Kurma Purana - Adhyaya 18

The Race of Kasyapa

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।
बलेः पुत्रशतं त्वासीन्महाबलपराक्रमम् । तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः ॥ १८.१॥
baleḥ putraśataṃ tvāsīnmahābalaparākramam | teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ || 18.1||

Adhyaya:   18

Shloka :   1

सोऽतीव शंकरे भक्तो राजा राज्यमपालयत् । त्रैलोक्यं वशमानीय बाधयामास वासवम् ॥ १८.२॥
so'tīva śaṃkare bhakto rājā rājyamapālayat | trailokyaṃ vaśamānīya bādhayāmāsa vāsavam || 18.2||

Adhyaya:   18

Shloka :   2

ततः शक्रादयो देवा गत्वोचुः कृत्तिवाससम् । त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः ॥ १८.३॥
tataḥ śakrādayo devā gatvocuḥ kṛttivāsasam | tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ || 18.3||

Adhyaya:   18

Shloka :   3

व्याहृतो दैवतैः सर्वैर्देवदेवो महेश्वरः । ददाह बाणस्य पुरं शरेणैकेन लीलया ॥ १८.४॥
vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ | dadāha bāṇasya puraṃ śareṇaikena līlayā || 18.4||

Adhyaya:   18

Shloka :   4

दह्यमाने पुरे तस्मिन् बाणो रुद्रं त्रिशूलिनम् । ययौ शरणमीशानं गोपतिं नीललोहितम् ॥ १८.५॥
dahyamāne pure tasmin bāṇo rudraṃ triśūlinam | yayau śaraṇamīśānaṃ gopatiṃ nīlalohitam || 18.5||

Adhyaya:   18

Shloka :   5

मूर्द्धन्याधाय तल्लिङ्गं शांभवं भीतवर्जितः । निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम् ॥ १८.६॥
mūrddhanyādhāya talliṅgaṃ śāṃbhavaṃ bhītavarjitaḥ | nirgatya tu purāt tasmāt tuṣṭāva parameśvaram || 18.6||

Adhyaya:   18

Shloka :   6

संस्तुतो भगवानीशः शंकरो नीललोहितः । गाणपत्येन बाणं तं योजयामास भावतः ॥ १८.७॥
saṃstuto bhagavānīśaḥ śaṃkaro nīlalohitaḥ | gāṇapatyena bāṇaṃ taṃ yojayāmāsa bhāvataḥ || 18.7||

Adhyaya:   18

Shloka :   7

अथाभवन् दनोः पुत्रास्ताराद्या श्चातिभीषणाः । तारस्तथा शम्बरश्च कपिलः शंकरस्तथा । स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः ॥ १८.८॥
athābhavan danoḥ putrāstārādyā ścātibhīṣaṇāḥ | tārastathā śambaraśca kapilaḥ śaṃkarastathā | svarbhānurvṛṣaparvā ca prādhānyena prakīrtitāḥ || 18.8||

Adhyaya:   18

Shloka :   8

सुरसायाः सहस्रं तु सर्पाणामभवद् द्विजाः । अनेकशिरसां तद्वत् खेचराणां महात्मनाम् ॥ १८.९॥
surasāyāḥ sahasraṃ tu sarpāṇāmabhavad dvijāḥ | anekaśirasāṃ tadvat khecarāṇāṃ mahātmanām || 18.9||

Adhyaya:   18

Shloka :   9

अरिष्टा जनयामास गन्धर्वाणां सहस्रकम् । अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः ॥ १८.१॥
ariṣṭā janayāmāsa gandharvāṇāṃ sahasrakam | anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ || 18.1||

Adhyaya:   18

Shloka :   10

ताम्रा च जनयामास षट् कन्या द्विजपुंगवाः । शुकीं श्येनीं च भासीं च सुग्रीवां ग्रन्थिकां शुचिम् ॥ १८.११॥
tāmrā ca janayāmāsa ṣaṭ kanyā dvijapuṃgavāḥ | śukīṃ śyenīṃ ca bhāsīṃ ca sugrīvāṃ granthikāṃ śucim || 18.11||

Adhyaya:   18

Shloka :   11

गास्तथा जनयामास सुरभिर्महिषीस्तथा । इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ॥ १८.१२॥
gāstathā janayāmāsa surabhirmahiṣīstathā | irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ || 18.12||

Adhyaya:   18

Shloka :   12

तथा वै यक्षरक्षांसि मुनिरप्सरसस्तथा । रक्षोगणं क्रोधवशाज्जनयामास सत्तमाः ॥ १८.१३॥
tathā vai yakṣarakṣāṃsi munirapsarasastathā | rakṣogaṇaṃ krodhavaśājjanayāmāsa sattamāḥ || 18.13||

Adhyaya:   18

Shloka :   13

विनतायाश्च पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ । तयोश्च गरुडो धीमान् तपस्तप्त्वा सुदुश्चरम् । प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम् ॥ १८.१४॥
vinatāyāśca putrau dvau prakhyātau garuḍāruṇau | tayośca garuḍo dhīmān tapastaptvā suduścaram | prasādācchūnilaḥ prāpto vāhanatvaṃ hareḥ svayam || 18.14||

Adhyaya:   18

Shloka :   14

आराध्य तपसा रुद्रं महादेवं तथाऽरुणः । सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना ॥ १८.१५॥
ārādhya tapasā rudraṃ mahādevaṃ tathā'ruṇaḥ | sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā || 18.15||

Adhyaya:   18

Shloka :   15

एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः । वैवस्वतेऽन्तरेह्यस्मिञ्छृण्वतां पापनाशनाः ॥ १८.१६॥
ete kaśyapadāyādāḥ kīrttitāḥ sthāṇujaṅgamāḥ | vaivasvate'ntarehyasmiñchṛṇvatāṃ pāpanāśanāḥ || 18.16||

Adhyaya:   18

Shloka :   16

सप्तविंशतसुताः प्रोक्ताः सोमपत्न्याश्च सुव्रताः । अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १८.१७॥
saptaviṃśatasutāḥ proktāḥ somapatnyāśca suvratāḥ | ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa || 18.17||

Adhyaya:   18

Shloka :   17

बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः । तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः ॥ १८.१८॥
bahuputrasya viduṣaścatastro vidyutaḥ smṛtāḥ | tadvadaṅgirasaḥ putrā ṛṣayo brahmasatkṛtāḥ || 18.18||

Adhyaya:   18

Shloka :   18

कुशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः । एते युगसहस्त्रान्ते जायन्ते पुनरेव हि । मन्वन्तरेषु नियतं तुल्य कार्यैः स्वनामभिः ॥ १८.१९॥
kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ | ete yugasahastrānte jāyante punareva hi | manvantareṣu niyataṃ tulya kāryaiḥ svanāmabhiḥ || 18.19||

Adhyaya:   18

Shloka :   19

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे अष्टादशोऽध्यायः॥ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo'dhyāyaḥ|| ||

Adhyaya:   18

Shloka :   20

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In