ . gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ .. 18.7..
अथाभवन् दनोः पुत्रास्ताराद्या श्चातिभीषणाः । तारस्तथा शम्बरश्च कपिलः शंकरस्तथा । स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः ॥ १८.८॥
athābhavan danoḥ putrāstārādyā ścātibhīṣaṇāḥ . tārastathā śambaraśca kapilaḥ śaṃkarastathā . svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ .. 18.8..
सुरसायाः सहस्रं तु सर्पाणामभवद् द्विजाः । अनेकशिरसां तद्वत् खेचराणां महात्मनाम् ॥ १८.९॥
surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ . anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām .. 18.9..
अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् । अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः ॥ १८.१॥
ariṣṭā janayāmāsa gandharvāṇāṃ sahasrakam . anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ .. 18.1..
ताम्रा च जनयामास षट् कन्या द्विजपुंगवाः । शुकीं श्येनीं च भासीं च सुग्रीवां ग्रन्थिकां शुचिम् ॥ १८.११॥
tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṃgavāḥ . śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvāṃ granthikāṃ śucim .. 18.11..
गास्तथा जनयामास सुरभिर्महिषीस्तथा । इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ॥ १८.१२॥
gāstathā janayāmāsa surabhirmahiṣīstathā . irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ .. 18.12..
तथा वै यक्षरक्षांसि मुनिरप्सरसस्तथा । रक्षोगणं क्रोधवशाज्जनयामास सत्तमाः ॥ १८.१३॥
tathā vai yakṣarakṣāṃsi munirapsarasastathā . rakṣogaṇaṃ krodhavaśājjanayāmāsa sattamāḥ .. 18.13..
विनतायाश्च पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ । तयोश्च गरुडो धीमान् तपस्तप्त्वा सुदुश्चरम् । प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम् ॥ १८.१४॥
vinatāyāśca putrau dvau prakhyātau garuḍāruṇau . tayośca garuḍo dhīmān tapastaptvā suduścaram . prasādācchūnilaḥ prāpto vāhanatvaṃ hareḥ svayam .. 18.14..
आराध्य तपसा रुद्रं महादेवं तथाऽरुणः । सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना ॥ १८.१५॥
ārādhya tapasā rudraṃ mahādevaṃ tathā'ruṇaḥ . sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā .. 18.15..
एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः । वैवस्वतेऽन्तरेह्यस्मिञ्छृण्वतां पापनाशनाः ॥ १८.१६॥
ete kaśyapadāyādāḥ kīrttitāḥ sthāṇujaṅgamāḥ . vaivasvate'ntarehyasmiñchṛṇvatāṃ pāpanāśanāḥ .. 18.16..
सप्तविंशतसुताः प्रोक्ताः सोमपत्न्याश्च सुव्रताः । अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १८.१७॥
saptaviṃśatasutāḥ proktāḥ somapatnyāśca suvratāḥ . ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa .. 18.17..
बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः । तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः ॥ १८.१८॥
bahuputrasya viduṣaścatastro vidyutaḥ smṛtāḥ . tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ .. 18.18..
कुशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः । एते युगसहस्त्रान्ते जायन्ते पुनरेव हि । मन्वन्तरेषु नियतं तुल्य कार्यैः स्वनामभिः ॥ १८.१९॥
kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ . ete yugasahastrānte jāyante punareva hi . manvantareṣu niyataṃ tulya kāryaiḥ svanāmabhiḥ .. 18.19..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टादशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo'dhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In